________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सम० १५२| श्यामाअतसी। उत्त० ३५१। श्यामाको- ६४६। समो-रागद्वेषवियुक्तो यः ध्यानविशेषः। राज० ३१
सर्वभूतान्यात्मवत्पश्यति तस्य आयःसामाइअ- यः सर्वभूतान्यात्मवत् पश्यति स
प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायणां रागद्वेषवियुक्तः समः तस्याऽऽयः-प्रतिक्षणं
निरूपमसुखहेतुभूतानामधः ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि
कृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः स प्रतिक्षणमपूर्वः ज्ञानदर्शनचरणपर्यायै र्भवाटवीभ्रमण- प्रयोजनमस्यानुष्ठानस्येति सामायिकम्। उपा०९। हेतुसंक्लेशविच्छेदकैर्निरूपमसुखहेतुभिः सम्युज्यते सामामइयकप्पठिती- समानि ज्ञानादीनि तेषामायो-लाभः समायः, समायः प्रयोजनमस्याध्ययनस्य
समायः स एव सामायिकं-संयमविषयः तस्य तदेव वा ज्ञानिक्रियासमुदायरूपस्येति सामायिकम्। अनुयो० कल्पः-करणमाचार इति सामायिककल्पः। स्था० १६७। ४४| समायेन निर्वृत्तं समाये भवं वा सामायिकं, यद्वा | सामाइया- सामाजिकाः-सहवृत्तयो लोकाः। उत्त० ३५१| समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय सामाए- श्यामाकी-धान्यविशेषः। जम्बू. ३३। एव सामायिकम्। प्रज्ञा०६३
सामाग- श्यामाकः गृहपतिविशेषः। आव. २२७। सामाइअकड- सामायिकं
गाथापति-विशेषः। आचा०४२४१ सावद्ययोगपरिवर्जननिर्वदययोगा-सेवनस्वभावं कृतं- सामाचार्युपक्रमकालः- उपक्रमस्य प्रथमो भेदः। ओघ०१। विहितं देशतो येन स सामायिककृतः,
सामाण- सहस्सारे सप्तसागरोपमस्थिकं देवविमानम्। आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदस्वं, सम० ३३। सामानः औदीच्याणपन्निव्यन्तराणामिन्द्रः। तदेवमप्रति-पन्नपौषधस्य दर्शनव्रतोपेतस्य
प्रज्ञा० ९८१ प्रतिदिनमभयसन्ध्यं सामा-यिककरणं मासत्रयं सामाणा- लोकोत्तरपुरुषाः सूत्रार्थोभयदानादिना यावदिति, श्राद्धस्य तृतीया प्रतिमा। सम० १९।
यथोत्तरम्-पकारविशेषकारी सामाना प्रामकृतत्वात् सामइयं कुज्जा-सामायिकं कर्याद-मध्यस्थो भूयात्। सामानाः। स्था० ११३ आव० ३३०
सामाणिअ-सामानिकः-इन्द्रसमानर्द्धिकः। सम० ३९। सामाइय-समो-रागादिरहितस्तस्य अयो-गमनं
सामाणिओ-सामानिकः-सन्निहितः, अप्रवसितः। आव. प्रवृत्तिरि-त्यर्थः समायः, समाय एव समाये भवं समायेन निर्वृत्तं सामायस्य विकारो-अंशो वा समायो | सामाणिय- समानया-इन्द्रतुल्या ऋद्ध्या चरतीति सामावा पहयोजनमस्येति सामायिकम्। स्था० ३२३। निकः। भग० १५४| सामाणियः-सामानिकः सामायिक-संयमविशेषः। स्था० १६७। सामायिक- इन्द्रसमाना-यष्कादिभावः। औप०५३। इन्द्रसमानर्द्धयः। चारित्रविशेषः। भग. ९०९। समानां-ज्ञानादीनां आयो- स्था० ११७ लाभः समायः स एव सामायि-कम्। स्था०६५) सामाणीअ- समाने-विजयदेवसदृशे आयुर्दयुतिविभवादौ सामायिकं-एकान्तोपशान्तिगमनम्। आव० ३६४। भवः सामानिकः। जम्बू०६१| समभावरूपम्। भग. १००| सामायिकं
सामातिअ-सामाजिकः। निशी. १०७ आ। समशत्रुमित्रभावः। सूत्र. २६५। सामायिकं सामानां- सामान्नदिटुं- सामान्यतो दृष्टार्थयोगात् सामान्यदृष्टम्। ज्ञान-दर्शनचारित्राणां आयः समायः, समाय एव
अनुयो० २१६) सामयिकम्। आव०७९। सामायिकं इति
सामान्य- उपसर्जनीकृत तुल्यरूपाः प्रधानीकृततुल्यरूपाः रागद्वेषान्तरालवर्ती समः- मध्यस्थ उच्यते,
समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्ते। 'अयगता विति अयनं, अयः-गमन-मित्यर्थः समस्य स्था० १३। एकं नित्यं निरवपयं सवंगं सामान्यम्। स्था. अयः समायः स एव सामायिकम्। आव० ३६४।
३७ सामायिकप्रतिमा-श्रावकस्य तृतीया प्रतिमा। आव० सामान्यवादी-सर्वमेवैकं प्रतिपदयते। स्था०४२५)
३२९
मुनि दीपरत्नसागरजी रचित
[90]
"आगम-सागर-कोषः" [१]