SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] रहितम्। दशवै०७३। सांशयिक- मिथ्यात्वे पञ्चमभेदः। स्था० २७ सहि-सखा-मित्रम्। जम्बू. १४९। सहिः। स्था० २४७ साइ- सादि नाभीतोऽधश्चतुरस्रलक्षणयुक्तमुपरि च न सहिए- सहितः महाग्रहः। जम्बू. ५३४। सहितः तदनुरूपं संसाथानम्। भग०६५०| अविश्रमः। ज्ञाता० सम्यग्दर्शनादिभिरन्यसाधुभिः। उत्त०४१४। स्वस्मै २३८। सह आदिना-नाभेरधस्तनभागेन हितः स्वहितः। उत्त०४१४१ सह हितेन वर्तत इति यथोक्तप्रमाणलक्षणेन वर्तते इति सादि। तृतीयं सहितः, सहितो-युक्तो वा ज्ञानादिभिः। स्वहितः- संस्थानम्। प्रज्ञा० ४१२। सादि उत्से-धबहलं संस्थानम्। आत्महितो वा। सूत्र०६९। सह हितेन वर्तत इति आव० ३३७। स्वातिः माया। दशा० २७२। सहितः। आचा०६२६| साइजोग- अविश्रम्भसम्बन्धः सातिशयेन वा द्रव्येण सहिओ- कालोचितस्वाध्यायप्रतिलेखनातपः सहितः। निरति-शयस्य योगस्तत्प्रतिरूपकरणम्। भग० ५७३। व्यव० २३६) साइजोगजुत्त- सादियोगयुक्तः अशुभमनोयोगयुक्तः। सहिण- लक्ष्णं-सूक्ष्मम्। आचा० ३९४१ लक्ष्णं-सूक्ष्मम्। दवाविंशतितममोहनीयस्थानम्। आव०६६१| आचा० ३९४। सहिष्णुः । बृह. ७० अ। साइज्जइ-स्वदत्ते-अनुमन्यते। भग० ६८४। आसादयति सहिणकल्लाण-लक्ष्णं-सूक्ष्मं तत् वर्णच्छव्यादिभिश्च प्रतिगृह्णाति। व्यव० २२३ अ। कल्याणं शोभनं वा सूक्ष्मकल्याणम्। आचा० ३९४१ साइज्जण-सातये-सङ्गोपये। बृह. २२१ अ। सहिय- सीहतः-मिलितः। उत्त०७०६। संहतम्। औप० ४७। | साइज्जणय-स्वदनता। भग० ९२४। सहितः-समुदितः। जीवा० १९४। साइज्जणया- सेवा। स्था० १४९। सहिया- सहिता-सन्तता नत्वपान्तरालव्यवच्छिन्ना। साइज्जणा- अणुमोयणा। निशी. १३४ अ। विहा जीवा० २७११ कारावणे अणुमोदणे च। निशी. १०३ आ। सहिष्ण-समर्थः। भग० २७८। साइज्जह-स्वदध्वः-अनुमन्यध्वः। भग० ३८१। सहीण-स्वाधीनं स्ववशम्। दशवै० २२५१ साइज्जिज्जा-आस्वादयेत्। आचा० ३९८ सहु- सहिष्णुः-निष्ठुरशरीरम्। उपा० । साइज्जित्तए-स्वादयित्-भोक्तम्। औप० ९५ सह-सहः समर्थः। ओघ० ४२। समर्थः। आव० ७७८१ साइज्जिस्सामि- स्वादयिष्यामि-उपभोक्ष्ये। आचा. २८२। सहिष्णुः । आव० ८५८५ स्वादयिष्यामि-अभिलषिष्यामि। आचा. २८१। सहे-सहते-क्षमते। आव० ५६८1 साइज्जेज्ज-स्वादयेत् सत्यकारदानतः स्वीकृर्यात्। सहेज्ज- सहेत। ज्ञाता० १७३। भग० २२९। अभ्युपगच्छत्। आचा० ३३१| सहो- सहः-समर्थः सहायादिगुणयुक्तः। आव० ५३७। साइतंकार- सत्यकारफ। आव०७०३। सहोढ-सलोप्तः। पिण्ड० ११३। समोषम्। ज्ञाता०८६) साइम-स्वादनं स्वादः तेन निवृत्त स्वादिमम्। स्था० सलोप्तः। निशी. १२८ अ। सलोप्तः। ब्रह. १५४ अ। १०९। स्वादिम स्वाद्यत इति स्वादिमं कर्पूरलवङ्गादि। सहोढ-सलोप्तम्। निशी. १०७। आचा. २६५। स्वादिमं कक्कोललवङ्गादि। आव०८११। सांकायिक- भारोदवहनयन्त्रम्। निर०२६। स्वादिमं -गुडताम्बुलपुगफलादि, स्वादयति गुणान्सांगइओ- साङ्गतिकः-सङ्गतिमात्रघटितः। जीवा० २८१। रसादीन् संयम-गुणान-रसादीन् वेति। आव० ८५०। सांतर- सान्तरः-सावकाशः-बृहदन्तरालः। ओघ०८२। स्वायं-ताम्बुलादि। दशवै० १४९। सांतरा- पत्नी। व्यव० ८५।। साइयंकार-सप्रत्ययम्। पिण्ड० १२८१ सांभरक-दीपसत्को रूपकः। ब्रह. २२७ अ। साइयसंठित- उत्तराषाढानक्षत्रसंस्थितिः। सूर्य. १३० सांमोही-सम्मोही, गढात्मनो देवविशेषास्तेषामियं साइया-सादिताः-खेदं प्रापिताः। ब्रह० ३०१ आ। साम्मोही। बृह. २१२ आ। साइसंठाणा-सादिसंस्थानं। तृतीयं संस्थानम्। प्रज्ञा सांयात्रिकः- सांयात्रिकः। आचा० २४७। ४७२। नाभितोऽधः मुनि दीपरत्नसागरजी रचित [84] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy