Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text]] सस्सामिवयण- स्वं च स्वामी च स्वस्वामीनौ तयोर्वचनं | सहवढिया- सहवृद्धौ समेतयोवृद्धिमुपगतत्वात्। ज्ञाता० प्रतिपादनं तत्र स्वस्वामिवचनः-स्वस्वामिसम्बन्धः। ९१ स्था०४२८
सहवासिय- सहवासिकं-प्रतिवेश्मिकम्। सूत्र. ३२० सस्साविणी- साश्राविणी सहाश्राविः जलप्रवेशान्वितः। सहसंबवर्ण- सहस्रामवनम्। आव० १३७। हस्तिनागपुर प्रक्रमात्सन्धिः । उत्त०५०९।
उद्यानम्। भग० ५३५। हस्तिनागरे वायव्यकोण सस्सिओ- सास्यकः-कृषीबलः। ब्रह. २३२ अ।
उद्यानम्। भग०५१४| सहस्रामवनंसस्सिरिए- सश्रीकं-सशोभम्। भग० १२५
काकन्दीनगर्यामुद्यानविशेषः। उत्त० २। सस्सिरिय- शोभायुक्तः। भग० ४८२
हस्तकल्पायामुद्यानम्। ज्ञाता० २२६। नागपुर सस्सिरीय-स्वश्रीः आत्मसम्पद्। भग० ४८२।
उद्यानम्। ज्ञाता० २५२ सश्रीकसशोभन्। सूर्य २६४
सहसंबद्ध-सह आत्मनैव सार्द्ध अनन्योपदेशतः। सह-सहः-सहिष्णः, भारते वर्षे पञ्चमो मनुष्यभेदः। भग० सहआत्मा नैव सम्यग्-यथावद् बुद्धो २७६। युक्तः। उत्त० ३६४। स्वयमात्मनैव। उत्त. ३०६) हेयोपादेयोपेक्षणीयवस्तु तत्त्वं विदितवानिति सम्बन्धवाची। आचा० २०| युगपदेव। सम० ११७) सहसम्बुद्धः। भग०७। सहसम्बुद्धः-स्वयमेव स्वयमेव सहकारिकारण- चक्रचीवरायनेकधा कारणम्। स्था० सम्यग्बोद्धव्यस्य बोधात्। औप० १४॥ ४९४॥
सहसंमइयाए-सहसा तत्क्षणमेव मत्यासहजातग- सहजातः। आव० ३४३|
प्रातिभबोधावध्या-दिज्ञानेन सह वा ज्ञानेन ज्ञेयं सहजायया-सहजातौ जन्मदिनस्यैकत्वात्। ज्ञाता०९१। सच्छोभनया मित्थात्वकलका-करहितया मत्या। सहज्जिय-सखी। आव०४१९|
आचा० २२७ सहते-स्थानाविचलनतः क्षमते। भग० ४९८
सहसंमुइय-सहात्मन या संगता मतिः स सहसम्मतिः सहत्थपाणाइवायकिरिया-स्वहस्तेन स्वप्राणान्
परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया। निर्वेदादिना परप्राणान्। वा क्रोधादिना अतिपातयः उत्त०५६४१ स्वहस्तप्राणातिपात-क्रिया। स्था०४१।
सहसक्करणं-जाणमाणस्य परायत्तत्वेत्यर्थः। निशी. सहत्थपारियावणिया-स्वहस्तेन स्वदेहस्य परदेहस्य वा ३० ।
पारितापनं कुर्वतः स्वहस्तपरितापनिकी। स्था०९११ । सहसक्कार-सहसाकारः-असमीक्षितपूर्वापरदोषः सहदारदरिसिणो- सह दारान् पश्यन्तीत्वेवंशीलाः सहदार- सहसाक-रणम्। आचा० १०२। सहसाकार:दर्शिनः, एककालकृतकलत्रस्वीकाराः समानवयस इति। अकस्मात्करणः। स्था०४८४। सहसाकारःउत्त० ३७७
आकस्मिकक्रिया। भग. ९१९। सहदारदरसी- सहदारदर्शिनौ समानयौवनारम्भत्वात्। सहसक्खे-सहस्रमणं यस्यासौ इन्द्रः सहस्राक्षः। प्रज्ञा. ज्ञाता०९१।
१०१ सहदेव- पाण्डुराजपञ्चमपुत्रः। ज्ञाता० २०८।
सहसदाण-अप्रतर्कितदानम्। ओघ. १९५। सहदेवि- सहदेवी-सनत्कुमारमाता। आव० १६१। सहसम्मइ- सहसम्मत्या सह-आत्मना या सगता मतिः सहदेवी-औषधिविशेषः। उत्त० ४१७। चतुर्थचक्रीमाता। सा सहसम्मतिः। प्रज्ञा० १६६। सम० १५२
सहसख्या- सूलविसूइया। निशी० ५२। सहपंसुकीलिया-सहपांशुक्रीडितको समानबालभावात्वात्। | सहसलाह- सहसलाभः-विशिष्टस्य कथञ्चिल्लाभः। ज्ञाता०९१
आव०६४ सहभाव- इंदियाणं पत्तेयं जो जस्स विसयो सो सहभावो। सहसा- प्रकाण्ड एव। आव०७८४| सहसा-तत्क्षणम्। दशवै०७६|
दशवै०४४। एककालम्। जीवा० २६७। पवावरं
मुनि दीपरत्नसागरजी रचित
[82]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169