Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सामंतरज्ज-सामन्तराजः। आव०७१२॥
सामर्थ्य-मन्त्रणम। प्रश्न. ५३।। सामंतरायपुत्त-सामन्तराजपुत्रः। आव०५५७
सामत्थण-स्वभटैः सह पर्यालोचनम्। पिण्ड० ४७ सामंतोवणिवाइया- सामन्तोपनिपातिकी,
संप्रधारणम्। निशी० ८० अ। पर्यालोचनम्। बृह. ३ विंशतिक्रियाभध्ये नवमी। आव०६१२१
बृह. १९२। बृह. ९। बृह. ७२| सामंतोवणिवातियं- सामान्यतोविनिपातिक, तृतीयोऽभि- सामत्थयति-संप्रधारयति। व्यव० ३६५ अ। नयविधिः। जीवा० ४४७१
सामत्थियं- विचारितम्। निशी. २९८ आ। साम-श्यामः-तृतीयः परमाधार्मिकः। सूत्र० १२४। नरके सामत्थेऊण-विचार्य। व्यव० २४८१
तृतीयः परमाधार्मिकः। आव०६५०। यस्तु रज्जुहस्तम- सामन्त- सन्निकृष्टम्। सूर्य । हारादिना शातपातनादि करोति, वर्णतश्च श्यामः स । सामन्तोवणिवाइया- समन्तात्-सर्वत उपनिपातोश्यामः, तृतीयपरमाधार्मिकः। सम० २८। पञ्चदशस् जनमीलकस्तस्मिन् सामन्तोपनिपातिकी। स्था० ४२। परमाधार्मिकेषु तृतीयः। उत्त०६१४१
अश्वादिरथादिकं लोके श्लाघयति हृष्यतो परस्परोपकारप्रदर्शनगणकीर्तनादिना
आश्वादिपतेरिति। स्था० ३१७ शत्रोरात्मवशीकरणम्। ज्ञाता०११। श्यामा-प्रियङ्गः सामन्न- श्रामण्य-व्रतम्। निर०२१ सामज्ञः। औप० ज्ञाता०२६। गुच्छाविशेषः। प्रज्ञा० ३२। सामः
२०४। प्रियवचनम्। विपा० ६५
सामन्नरए- श्रामण्यरतः। भग० १२३। सामइए-समये-समाचारे सिद्धान्ते वा भवः सामयिकः सामन्नलक्खणं- सामान्यलक्षणं, यथा सिद्धत्वं सिद्धानां सामायिक वा। ओप०८२
सद्व्यजीवमुक्तादिधर्मैः सामान्यमिति। आव. २८१। सामइत- सामायिकः-कुटुम्बिविशेषः। सूत्र० ३८६) सामलया- श्यामलता-पियङ्गुलता। ज्ञाता०२३१| सामइय- सामयिकः-त्रिपिटकादिसमयवृत्तिः। दशवै. लताविशेषः। प्रज्ञा० ३२ श्यामलता-लताविशेषः। जीवा.
१८२ सामकरिल्ल- श्यामा-प्रियङ्गुः। अनुत्त०४१
सामला- श्यामला-श्यामा। ज्ञाता०२३१| सामकोट्ठ- ऐरवते तीर्थकृत्। सम० १५३।
सामलि- शाल्मली-वृषविशेषः। जीवा० २७३। तृतीयभवणसामग-तृणविशेषः। सूत्र० ३०९।
वासिनश्चैत्यवृक्षः। स्था० ४८७ शाल्मलीवृक्षविशेषः। सामगादी-बीया। निशी० २५५।
प्रश्न. १४१ सामग्गिय- सामग्य-सम्पूर्णः। आचा० ३४०। सामग्य- सामली- शाल्मली- वृक्षविशेषः। प्रश्न० ८२। समग्रता। आचा० ३२६)
सामवेद-सामवेदः, चतुर्णां वेदानां तृतीयः। भग० ११२। सामणिय-श्रामण्यं-श्रमणभावः चरणपरिणामगर्भः। सामवेय- सामवेदः-तृतीयो वेदः। ज्ञाता० १०५ दशवै० २२३।
सामस्त्यं-निरवशेषम्। प्रज्ञा० ५८२। सामण्णं-आणपाणेन्द्रः। स्था० ८५
सामहत्थि- भगवत्यां दशमशतके चतुर्थोद्देशकः। भग० सामण्णपुव्वग- श्राम्यतीति श्रमणः तद्भावः श्रामण्यं,
४९२१ तस्य पूर्वकारणं श्रामण्यपूर्वं तदेव श्रामण्यपूर्वकम्। सामहत्थी- महावीरविभोः शिष्यः। भग. ५०१। दशवैकालि-कस्य द्वितीयमध्ययनम्। दशवै० ८२। सामा- महासेनराजपत्रसिंहसेनस्य देवी। विपा० ८२ सामण्णोवणिवाइअं-सामान्योपनिपातिकं
त्रयोद-शमतीर्थकृतमाता। सम० १५१। श्यामाअभिनयविशेषः। लौकमध्यावसानिकम्। जम्बू०४१२ विमलनाथमाता। आव० १६०| श्यामा-प्रियङ्ग्ः। प्रज्ञा. सामत्थ- मन्त्रः। ज्ञाता०५२ सामर्थ्य-बलम्। ज्ञाता० ३६०| चुलणीगा-थापतेर्भार्या। आव० ३१| श्यामा
२११। णिव्वाधितो। निशी. २४आ। धितिसरीर-सत्ती। प्रियङ्गः। अनुत्त०४| श्यामा रात्रिः। औप. १४११ निशी० १ आ। सामर्थ्य-प्रज्ञाबलम्। दशवै० ४४। । श्यामाः-प्रियङ्गः। जम्बू० ३३॥ तृतीयजिनप्रथमशिष्या।
१२७
मुनि दीपरत्नसागरजी रचित
[89]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169