Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 84
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] रहितम्। दशवै०७३। सांशयिक- मिथ्यात्वे पञ्चमभेदः। स्था० २७ सहि-सखा-मित्रम्। जम्बू. १४९। सहिः। स्था० २४७ साइ- सादि नाभीतोऽधश्चतुरस्रलक्षणयुक्तमुपरि च न सहिए- सहितः महाग्रहः। जम्बू. ५३४। सहितः तदनुरूपं संसाथानम्। भग०६५०| अविश्रमः। ज्ञाता० सम्यग्दर्शनादिभिरन्यसाधुभिः। उत्त०४१४। स्वस्मै २३८। सह आदिना-नाभेरधस्तनभागेन हितः स्वहितः। उत्त०४१४१ सह हितेन वर्तत इति यथोक्तप्रमाणलक्षणेन वर्तते इति सादि। तृतीयं सहितः, सहितो-युक्तो वा ज्ञानादिभिः। स्वहितः- संस्थानम्। प्रज्ञा० ४१२। सादि उत्से-धबहलं संस्थानम्। आत्महितो वा। सूत्र०६९। सह हितेन वर्तत इति आव० ३३७। स्वातिः माया। दशा० २७२। सहितः। आचा०६२६| साइजोग- अविश्रम्भसम्बन्धः सातिशयेन वा द्रव्येण सहिओ- कालोचितस्वाध्यायप्रतिलेखनातपः सहितः। निरति-शयस्य योगस्तत्प्रतिरूपकरणम्। भग० ५७३। व्यव० २३६) साइजोगजुत्त- सादियोगयुक्तः अशुभमनोयोगयुक्तः। सहिण- लक्ष्णं-सूक्ष्मम्। आचा० ३९४१ लक्ष्णं-सूक्ष्मम्। दवाविंशतितममोहनीयस्थानम्। आव०६६१| आचा० ३९४। सहिष्णुः । बृह. ७० अ। साइज्जइ-स्वदत्ते-अनुमन्यते। भग० ६८४। आसादयति सहिणकल्लाण-लक्ष्णं-सूक्ष्मं तत् वर्णच्छव्यादिभिश्च प्रतिगृह्णाति। व्यव० २२३ अ। कल्याणं शोभनं वा सूक्ष्मकल्याणम्। आचा० ३९४१ साइज्जण-सातये-सङ्गोपये। बृह. २२१ अ। सहिय- सीहतः-मिलितः। उत्त०७०६। संहतम्। औप० ४७। | साइज्जणय-स्वदनता। भग० ९२४। सहितः-समुदितः। जीवा० १९४। साइज्जणया- सेवा। स्था० १४९। सहिया- सहिता-सन्तता नत्वपान्तरालव्यवच्छिन्ना। साइज्जणा- अणुमोयणा। निशी. १३४ अ। विहा जीवा० २७११ कारावणे अणुमोदणे च। निशी. १०३ आ। सहिष्ण-समर्थः। भग० २७८। साइज्जह-स्वदध्वः-अनुमन्यध्वः। भग० ३८१। सहीण-स्वाधीनं स्ववशम्। दशवै० २२५१ साइज्जिज्जा-आस्वादयेत्। आचा० ३९८ सहु- सहिष्णुः-निष्ठुरशरीरम्। उपा० । साइज्जित्तए-स्वादयित्-भोक्तम्। औप० ९५ सह-सहः समर्थः। ओघ० ४२। समर्थः। आव० ७७८१ साइज्जिस्सामि- स्वादयिष्यामि-उपभोक्ष्ये। आचा. २८२। सहिष्णुः । आव० ८५८५ स्वादयिष्यामि-अभिलषिष्यामि। आचा. २८१। सहे-सहते-क्षमते। आव० ५६८1 साइज्जेज्ज-स्वादयेत् सत्यकारदानतः स्वीकृर्यात्। सहेज्ज- सहेत। ज्ञाता० १७३। भग० २२९। अभ्युपगच्छत्। आचा० ३३१| सहो- सहः-समर्थः सहायादिगुणयुक्तः। आव० ५३७। साइतंकार- सत्यकारफ। आव०७०३। सहोढ-सलोप्तः। पिण्ड० ११३। समोषम्। ज्ञाता०८६) साइम-स्वादनं स्वादः तेन निवृत्त स्वादिमम्। स्था० सलोप्तः। निशी. १२८ अ। सलोप्तः। ब्रह. १५४ अ। १०९। स्वादिम स्वाद्यत इति स्वादिमं कर्पूरलवङ्गादि। सहोढ-सलोप्तम्। निशी. १०७। आचा. २६५। स्वादिमं कक्कोललवङ्गादि। आव०८११। सांकायिक- भारोदवहनयन्त्रम्। निर०२६। स्वादिमं -गुडताम्बुलपुगफलादि, स्वादयति गुणान्सांगइओ- साङ्गतिकः-सङ्गतिमात्रघटितः। जीवा० २८१। रसादीन् संयम-गुणान-रसादीन् वेति। आव० ८५०। सांतर- सान्तरः-सावकाशः-बृहदन्तरालः। ओघ०८२। स्वायं-ताम्बुलादि। दशवै० १४९। सांतरा- पत्नी। व्यव० ८५।। साइयंकार-सप्रत्ययम्। पिण्ड० १२८१ सांभरक-दीपसत्को रूपकः। ब्रह. २२७ अ। साइयसंठित- उत्तराषाढानक्षत्रसंस्थितिः। सूर्य. १३० सांमोही-सम्मोही, गढात्मनो देवविशेषास्तेषामियं साइया-सादिताः-खेदं प्रापिताः। ब्रह० ३०१ आ। साम्मोही। बृह. २१२ आ। साइसंठाणा-सादिसंस्थानं। तृतीयं संस्थानम्। प्रज्ञा सांयात्रिकः- सांयात्रिकः। आचा० २४७। ४७२। नाभितोऽधः मुनि दीपरत्नसागरजी रचित [84] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169