Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 88
________________ [Type text] सातासात- क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवतः साता-साते। प्रज्ञा० ५५६ । साति सादि सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्त्तत इति सादि, तृतीयं संस्थानं उत्सेधबहुलम् जीवा० ४२ शाल्मलीतरुरिव यत्संस्थानम्। जीवा० ४२ | सातिचार छेदोपस्थापनिकचारित्रे द्वितीयो भेदः, मूलप्रायश्चित्तप्राप्तस्य भवति । स्था० ३२३| सातिज्जणा अणुमोयणे कारावणे निशी. ११५ आ सातिदत्त-स्वातिदत्तः ब्राह्मणविशेषः । आव० २२५ | सातियंकार- सत्यङ्कारः आव० ३४३| सातिरेगअणडिपोरिसी सातिरेकैकोनषष्टिपौरूषी सूर्यउद्गमसमये अस्तगमनसमये छाया । सूर्य० ९५ साती- सातिः- अविश्रम्भः, मृषावादस्य त्रयोदशं नाम । प्रश्न॰ २६। स्वातीनक्षत्रम् । सूर्य० १३० | सादिः - आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृहयते तेनादिना शरीरलक्ष-णोक्तप्रमाणभाजा सह वर्त्तत यत्तत् सादिः उत्सेधबहुलं परिपूर्णोत्सेद्यमित्यर्थः । स्था० ३५७ | सात्त्विक- अभिनयविशेषः । जम्बू० ४१४। सादिज्जति परिभुंजति। निशी० १०८ आ सादिय- सहादिना - मायया वर्त्तत इति सादिकं समायम् । सूत्र. १७३ 1 सादिव्वं - सादिव्यं सदेवत्वम् । उत्त० ३२३ | सादेव्यम् । उत्त० १०८ । देवताप्रातिहार्यम् । पिण्ड० १२५ | सादिव्यंदेवस-न्निधानम् । उत्त० ८५| सह दिव्यः सादिव्य तच्च गन्धर्वनगरादि दिव्यकृतम्। आक० ७३१। सादिसंपयोगपरा अवीसत्थहियया । दशवे. १५४४ सादीसह आदिना-नाभेरधस्तनकायलक्षणेन वर्त्तत इति आगम - सागर - कोषः ( भाग : - ५ ) सादिः । अनुयो० १०२ सादीणगंगा-सप्त महागंगा प्रमाणा । भग० ६७४ | सादेति लभति । निशी० २८० अ सादेव्वं- पादेव्यं - सान्निध्यम् । प्रश्न० ११५ । से दिव्येण सादेव्वं दिव्वतम्। निशी. ७० अ साधर्मिक संयतः आव० १५६| साधर्म्मिकावग्रह अवग्रहे पञ्चमो भेदः आचा० १३४ साधर्मिकावग्रहः संयतावग्रहः आव. १५६। मुनि दीपरत्नसागरजी रचित [88] [Type text] साधारणस्थान- प्रपततालम्बनम् । आव० ५३४ | साधारणा- धारणामेवार्यमुपयोगात् च्युतं जघन्यतोऽन्तर्मुहू-तादुत्कर्षतोऽसङ्ख्येयकालात् परतो यत्स्मरणं सा साधारणा नन्दी० १७६ ॥ साधु जैनसाधुः आव० १११ अर्हत्प्रणीतधर्मानुष्ठायी। आचा० ३६१ | साधुकार- साधुकारः । आव० ३४५ | साधुकृतं सुष्ठुकृतम् । नन्दी० १६४१ साधुगरहिणिज्ज- साधुगर्हणीयः । उत्तः ३३०| साधुरक्षितगणि क्षमाश्रमणविशेषः, मित्रवाचनकक्षमाश्रमणा देशवान्। व्यवः १०० आ साधू- णिग्गंथो । निशी० ९८ अ । साधूपसम्पत्- ज्ञानादिहेतोयदपरं गणं गत्वोपसम्पद्यते, सा साधुविषया। बृह• २२२अ आक० २६७ साध्यविकलत्वादि- लक्षणदोषः । स्था० ४९३ । साध्यविरुद्ध हेतौ भेदः । स्था० २ सानुनासिकमनुनासं- नासिकाविनिर्गतस्वरानुगतम्। जीवा. १९४९ सान्तन सभूपतिप्रासादः । जम्बू० २०९ | साफल्ल साफल्यं कालान्तरफलप्रदानलक्षणम्। दशवै. १३४| साबर मन्त्रविशेषः । साबर:- साधनरहितो मन्त्रविशेषः । आव० ४११ | साब्भाविप सद्भावेन निरुपचरितसकलदुःखक्षयाय । दशवै० ६३ | साभरगा- देशीवचनात् रूपक । बृह० १०३ अ रुवगो । निशी० १६७ अ । साभाविय जं अप्पणो अद्धारद्धं निशी. १४२अ स्वाभाविक श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रपि-ण्डादि दीयते तत् स्वाभाविकम् । व्यव० १६० अ। साभावियहंसा साद्भाविकः- अकैतवकृतो घर्षोघर्षणम् । ज्ञाता० २१९| साभिण्णाण साभिज्ञानम् आव० ९२२ सामंत गिहसमीवं दशकै ७५ सामन्तं समीपम् । ज्ञाता०८ सामन्तं सन्निकृष्टम् । भग० १३ सामन्तसन्निकृष्टम् । जम्बू० १६ "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169