Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 90
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सम० १५२| श्यामाअतसी। उत्त० ३५१। श्यामाको- ६४६। समो-रागद्वेषवियुक्तो यः ध्यानविशेषः। राज० ३१ सर्वभूतान्यात्मवत्पश्यति तस्य आयःसामाइअ- यः सर्वभूतान्यात्मवत् पश्यति स प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायणां रागद्वेषवियुक्तः समः तस्याऽऽयः-प्रतिक्षणं निरूपमसुखहेतुभूतानामधः ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि कृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः स प्रतिक्षणमपूर्वः ज्ञानदर्शनचरणपर्यायै र्भवाटवीभ्रमण- प्रयोजनमस्यानुष्ठानस्येति सामायिकम्। उपा०९। हेतुसंक्लेशविच्छेदकैर्निरूपमसुखहेतुभिः सम्युज्यते सामामइयकप्पठिती- समानि ज्ञानादीनि तेषामायो-लाभः समायः, समायः प्रयोजनमस्याध्ययनस्य समायः स एव सामायिकं-संयमविषयः तस्य तदेव वा ज्ञानिक्रियासमुदायरूपस्येति सामायिकम्। अनुयो० कल्पः-करणमाचार इति सामायिककल्पः। स्था० १६७। ४४| समायेन निर्वृत्तं समाये भवं वा सामायिकं, यद्वा | सामाइया- सामाजिकाः-सहवृत्तयो लोकाः। उत्त० ३५१| समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय सामाए- श्यामाकी-धान्यविशेषः। जम्बू. ३३। एव सामायिकम्। प्रज्ञा०६३ सामाग- श्यामाकः गृहपतिविशेषः। आव. २२७। सामाइअकड- सामायिकं गाथापति-विशेषः। आचा०४२४१ सावद्ययोगपरिवर्जननिर्वदययोगा-सेवनस्वभावं कृतं- सामाचार्युपक्रमकालः- उपक्रमस्य प्रथमो भेदः। ओघ०१। विहितं देशतो येन स सामायिककृतः, सामाण- सहस्सारे सप्तसागरोपमस्थिकं देवविमानम्। आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदस्वं, सम० ३३। सामानः औदीच्याणपन्निव्यन्तराणामिन्द्रः। तदेवमप्रति-पन्नपौषधस्य दर्शनव्रतोपेतस्य प्रज्ञा० ९८१ प्रतिदिनमभयसन्ध्यं सामा-यिककरणं मासत्रयं सामाणा- लोकोत्तरपुरुषाः सूत्रार्थोभयदानादिना यावदिति, श्राद्धस्य तृतीया प्रतिमा। सम० १९। यथोत्तरम्-पकारविशेषकारी सामाना प्रामकृतत्वात् सामइयं कुज्जा-सामायिकं कर्याद-मध्यस्थो भूयात्। सामानाः। स्था० ११३ आव० ३३० सामाणिअ-सामानिकः-इन्द्रसमानर्द्धिकः। सम० ३९। सामाइय-समो-रागादिरहितस्तस्य अयो-गमनं सामाणिओ-सामानिकः-सन्निहितः, अप्रवसितः। आव. प्रवृत्तिरि-त्यर्थः समायः, समाय एव समाये भवं समायेन निर्वृत्तं सामायस्य विकारो-अंशो वा समायो | सामाणिय- समानया-इन्द्रतुल्या ऋद्ध्या चरतीति सामावा पहयोजनमस्येति सामायिकम्। स्था० ३२३। निकः। भग० १५४| सामाणियः-सामानिकः सामायिक-संयमविशेषः। स्था० १६७। सामायिक- इन्द्रसमाना-यष्कादिभावः। औप०५३। इन्द्रसमानर्द्धयः। चारित्रविशेषः। भग. ९०९। समानां-ज्ञानादीनां आयो- स्था० ११७ लाभः समायः स एव सामायि-कम्। स्था०६५) सामाणीअ- समाने-विजयदेवसदृशे आयुर्दयुतिविभवादौ सामायिकं-एकान्तोपशान्तिगमनम्। आव० ३६४। भवः सामानिकः। जम्बू०६१| समभावरूपम्। भग. १००| सामायिकं सामातिअ-सामाजिकः। निशी. १०७ आ। समशत्रुमित्रभावः। सूत्र. २६५। सामायिकं सामानां- सामान्नदिटुं- सामान्यतो दृष्टार्थयोगात् सामान्यदृष्टम्। ज्ञान-दर्शनचारित्राणां आयः समायः, समाय एव अनुयो० २१६) सामयिकम्। आव०७९। सामायिकं इति सामान्य- उपसर्जनीकृत तुल्यरूपाः प्रधानीकृततुल्यरूपाः रागद्वेषान्तरालवर्ती समः- मध्यस्थ उच्यते, समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्ते। 'अयगता विति अयनं, अयः-गमन-मित्यर्थः समस्य स्था० १३। एकं नित्यं निरवपयं सवंगं सामान्यम्। स्था. अयः समायः स एव सामायिकम्। आव० ३६४। ३७ सामायिकप्रतिमा-श्रावकस्य तृतीया प्रतिमा। आव० सामान्यवादी-सर्वमेवैकं प्रतिपदयते। स्था०४२५) ३२९ मुनि दीपरत्नसागरजी रचित [90] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169