________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
اواوا
पुनर्यान्ति तत्र ये सूचिकाः तैः श्रुतं द्रष्टं
६३ सर्वमनुसूचकेभ्यः कथयन्ति। व्यव० १७० आ। ससउ- सुकुमालियावद्धभाउ। निशी० २५८ अ। ससओ सव्वसो-सर्वप्रकारेण| निशी. २७ अ।
जितशत्रुराजपुत्रः भसकभ्राता। निशी० २५८ अ। ब्रह. सव्वाणंद- जम्ब्वैरवते आगामिन्यां षोडशमतीर्थकृत्। ११३॥ सम.१५४१
ससक्ख-सगारीए। दशवै. ८८1 सव्वाण- वैश्रमणस्य पुत्रस्थानीयो देवः। भग० २००९ ससक्खा-सचित्तेण आरण्णरएण वितिभिण्णा ससक्खा। सव्वाणुभूती- गीशालकेन तेजोलेश्यया दग्धमुनिः। भग० निशी० ८२आ।
ससणिद्धा- ईसिं उल्ला ससणिद्धा। निशी० ८२ आ। सव्वाणुलोम- सानुलोमता। व्यव. २२।
ससमयसुत्तं-स्वसमयसूत्रं करेमि भंते' इत्यादि। बृह. सव्वादरा- सर्वादरः समस्तयावच्छक्तितोलनम्। जीवा० २०१। २४५
ससरुहिर- शशरुधिरम्। प्रज्ञा० ३६१। सव्वायर-सर्वोचितकृत्यकरणरूपः। भग० ४७६)
ससा- शशकाः। ज्ञाता०६५ निशी० १०४ आ। स्वसा। सव्वारक्खिओ- एताणि सव्वाणि जो रक्खति सो। निशी. | पिण्ड० १४० १९४ आ।
ससार-ससारः-ज्ञानदर्शनचारित्रसारवान्। ओघ. १८७। सव्वावं-सर्वात्मना सर्वेण वाऽऽतपेनापत्तिः-व्याप्तिर्यस्य | ससारनिविट्ठ-ससारनिविष्टः। ओघ. १८७ क्षेत्रं सर्वं, सर्वेणातपेनापो-व्याप्तिर्यस्य क्षेत्रस्य ससि- षष्ठं स्वप्नम्। ज्ञाता०२० तत्सर्वापम्, सामान्यः सर्वेणातपेन व्याप्तिनं तु ससिगुत्त- शशीगुप्तः-चन्द्रगुप्तः। व्यव० २५६ अ। प्रतिप्रदेशं। सह व्यापेन आतपव्याप्त्या
ससिणद्ध-सस्निग्धं-यबिन्दुरहितमात्रम्। ओघ० १७० यत्तत्सव्वयापम्। भग० ७८१ सर्वस्याऽपि तस्याः सस्निग्धं- तोयेन उदकाम्। ओघ० १६८। सस्निग्धंपुष्करिण्याः सर्वप्रदेशेषु। सूत्र० २७२। सर्वस्मिन्। सूत्र० ईषल्लक्ष्यमाणजलखरण्टितम्। पिण्ड० १४९। बिंदूण ३५०। सर्वेऽपि। आचा० २३। सर्वस्मिन्नपि। आचा. संभति तं। निशी. ३८ अ। सस्निग्धं ईषद्दकयुक्तम्। રાઉ૪
दशवै. १७०सस्निग्धं-बिन्दुहितम्। दशवै० १७० सव्वेसणा-सर्वेषणा-सर्वा या
सस्निग्ध-बिन्दूरहितम्। बृह. २८३ आ। आहारायुगमोत्पादनग्रासै-षणारुपा। आचा० २४३ | ससिणिद्धा-सस्निग्धा-आद्रा। आचा० ३३७। शीतोदकसव्वोवघायसमुदाणकिरिया- सर्वोपघातसमुदानक्रिया यत्र | स्तिमिता। आचा० ३४२। सस्निग्धा-गलदुदकबिन्दुः। सर्वप्रकारेणीद्रयविनाशं करोतीति। आव०६१५
आचा० ३४६) सव्वोसहि- सर्व एव विड्मत्रकेशनखादयो विशेषाः ससिरविगहोवराग- शशिरविग्रहोपरागः-शशिरव्योः खल्वौष-धयो यस्य, व्याध्यपशमहेतव इत्यर्थः। आव. राहुलक्षणेन ग्रहणम्। प्रश्न० ३९। ४७) सर्व एव खेलजल्लविपुड्केशरोमनखादयः औषधिः ससिरीय- सश्रीकः-सशोभाकः। जीवा० १३९। सौषधिः। औप. २८१
ससिवी- वल्लीविशेषः। प्रज्ञान ० ३२ सव्वोसही-सौषधिः सिद्धार्थकः। जीवा० २४४। ससिहार- शशिहारः। औप० ९१। सव्वोसहे- सर्व-विड्मूत्रादिकमौषधं यस्य सा सौषधः ससी- चन्द्रः । भग. १७७। शशी-भूषणविधिविशेषः। रोगोपशमसमर्थः। प्रज्ञा०४२५
जीवा. २६९। शसनं-शशः शशोऽस्यास्तीति शशी, सह सव्वोही-सर्वावधिः। प्रज्ञा० ५३८
श्रिया वतते इति सश्री। सूर्य. २९२ ससंकप्पविकप्पणास-स्वसंकल्पविकल्पनाशः। ससुंठि- वनस्पतिविशेषः। भग० ८०२। स्वस्यआ-त्मनः सङ्कल्पः-अध्यवसायस्तस्य ससुर- श्वसुरः। आव० ३४९। विकल्पा-रागादयो भेदास्तेषां नाशः-अभावः। उत्त. |ससेण- सशासनः भरताज्ञासहितः। जम्बू. २२०
मुनि दीपरत्नसागरजी रचित
[81]
"आगम-सागर-कोषः" [१]