________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सामंतरज्ज-सामन्तराजः। आव०७१२॥
सामर्थ्य-मन्त्रणम। प्रश्न. ५३।। सामंतरायपुत्त-सामन्तराजपुत्रः। आव०५५७
सामत्थण-स्वभटैः सह पर्यालोचनम्। पिण्ड० ४७ सामंतोवणिवाइया- सामन्तोपनिपातिकी,
संप्रधारणम्। निशी० ८० अ। पर्यालोचनम्। बृह. ३ विंशतिक्रियाभध्ये नवमी। आव०६१२१
बृह. १९२। बृह. ९। बृह. ७२| सामंतोवणिवातियं- सामान्यतोविनिपातिक, तृतीयोऽभि- सामत्थयति-संप्रधारयति। व्यव० ३६५ अ। नयविधिः। जीवा० ४४७१
सामत्थियं- विचारितम्। निशी. २९८ आ। साम-श्यामः-तृतीयः परमाधार्मिकः। सूत्र० १२४। नरके सामत्थेऊण-विचार्य। व्यव० २४८१
तृतीयः परमाधार्मिकः। आव०६५०। यस्तु रज्जुहस्तम- सामन्त- सन्निकृष्टम्। सूर्य । हारादिना शातपातनादि करोति, वर्णतश्च श्यामः स । सामन्तोवणिवाइया- समन्तात्-सर्वत उपनिपातोश्यामः, तृतीयपरमाधार्मिकः। सम० २८। पञ्चदशस् जनमीलकस्तस्मिन् सामन्तोपनिपातिकी। स्था० ४२। परमाधार्मिकेषु तृतीयः। उत्त०६१४१
अश्वादिरथादिकं लोके श्लाघयति हृष्यतो परस्परोपकारप्रदर्शनगणकीर्तनादिना
आश्वादिपतेरिति। स्था० ३१७ शत्रोरात्मवशीकरणम्। ज्ञाता०११। श्यामा-प्रियङ्गः सामन्न- श्रामण्य-व्रतम्। निर०२१ सामज्ञः। औप० ज्ञाता०२६। गुच्छाविशेषः। प्रज्ञा० ३२। सामः
२०४। प्रियवचनम्। विपा० ६५
सामन्नरए- श्रामण्यरतः। भग० १२३। सामइए-समये-समाचारे सिद्धान्ते वा भवः सामयिकः सामन्नलक्खणं- सामान्यलक्षणं, यथा सिद्धत्वं सिद्धानां सामायिक वा। ओप०८२
सद्व्यजीवमुक्तादिधर्मैः सामान्यमिति। आव. २८१। सामइत- सामायिकः-कुटुम्बिविशेषः। सूत्र० ३८६) सामलया- श्यामलता-पियङ्गुलता। ज्ञाता०२३१| सामइय- सामयिकः-त्रिपिटकादिसमयवृत्तिः। दशवै. लताविशेषः। प्रज्ञा० ३२ श्यामलता-लताविशेषः। जीवा.
१८२ सामकरिल्ल- श्यामा-प्रियङ्गुः। अनुत्त०४१
सामला- श्यामला-श्यामा। ज्ञाता०२३१| सामकोट्ठ- ऐरवते तीर्थकृत्। सम० १५३।
सामलि- शाल्मली-वृषविशेषः। जीवा० २७३। तृतीयभवणसामग-तृणविशेषः। सूत्र० ३०९।
वासिनश्चैत्यवृक्षः। स्था० ४८७ शाल्मलीवृक्षविशेषः। सामगादी-बीया। निशी० २५५।
प्रश्न. १४१ सामग्गिय- सामग्य-सम्पूर्णः। आचा० ३४०। सामग्य- सामली- शाल्मली- वृक्षविशेषः। प्रश्न० ८२। समग्रता। आचा० ३२६)
सामवेद-सामवेदः, चतुर्णां वेदानां तृतीयः। भग० ११२। सामणिय-श्रामण्यं-श्रमणभावः चरणपरिणामगर्भः। सामवेय- सामवेदः-तृतीयो वेदः। ज्ञाता० १०५ दशवै० २२३।
सामस्त्यं-निरवशेषम्। प्रज्ञा० ५८२। सामण्णं-आणपाणेन्द्रः। स्था० ८५
सामहत्थि- भगवत्यां दशमशतके चतुर्थोद्देशकः। भग० सामण्णपुव्वग- श्राम्यतीति श्रमणः तद्भावः श्रामण्यं,
४९२१ तस्य पूर्वकारणं श्रामण्यपूर्वं तदेव श्रामण्यपूर्वकम्। सामहत्थी- महावीरविभोः शिष्यः। भग. ५०१। दशवैकालि-कस्य द्वितीयमध्ययनम्। दशवै० ८२। सामा- महासेनराजपत्रसिंहसेनस्य देवी। विपा० ८२ सामण्णोवणिवाइअं-सामान्योपनिपातिकं
त्रयोद-शमतीर्थकृतमाता। सम० १५१। श्यामाअभिनयविशेषः। लौकमध्यावसानिकम्। जम्बू०४१२ विमलनाथमाता। आव० १६०| श्यामा-प्रियङ्ग्ः। प्रज्ञा. सामत्थ- मन्त्रः। ज्ञाता०५२ सामर्थ्य-बलम्। ज्ञाता० ३६०| चुलणीगा-थापतेर्भार्या। आव० ३१| श्यामा
२११। णिव्वाधितो। निशी. २४आ। धितिसरीर-सत्ती। प्रियङ्गः। अनुत्त०४| श्यामा रात्रिः। औप. १४११ निशी० १ आ। सामर्थ्य-प्रज्ञाबलम्। दशवै० ४४। । श्यामाः-प्रियङ्गः। जम्बू० ३३॥ तृतीयजिनप्रथमशिष्या।
१२७
मुनि दीपरत्नसागरजी रचित
[89]
"आगम-सागर-कोषः" [५]