________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सव्वभंतरिए- सर्वाभ्यन्तरकः। सर्वात्मना-सामस्त्येना- सव्वविससमुदओ- सर्वविषसमुदयः भ्यन्तरः। जीवा० १७७
सर्वव्यसनैकराजमार्गः। आव० ५६७। सव्वब्भंभरिया-सर्वाभ्यन्तरिका। सूर्य०६७)
सव्ववेतालीओ- सर्ववैतालिकः। आव. २५५। सव्वभंडिओ-सर्वभाण्डिकः। उत्त० १२३।
सव्वसंभम- प्रमोदकृतौत्सुक्यम्। भग० ४७६। सर्वोत्कृष्टः सव्वभत्ती- सर्वभक्तिः सर्ववस्त्रप्रकारः। स्था० ४४९। सम्भ्रमः सर्वसम्भभः। जीवा० २४५१ सव्वभाव- सर्वभावः शक्त्यनुरूपम्। दशवै० २३०| साक्षा- | सव्वसमण्णागयपण्णाण-सर्वसामान्यागतप्रज्ञानः। त्कारः। स्था० ३४१। सर्वप्रकारः स्पर्शरसगन्धरूपज्ञानं सर्वाव-बोधविशेषानुगतः। अविपरीतज्ञानः घटमित्यर्थः। स्था. ५०६। सर्वमेव साक्षात्कारः-चक्षुप्र- सर्वद्रव्यपर्यायज्ञानः, अशेषज्ञेयज्ञानः, त्यक्षः। भग० ३४२।
मोक्षानुष्ठानकर्तृज्ञानः। आचा० ७९। सव्वभावविऊ-भाव्येकादशमजिनः। सम० १५३
सव्वसमाहिवत्तियागार- सर्वसमाधिकारः। आव० ८५३। सव्वभावा- सव्वपज्जया। दशवै० १२९॥
सव्वसमुदय- सर्वसमुदायःसव्वभासाणुगामी- सर्वभाषानुगामी सर्वभाषाः-आर्यानार्या- | | स्वस्वाभियोग्यादिसमस्तपरिवारः। जीवा. २४५। मरवाचः अनगच्छन्ति अनकर्वन्ति तद्भाषाभाषित्वात पौरादिमीलनम्। भग०४७६| स्वभा-षयैव वा। सर्वभाषाः-संस्कृतप्राकृतमागध्याद्या । सव्वसामंतोवणिवाइया- सर्वसामन्तोपनिपातिकी, यत्र अनुगमयन्ति-व्याख्यायन्तीत्येवं शीला येते तथा। सर्वतः-समन्तात् पेक्षकानामागमो भवति सा क्रिया। औप० ३४१
आव०६१३ सव्वभूयप्पभूय- सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतः यः । सव्वसाहू- सर्वे सामायिकादिविशेषणाः प्रमत्तादयः आत्मवत् सर्वभूतानि पश्यति। दशवे. १५७।
पुलाका-दयः वा सव्वभूमिया- सर्वभूमिका-मन्त्रिअमात्यादिस्थानकः। जिनकल्पिकप्रतिमाकल्पिकयथालन्दकल्पिकपज्ञाता०११|
रिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पिकता सव्वमूलगुणपच्चक्खाण- सर्वमूलगुणप्रत्याख्यानं, स्थि-तकल्पिकस्थितास्थितकल्पिककल्पातीत भेदाः, पञ्चमहा-व्रतानि। आव० ८०४१
प्रत्येकबु-द्धस्वयम्बद्धबुद्धबोधितभेदाः भारतादिभेदाः, सव्वरतणा-देवेन्द्रस्य राजधानी। स्था० २३१।
सुषमदुःष-मादिविशेषिता वा साधवः सर्वसाधवः। भग० सव्वरयण-सर्वरत्नं सर्व्वरत्ननामा निधिः। स्था०४४८।। ४। ये सर्वेभ्यो जीवेभ्यो हिताः सार्वाः ते च ते साधवश्च। मानुष्योत्तरपर्वते तृतीयाः कूटः। स्था० २२३। सर्वर- सार्वस्य वा अर्हतः साधवः सार्वसाधवः। सर्वान् वा त्नाख्यः महानिधिः। जम्बू० २५८।
शुभयोगान् साधयन्ति-कुर्वन्ति सार्वान् वा अर्हतः सव्वरयणामय-सर्वरत्नमयं सर्वात्मना-सामस्त्येन साधयन्ति-आराधयन्ति प्रति-ष्ठापयन्ति वा
नत्वेकदे-शेन रत्नमयं समस्तरत्नमयं वा। प्रज्ञा० ८७। दुर्नयनिराकरणादिति सर्वसाधवो वा। श्रव्येषु सव्वरसालू-सर्वरसाढ्यम्। आव० ४३४।
श्रवणार्हेषु वाक्येषु साधवः-निपणाः। सव्यसाधवः ये सव्वरहस्सिओ-सर्वराहस्थिकः भाण्डविशेषः। आव०४१११ सव्येषु दक्षिणेसु अनुकूलेषु कार्येसु साधवोनिपुणाः सव्वलोहिय-सकललोहमयी। आव०६८५
श्रव्यसाधवः वा सव्यसाधवः। भग०४॥ सव्ववडु- सर्वबहः। आव० ४०८।
सव्वसिणाण- सर्वस्नानम्। दशवै. ११७। सव्वविभूई-सर्वविभूतिः
सव्वसिद्धा- सर्वसिद्धा चतुर्थीरात्रिनाम। सूर्य. १४८। स्वस्याभ्यन्तरवैक्रियकरणादिबाह्य-रत्नादिसम्पद। | सव्वसत्तमहोदही- सर्वसूत्राणां महोदधिरिवः महोदधिः जीवा०२४५
साम-त्स्येन तदाधारतया तत्सम्बोधनं सव्वविभूसा- सर्वविभूषा यावच्छक्तिस्फारोदार
सर्वसूत्रमहोदधिः। उत्त० ५११। शृङ्गारकरणम्। जीवा० २४५
| सव्वसूयगा- सर्वसूचकाःस्वनगरं पुनरागच्छन्ति
मुनि दीपरत्नसागरजी रचित
[80]
"आगम-सागर-कोषः" [५]