________________
[Type text]
बृह० १५० आ ।
सारविअ संमार्जितः उपलिप्तः । ओघ० ७५ प्रमार्जितः | ओध० ९३३
आगम-सागर- कोषः ( भाग : - ५)
सारविय प्रमार्जितः । बृह० १०९। सारवितः संमार्जितः । बृह० २४३ अ
सारविया संरक्षिता । आव० ६७३ |
सारवेइ- गोपयति। उत्त० १४८ । रक्षति । आव० ७०३ | सारवति संरक्षति । आव० ३४३ |
सारस- सारसः लोमपक्षिविशेषः । जीवा० ४१ । सारसः
दावघाट प्रश्न ू
सारसत प्रथमलोकान्तिकः । स्था० ४३२
सारसवण्णा- सारसवर्णः ज्ञाता० २३१।
सारसा - लोमपक्षिविशेषः । प्रज्ञा० ४९ | सारसी- सज्जग्रामे षष्ठी मूर्च्छना । स्था० ३९३ | सारस्वत- गणभेद: (मल्लसारस्वतः) । बृह० २४४ अ लोकान्तिकः । स्था० ११७ |
सारस्सय- सारस्वतम् । आव० १३५ । सारस्वतः अर्चिविमानवासी प्रथमो लोकान्तिकदेवः । भग० २७१ प्रथमो लोकान्तिकः : सारस्वतः । ज्ञाता० १५१ |
सारही सारथि: शाकटिकः । स्था० २४० | सारथि:
प्रवर्त्तयिता उत्त० ४९९
सारा त्रप्तिः व्यव. १७१ अ भुजपरिसर्पविशेषः । प्रज्ञा
४६ ।
साराणिता दशविधप्रव्रज्यायां षष्ठी स्मरणाद्या सा स्मरणिका । स्था० ४७३ |
सारि सागारिकः । गृह ३८आ। व्यव० ३४४ अ सारिओ सारितः हिते प्रवर्तितः। आव० ७९६ । सारिका आधायाः प्रामित्यद्वारविवरणे देवराजपत्नी । पिण्ड० ९८१ पक्षिविशेषः । उत्त० ४०९॥ सारिज्जताणं सुघोषानन्दिघोषानां सारणम्। राज० ५२ सारिणी दीर्घिका जीवा० १९७| निशी० २आ।
सारियं सारितम् । आव० ३१५१
सारीकृतं - निगदितम्। जीवा० २७० |
सारुट्ठ मनसा संरुष्ठः । भग० ३२२| सारुविया सारुपिका श्वेतवाससः । बृह. १८५ अ सावी- मुंडसिरा दो सुक्किलवत्थधारी कच्छं णो बंध भारिया से णत्थि भिक्खं हिंडइ वा ण वा, एरिसो
मुनि दीपरत्नसागरजी रचित
[93]
[Type text]
सारुवो। निशी० ११३आ।
सारुविग सुक्किलवत्यपरिहरि मुंडमसिहं धरेड़, अभज्जगो अपत्तादिसु भिक्खं हिंडड़, अण्णे भणति पच्छाकडसिद्धपुत्ता चैव जे असिहा ते सारुविगा । निशी० ८४ आ । निशी० ११५अ
सारेति सारयति शिक्षयति । व्यव० ३२८ आ । चोदयति । निशी० २९० आ ।
सारेह अन्वेषयत सूत्र. ९१।
सालंकातणा- कौशिकगोत्रे तृतीयो भेदः । स्था० ३९० साल- आनतकल्पेऽष्टादशसागरोपमस्थितिकं देवविमानम् । सम० ३५ एकशाटकपरिधानः । बृह० २९५ आ सालः- सज्जैः । जम्बू० ९८ सर्ज्जः वृक्षविशेषः । प्रज्ञा० ३१। शाला-शाखा । जम्बू० २९| शाखा-शारणम्। आव• ७९६ । शाल:- पृष्ठचम्पानगरनृपतिः श्रीवीरशिष्यः केवली जातः । उत्त० ३२१, ३२३ | शालःपृष्ठचम्पानगर्यो राजा आव• २८६ वनस्पतिविशेषः । भग० ८०३ | वर्धमानस्वामीचैत्यवृक्षः समः १५1 शाखः प्रत्येकजीवः । प्रज्ञा० ३१ शालः- वृक्षविशेषः । ज्ञाता० ९३ अशितममहाग्रहः । स्था० ७९ | तृतीयतीर्यकृच्चैत्यवृक्षम् सम० १५१ शालः। जम्बू. १३५% बाहिरा छल्ली निशी० १२४ शालः । प्राकारः । प्रज्ञा० ८६ | सालइयापिय श्रावस्तीनिवासी सालयिकापिता । स्था०
५०९ |
सालकोट्ठए- मेंढियग्रामे वायव्यकोणे चैत्यम् । भग० ६८५ | सालगरसम्। आचा० ४०५ | बाहिरछल्ली। निशी० २३ आ दीर्घशाखा आचा० ३५४१ शालकः पक्षिविशेषः । प्रश्न० ८1
सालघरग-शालगृहकं-पट्टशालाप्रधानं गृहकम्। जीवा० २००१ शालगृहकः-पट्टशालाप्रधानं गृहकम्। जम्बू ४५% सालज्जा- सलज्जा - शालार्या व्यन्तरीविशेषः । आव० २१० | सालण- वीडंका | निशी० १४४ अ
सालणग- शालनकं-पुष्पफलप्रभृतिः। जम्बू० १०५| सालतिय- शारदिकम् । ज्ञाता० १९६ ।
सालनक- शालनकं व्यञ्जनविशेषः | सूर्य० २९३ | सालभंजिआ- शालभञ्जिका । जम्बू० ४९|
सालभंजिया शालभञ्जिका पुत्रिका भगः ४७७ शालभ
"आगम- सागर- कोषः " [५]