Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सागरखमण- सागरक्षपणः । उत्त० १२६ | प्रज्ञादृष्टान्तः । मरण |
सागरचंद- सागरचन्द्रः चन्द्रावतंसकस्य सुदर्शनाराज्या ज्येष्ठपुत्रः युवराजा आव० ३६६| सागरचन्द्रनिषधपुत्रः । आव० ९४१ बारवर्ती बलदेवपुत्तस्य पुत्तो । बृह ३० अ सूच्युपसर्गसहः । मरण० । सागरचंदा- मुनिचन्द्रगुरवः-सागरचन्द्राः आचार्याः। उत्त॰
३७५ |
सागरचित्तकूड- सागरचित्रकूट- नन्दनवने कूटः । जम्बू०
३६७ |
आगम- सागर - कोषः ( भाग : - ५ )
सागरतरङ्ग- नाट्यविशेषः । जम्बू० ४१४ ।
सागरदत्त- सागरदत्तः भद्रबलदेवपूर्वभवः आव० १६३३ सागरदत्तः- पाटलखण्डनगरे सार्थवाहः। विपा. ७४ सागरदत्तः ब्रह्मदत्तपत्न्या दीर्घशिखायाः पिता । उत्त० ३७९ ॥ तृतीयबलदेवपूर्वभवनाम सम० १५३| चम्पायां सार्थवाहः । ज्ञाता० २००१ गोचरविषयोपयुक्ततायां गुणाल-यपुरे श्रेष्ठी । पिण्ड
६८|
सागरदत्ता कुन्थुनाथशीबिका। सम० १५१| सागरप्रविभक्ति द्वादशमो नाट्यभेदः । जम्बू- ४१६। सागरप्रविभक्तिनागप्रविभक्त्यभिनयात्मक:
सागरनाग-प्रविभक्तिनामा द्वादशमो नाट्यविधिः ।
जीवा० २४६ |
सागरबोद- सागरपोतः परलोकफलविषये सार्थवाहः ।
आव० ८६३ |
सागरमह- उत्सवविशेषः । आचा० ३२८
सागरवर- स्वयम्भूरमणः । आव० ५१०। सागरवूह- सागरव्यूहः सागराकारः सैन्यविन्न्यासः । प्रश्न० ४७। सागरव्यूहः- चेटकस्य व्युहरचना आव० ६८४ | सागरसरिनामधेज्जा सागरसदृशनामधेयः । सागरोपमः । आव० १७१।
सागरोवम कालमानविशेषः । स्था० ८६ | सागरेणोपमा यस्मिंस्तत्सागरोपमः । ठाणा । ९० पल्योपमानां दशभिः कोटाकोटाभिरेकं व्यावहारिकं सागरोपमम्। अनुयो० १८०१ सागरोपमं कालमानविशेषः । अनुयो. १०० | सागरोपमः । भग० २७५१ सागरोपमः
मुनि दीपरत्नसागरजी रचित
[86]
कालमानविशेषः । भग० २१० सागरोपमः दुर्लभपारत्वात् सागरेण समुद्रेणोपमा यस्य तत्सागरोपमं, असङ्ख्यकालत्वम् जम्बू० १२१ कालविशेषः । भग० ८८८ सागरोपमं पल्योपमानां दशकोटीकोटयः । जीवा० ३४५
[Type text]
सागर- आक्रियन्त इत्यकाराः
प्रत्याख्यानापवादहेतवोऽना-भोगाद्यास्तैराकारैः सहेि साकारम्। स्था० ४९८ । साकार:- विशेषग्राहकः । भग० ३५५| प्रत्याख्यानापवाद-हेतवोऽनाभोगादय आकारास्तैः सह साकारः । आव० ८४० | सागारःसागारिकः ओघ० ५०
सागारठवंति सविकल्पं कुर्वन्ति । ओघ० ६९ ॥ सागारपासणया साकारपश्यता । ओघ० १५५| सागारिकः शय्यातरः । पिण्ड० ९७|
सागारिअ - सागारिकं मेहनम् । आव० २२० सागारिकःशय्यातरः । ओघ० ७२
सागारिअसंघट्टण सागारिकसंस्पर्शः ओघ० ९० १ सागारिए - सागारिको वसतिस्वामी । बृह० १८३ आ । सागारिकः सागारयुक्तः गृह ३९ अ सागारिकःशय्यातरः ओघ १३८ सागारिकः स्तेनादिकः ओघ०
११२
सागारिओ - सेज्जातरो । निशी० १५२ आ । सेज्जा-तरो । निशी० २२५ आ । सेज्जायरो | निशी० ७३ आ । सागारिक- शय्यातरः। आव० १५६ | मैथुनम् । बृह० २०१ अ। मैथुनम्। बृह॰ ५१।
सागारकड सागारकृतं यस्त्वनात्मार्थीकतम् । व्यव २७१। बृह० ८८ आ ।
सागारिकावग्रह- शय्यातरावग्रहः तृतीयोऽवग्रहः आव० १५६|
सागारिगा - सद्दपडिबद्धा वसहीए ठिता। निशी० ६७अ । जत्थवसही ठियाणं मेहणुब्भवो भवति सा सागारिगा, अहवा जत्थ इत्थी पुरिसा वसंति से सागारिका । निशी०
१ अ
सागारित- अगारं गृहं सह तेन वर्त्तत इति सागारः, स एव सागारिकः - शय्यातरः । स्था० ३११ ।
सामारिय सागारिकं मैथुनम्। आचा० ३०२१ सागारिकःशय्यातरः । सूत्र. १८१| मैथुनम्। आचा० २०० सागा
-
1
"आगम- सागर-कोष :" [५]

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169