Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 81
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] اواوا पुनर्यान्ति तत्र ये सूचिकाः तैः श्रुतं द्रष्टं ६३ सर्वमनुसूचकेभ्यः कथयन्ति। व्यव० १७० आ। ससउ- सुकुमालियावद्धभाउ। निशी० २५८ अ। ससओ सव्वसो-सर्वप्रकारेण| निशी. २७ अ। जितशत्रुराजपुत्रः भसकभ्राता। निशी० २५८ अ। ब्रह. सव्वाणंद- जम्ब्वैरवते आगामिन्यां षोडशमतीर्थकृत्। ११३॥ सम.१५४१ ससक्ख-सगारीए। दशवै. ८८1 सव्वाण- वैश्रमणस्य पुत्रस्थानीयो देवः। भग० २००९ ससक्खा-सचित्तेण आरण्णरएण वितिभिण्णा ससक्खा। सव्वाणुभूती- गीशालकेन तेजोलेश्यया दग्धमुनिः। भग० निशी० ८२आ। ससणिद्धा- ईसिं उल्ला ससणिद्धा। निशी० ८२ आ। सव्वाणुलोम- सानुलोमता। व्यव. २२। ससमयसुत्तं-स्वसमयसूत्रं करेमि भंते' इत्यादि। बृह. सव्वादरा- सर्वादरः समस्तयावच्छक्तितोलनम्। जीवा० २०१। २४५ ससरुहिर- शशरुधिरम्। प्रज्ञा० ३६१। सव्वायर-सर्वोचितकृत्यकरणरूपः। भग० ४७६) ससा- शशकाः। ज्ञाता०६५ निशी० १०४ आ। स्वसा। सव्वारक्खिओ- एताणि सव्वाणि जो रक्खति सो। निशी. | पिण्ड० १४० १९४ आ। ससार-ससारः-ज्ञानदर्शनचारित्रसारवान्। ओघ. १८७। सव्वावं-सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्तिर्यस्य | ससारनिविट्ठ-ससारनिविष्टः। ओघ. १८७ क्षेत्रं सर्वं, सर्वेणातपेनापो-व्याप्तिर्यस्य क्षेत्रस्य ससि- षष्ठं स्वप्नम्। ज्ञाता०२० तत्सर्वापम्, सामान्यः सर्वेणातपेन व्याप्तिनं तु ससिगुत्त- शशीगुप्तः-चन्द्रगुप्तः। व्यव० २५६ अ। प्रतिप्रदेशं। सह व्यापेन आतपव्याप्त्या ससिणद्ध-सस्निग्धं-यबिन्दुरहितमात्रम्। ओघ० १७० यत्तत्सव्वयापम्। भग० ७८१ सर्वस्याऽपि तस्याः सस्निग्धं- तोयेन उदकाम्। ओघ० १६८। सस्निग्धंपुष्करिण्याः सर्वप्रदेशेषु। सूत्र० २७२। सर्वस्मिन्। सूत्र० ईषल्लक्ष्यमाणजलखरण्टितम्। पिण्ड० १४९। बिंदूण ३५०। सर्वेऽपि। आचा० २३। सर्वस्मिन्नपि। आचा. संभति तं। निशी. ३८ अ। सस्निग्धं ईषद्दकयुक्तम्। રાઉ૪ दशवै. १७०सस्निग्धं-बिन्दुहितम्। दशवै० १७० सव्वेसणा-सर्वेषणा-सर्वा या सस्निग्ध-बिन्दूरहितम्। बृह. २८३ आ। आहारायुगमोत्पादनग्रासै-षणारुपा। आचा० २४३ | ससिणिद्धा-सस्निग्धा-आद्रा। आचा० ३३७। शीतोदकसव्वोवघायसमुदाणकिरिया- सर्वोपघातसमुदानक्रिया यत्र | स्तिमिता। आचा० ३४२। सस्निग्धा-गलदुदकबिन्दुः। सर्वप्रकारेणीद्रयविनाशं करोतीति। आव०६१५ आचा० ३४६) सव्वोसहि- सर्व एव विड्मत्रकेशनखादयो विशेषाः ससिरविगहोवराग- शशिरविग्रहोपरागः-शशिरव्योः खल्वौष-धयो यस्य, व्याध्यपशमहेतव इत्यर्थः। आव. राहुलक्षणेन ग्रहणम्। प्रश्न० ३९। ४७) सर्व एव खेलजल्लविपुड्केशरोमनखादयः औषधिः ससिरीय- सश्रीकः-सशोभाकः। जीवा० १३९। सौषधिः। औप. २८१ ससिवी- वल्लीविशेषः। प्रज्ञान ० ३२ सव्वोसही-सौषधिः सिद्धार्थकः। जीवा० २४४। ससिहार- शशिहारः। औप० ९१। सव्वोसहे- सर्व-विड्मूत्रादिकमौषधं यस्य सा सौषधः ससी- चन्द्रः । भग. १७७। शशी-भूषणविधिविशेषः। रोगोपशमसमर्थः। प्रज्ञा०४२५ जीवा. २६९। शसनं-शशः शशोऽस्यास्तीति शशी, सह सव्वोही-सर्वावधिः। प्रज्ञा० ५३८ श्रिया वतते इति सश्री। सूर्य. २९२ ससंकप्पविकप्पणास-स्वसंकल्पविकल्पनाशः। ससुंठि- वनस्पतिविशेषः। भग० ८०२। स्वस्यआ-त्मनः सङ्कल्पः-अध्यवसायस्तस्य ससुर- श्वसुरः। आव० ३४९। विकल्पा-रागादयो भेदास्तेषां नाशः-अभावः। उत्त. |ससेण- सशासनः भरताज्ञासहितः। जम्बू. २२० मुनि दीपरत्नसागरजी रचित [81] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169