________________
[Type text]
सातासात- क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवतः
साता-साते। प्रज्ञा० ५५६ ।
साति सादि सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्त्तत इति सादि, तृतीयं संस्थानं उत्सेधबहुलम् जीवा० ४२ शाल्मलीतरुरिव यत्संस्थानम्। जीवा० ४२ | सातिचार छेदोपस्थापनिकचारित्रे द्वितीयो भेदः, मूलप्रायश्चित्तप्राप्तस्य भवति । स्था० ३२३|
सातिज्जणा अणुमोयणे कारावणे निशी. ११५ आ सातिदत्त-स्वातिदत्तः ब्राह्मणविशेषः । आव० २२५ | सातियंकार- सत्यङ्कारः आव० ३४३| सातिरेगअणडिपोरिसी सातिरेकैकोनषष्टिपौरूषी सूर्यउद्गमसमये अस्तगमनसमये छाया । सूर्य० ९५ साती- सातिः- अविश्रम्भः, मृषावादस्य त्रयोदशं नाम । प्रश्न॰ २६। स्वातीनक्षत्रम् । सूर्य० १३० | सादिः - आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृहयते तेनादिना शरीरलक्ष-णोक्तप्रमाणभाजा सह वर्त्तत यत्तत् सादिः उत्सेधबहुलं परिपूर्णोत्सेद्यमित्यर्थः ।
स्था० ३५७ |
सात्त्विक- अभिनयविशेषः । जम्बू० ४१४।
सादिज्जति परिभुंजति। निशी० १०८ आ
सादिय- सहादिना - मायया वर्त्तत इति सादिकं समायम् । सूत्र. १७३ 1
सादिव्वं - सादिव्यं सदेवत्वम् । उत्त० ३२३ | सादेव्यम् । उत्त० १०८ । देवताप्रातिहार्यम् । पिण्ड० १२५ | सादिव्यंदेवस-न्निधानम् । उत्त० ८५| सह दिव्यः सादिव्य तच्च गन्धर्वनगरादि दिव्यकृतम्। आक० ७३१। सादिसंपयोगपरा अवीसत्थहियया । दशवे. १५४४ सादीसह आदिना-नाभेरधस्तनकायलक्षणेन वर्त्तत इति
आगम - सागर - कोषः ( भाग : - ५ )
सादिः । अनुयो० १०२
सादीणगंगा-सप्त महागंगा प्रमाणा । भग० ६७४ | सादेति लभति । निशी० २८० अ
सादेव्वं- पादेव्यं - सान्निध्यम् । प्रश्न० ११५ । से दिव्येण सादेव्वं दिव्वतम्। निशी. ७० अ
साधर्मिक संयतः आव० १५६|
साधर्म्मिकावग्रह अवग्रहे पञ्चमो भेदः आचा० १३४ साधर्मिकावग्रहः संयतावग्रहः आव. १५६।
मुनि दीपरत्नसागरजी रचित
[88]
[Type text]
साधारणस्थान- प्रपततालम्बनम् । आव० ५३४ |
साधारणा- धारणामेवार्यमुपयोगात् च्युतं जघन्यतोऽन्तर्मुहू-तादुत्कर्षतोऽसङ्ख्येयकालात् परतो यत्स्मरणं सा साधारणा नन्दी० १७६ ॥ साधु जैनसाधुः आव० १११ अर्हत्प्रणीतधर्मानुष्ठायी।
आचा० ३६१ |
साधुकार- साधुकारः । आव० ३४५ | साधुकृतं सुष्ठुकृतम् । नन्दी० १६४१ साधुगरहिणिज्ज- साधुगर्हणीयः । उत्तः ३३०| साधुरक्षितगणि क्षमाश्रमणविशेषः,
मित्रवाचनकक्षमाश्रमणा देशवान्। व्यवः १०० आ साधू- णिग्गंथो । निशी० ९८ अ । साधूपसम्पत्- ज्ञानादिहेतोयदपरं गणं गत्वोपसम्पद्यते, सा साधुविषया। बृह• २२२अ आक० २६७ साध्यविकलत्वादि- लक्षणदोषः । स्था० ४९३ । साध्यविरुद्ध हेतौ भेदः । स्था० २ सानुनासिकमनुनासं- नासिकाविनिर्गतस्वरानुगतम्। जीवा. १९४९
सान्तन सभूपतिप्रासादः । जम्बू० २०९ |
साफल्ल साफल्यं कालान्तरफलप्रदानलक्षणम्। दशवै.
१३४|
साबर मन्त्रविशेषः । साबर:- साधनरहितो मन्त्रविशेषः । आव० ४११ |
साब्भाविप सद्भावेन निरुपचरितसकलदुःखक्षयाय । दशवै० ६३ |
साभरगा- देशीवचनात् रूपक । बृह० १०३ अ रुवगो । निशी० १६७ अ ।
साभाविय जं अप्पणो अद्धारद्धं निशी. १४२अ स्वाभाविक श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रपि-ण्डादि दीयते तत् स्वाभाविकम् । व्यव० १६०
अ।
साभावियहंसा साद्भाविकः- अकैतवकृतो घर्षोघर्षणम् । ज्ञाता० २१९|
साभिण्णाण साभिज्ञानम् आव० ९२२
सामंत गिहसमीवं दशकै ७५ सामन्तं समीपम् । ज्ञाता०८ सामन्तं सन्निकृष्टम् । भग० १३ सामन्तसन्निकृष्टम् । जम्बू० १६
"आगम- सागर-कोषः " (५)