SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [Type text) आगम - सागर - कोषः ( भाग : - ५ ) [Type text] सामान्यविशेषः- अनुवृत्तव्यावृत्तावबोधहेतुभूतम् । स्था० सामुच्छेद- समुच्छदेम् धीयते तदेदी वा क्षण चिभाव " ३९१ | प्ररूपकः चतुर्थनिनवमतः । आव २१९ । सामान्याभिधान देवदत्तभूक्ते सर्व कुटुम्बं सामुच्छेदिक निह्नवविशेषः क्षणिकपक्षवान् । उत्तः ४४४ | भुक्तमितिवत्, अन्यथा त्रयाणामित्यभिधेयं स्यात्, कालवृद्धयनुसारेण दर्शनात् चैवमभिधानं स्यान् । कालसामान्याभिधानम् । आव० ३२ ॥ सामान्यार्थावग्रहः- अवग्रहे द्वितीयो भेदः । नन्दी० १७४ | सामायारी- समाचरणं समाचारः तद्भावः सामाचार्यं तदेव सामाचारी-संव्यवहारः । स्था० ५०० | सोमाचारीशिष्टाचीरतक्रियाकलापता आव० २५८१ समाचारीउत्तराध्ययनेषु षट्विंशतितममध्ययनम् । उत्त १ समाचारी- समाचरणम्। उत्त० ६६। समाचारीउत्तराध्ययनेषु षट्विंशतितममध्ययनम् । उत्तः ५३२ उत्तराध्ययनेषु षट्विंशतित-ममध्ययनम् । सम• ६४१ सामायिइ- सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपम् । उत्त० २५१ | सामायिक सामान्यसञ्ज्ञायामेवावतिष्ठते । अनुयो० २२२ बोधिः । आव० ३४७ | समासा - श्यामाशः श्यामा-रजनी तस्यामशनं श्यामाशः तदर्थम्। आचा. १३०| सामिआ स्वामिकाः, अज्ञातस्वामिन इत्यज्ञातार्थे कप्रत्ययः । जम्बू० २२० सामित्तं स्वामित्वं नायकत्वम् जीवा० २१७ | स्वामित्वस्वामिभावम्। सम॰ ८६ | आत्मलाभः | निशी० २१ आ । स्वमित्वं स्वस्वामिभावम् । भग० १५४ | स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वम् । जम्बू ६३| सामिधेय समित्समूहः । अन्तः ११। सामिय- स्वामिक:- अधिपतिः । ज्ञाता० १६५| सामिलिणा वच्छगोत्रे चतुर्थी भेदः । स्था० ३९०॥ सामिलाल स्वामिश्यालः । उत्तः २७३ 1 सामी स्वामी नेता, प्रभुः। आव. ६६१| स्वामी- जगद्गुरुभगवान् श्रीमहावीरः । सूर्य २२ स्वामी ग्रामादिनायकः । पिण्ड १११। सामुच्छेड़ता चतुर्थनिनवमान्यता स्था० ४१०/ सामुच्छेया नारकादिभावानां प्रतिक्षणं समुच्छेदं-क्षयं विदन्तीति सामुच्छेदिकाः । औप० १०४ मुनि दीपरत्नसागरजी रचित [91] सामुदाइया कृष्णणस्य भेरी जाता० २०८८ सामुदाणिय सामुदानिकं- भिक्षापिण्डम् । आचा• ३३६ ॥ भेरी विशेषः । निर० ४०| सामुदायिकी - जनमीलकप्रयोजना | ज्ञाता० १०१ | समुद्द- सामुद्रं - छन्दोविशेषः । सूत्र० २६२ सामुद्रं समुद्रसम्बन्धिलवणम्। दशवै० ११८ | सामुद्द- सामुद्रिक- समुद्रसम्बन्धी । भग० २१२ | सामुयाणिय भैक्षम्। आचा० ३३१| सामोसिओ एगगामणिवासी निशी० १९अ साम्प्रतः- शब्दनयस्य प्रथमो भेदः । उत्त० ७७॥ साम्भोगिक समसुखदुक्खभाजः । व्यकः ३०१अ । सायंकार- सत्यङ्कारः । उत्त० १४८ । साय आरणकल्पे विंशं सागरोपमस्थितिकं देवविमानम् । सम• ३८1 सातं सुखम्, तृतीयगारवम् । आव० १७९१ विकालवेला सूर्य १०६ । सन्ध्याकालः | सूर्य० ४५ा सातं सुखम् सातहेतुर्वा उत्त• ८९६ सातं सुखं शारीरं मानसं च इहोपचारान्निबंधनं कर्मेव । उत्त० ६४३ | सायणी - " हीनभिन्नस्वरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितः स्वपति संप्राप्तो दशमीं दशाम् ।। १।।“। दशवे- ८ सायदुलह- सातगवेषकः । मरण० । सायमंड- वनस्पतिविशेषः । भग०८०२१ सायरदत्त- सागरदत्तः- मायोदाहरणे साकेतपुरे धनावहजीवः अशोकदत्तेभ्यपुत्रः । आव० ३९४॥ सायरव्यूह सून्यस्य व्यूहविशेषः । भगः १७ सायवाती- सातं सुखमभ्यसनीयमिति वदतीति सातवादी स्था० ४२५ सायवाहण । राया। निशी० ३४० अ । सायसोक्ख सातसौख्यं सातं आह्लादरूपं सौख्यम् । जीवा. ४०३१ साया- साता-सुखम्। आव० ५७९ । सायाउल- साताकुलः-भाविसुखार्थं व्याक्षिप्तः । दशवै० १६० | "आगम- सागर-कोषः " (५)
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy