Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
बृह० १५० आ ।
सारविअ संमार्जितः उपलिप्तः । ओघ० ७५ प्रमार्जितः | ओध० ९३३
आगम-सागर- कोषः ( भाग : - ५)
सारविय प्रमार्जितः । बृह० १०९। सारवितः संमार्जितः । बृह० २४३ अ
सारविया संरक्षिता । आव० ६७३ |
सारवेइ- गोपयति। उत्त० १४८ । रक्षति । आव० ७०३ | सारवति संरक्षति । आव० ३४३ |
सारस- सारसः लोमपक्षिविशेषः । जीवा० ४१ । सारसः
दावघाट प्रश्न ू
सारसत प्रथमलोकान्तिकः । स्था० ४३२
सारसवण्णा- सारसवर्णः ज्ञाता० २३१।
सारसा - लोमपक्षिविशेषः । प्रज्ञा० ४९ | सारसी- सज्जग्रामे षष्ठी मूर्च्छना । स्था० ३९३ | सारस्वत- गणभेद: (मल्लसारस्वतः) । बृह० २४४ अ लोकान्तिकः । स्था० ११७ |
सारस्सय- सारस्वतम् । आव० १३५ । सारस्वतः अर्चिविमानवासी प्रथमो लोकान्तिकदेवः । भग० २७१ प्रथमो लोकान्तिकः : सारस्वतः । ज्ञाता० १५१ |
सारही सारथि: शाकटिकः । स्था० २४० | सारथि:
प्रवर्त्तयिता उत्त० ४९९
सारा त्रप्तिः व्यव. १७१ अ भुजपरिसर्पविशेषः । प्रज्ञा
४६ ।
साराणिता दशविधप्रव्रज्यायां षष्ठी स्मरणाद्या सा स्मरणिका । स्था० ४७३ |
सारि सागारिकः । गृह ३८आ। व्यव० ३४४ अ सारिओ सारितः हिते प्रवर्तितः। आव० ७९६ । सारिका आधायाः प्रामित्यद्वारविवरणे देवराजपत्नी । पिण्ड० ९८१ पक्षिविशेषः । उत्त० ४०९॥ सारिज्जताणं सुघोषानन्दिघोषानां सारणम्। राज० ५२ सारिणी दीर्घिका जीवा० १९७| निशी० २आ।
सारियं सारितम् । आव० ३१५१
सारीकृतं - निगदितम्। जीवा० २७० |
सारुट्ठ मनसा संरुष्ठः । भग० ३२२| सारुविया सारुपिका श्वेतवाससः । बृह. १८५ अ सावी- मुंडसिरा दो सुक्किलवत्थधारी कच्छं णो बंध भारिया से णत्थि भिक्खं हिंडइ वा ण वा, एरिसो
मुनि दीपरत्नसागरजी रचित
[93]
[Type text]
सारुवो। निशी० ११३आ।
सारुविग सुक्किलवत्यपरिहरि मुंडमसिहं धरेड़, अभज्जगो अपत्तादिसु भिक्खं हिंडड़, अण्णे भणति पच्छाकडसिद्धपुत्ता चैव जे असिहा ते सारुविगा । निशी० ८४ आ । निशी० ११५अ
सारेति सारयति शिक्षयति । व्यव० ३२८ आ । चोदयति । निशी० २९० आ ।
सारेह अन्वेषयत सूत्र. ९१।
सालंकातणा- कौशिकगोत्रे तृतीयो भेदः । स्था० ३९० साल- आनतकल्पेऽष्टादशसागरोपमस्थितिकं देवविमानम् । सम० ३५ एकशाटकपरिधानः । बृह० २९५ आ सालः- सज्जैः । जम्बू० ९८ सर्ज्जः वृक्षविशेषः । प्रज्ञा० ३१। शाला-शाखा । जम्बू० २९| शाखा-शारणम्। आव• ७९६ । शाल:- पृष्ठचम्पानगरनृपतिः श्रीवीरशिष्यः केवली जातः । उत्त० ३२१, ३२३ | शालःपृष्ठचम्पानगर्यो राजा आव• २८६ वनस्पतिविशेषः । भग० ८०३ | वर्धमानस्वामीचैत्यवृक्षः समः १५1 शाखः प्रत्येकजीवः । प्रज्ञा० ३१ शालः- वृक्षविशेषः । ज्ञाता० ९३ अशितममहाग्रहः । स्था० ७९ | तृतीयतीर्यकृच्चैत्यवृक्षम् सम० १५१ शालः। जम्बू. १३५% बाहिरा छल्ली निशी० १२४ शालः । प्राकारः । प्रज्ञा० ८६ | सालइयापिय श्रावस्तीनिवासी सालयिकापिता । स्था०
५०९ |
सालकोट्ठए- मेंढियग्रामे वायव्यकोणे चैत्यम् । भग० ६८५ | सालगरसम्। आचा० ४०५ | बाहिरछल्ली। निशी० २३ आ दीर्घशाखा आचा० ३५४१ शालकः पक्षिविशेषः । प्रश्न० ८1
सालघरग-शालगृहकं-पट्टशालाप्रधानं गृहकम्। जीवा० २००१ शालगृहकः-पट्टशालाप्रधानं गृहकम्। जम्बू ४५% सालज्जा- सलज्जा - शालार्या व्यन्तरीविशेषः । आव० २१० | सालण- वीडंका | निशी० १४४ अ
सालणग- शालनकं-पुष्पफलप्रभृतिः। जम्बू० १०५| सालतिय- शारदिकम् । ज्ञाता० १९६ ।
सालनक- शालनकं व्यञ्जनविशेषः | सूर्य० २९३ | सालभंजिआ- शालभञ्जिका । जम्बू० ४९|
सालभंजिया शालभञ्जिका पुत्रिका भगः ४७७ शालभ
"आगम- सागर- कोषः " [५]

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169