________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
૨૬૮૧.
सव्वतोभद्द-सर्वतोभद्रं नगरम्। विपा० ८९। सर्वतोभद्रं सव्वधम्माइक्कमणा- प्रवचनमातृणां लङ्घनं यस्यां सा जितशत्रुराजधानी। विपा०६५
सर्वधर्मातिक्रमणा, आशातनाभेदः। आव० ५४८१ दिग्दशकाभिमुखस्याहोरा-त्रप्रमाणः कायोत्सर्गः सा सव्वन्नू-सर्वस्य-वस्तुस्तोमस्य विशेषरूपतया सर्वतोभद्रा। स्था० १९५१
ज्ञायकत्वेन सर्वज्ञः। भग०७ सर्वज्ञः। जीवा० २५६) सव्वतुय- सर्वतुकं सर्वर्तुभावि। जीवा० १७२। सव्वपाणभूयजीवसत्तसुहावहा- सर्वप्राणभूतजीवसत्वः सव्वत्थ- सर्वार्थः-रूचके द्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा. सुखा-वहा, सर्वेषां प्राणभूतजीवसत्वानां सुखावहा
उपद्रवकारि-त्वाभावत्, इषत्प्राग्भाराय द्वादशमं नाम। सव्वदंसो- सर्व समस्तं गम्यमानत्वात्प्राणिगणं पश्यति प्रज्ञा० १०७
आत्म-वत्प्रेक्षत इत्येव शीलः अभिभूय रागद्वेषौ सर्वं । सव्वपरिन्नाचारी- सर्वपरिज्ञाचारी विशिष्टज्ञानान्वितः वस्तु समतया पश्यतीत्येवं शीलो वा सर्वदर्शी, सर्वदंशी सर्वसंव-रचारित्रोपेतः। आचा० १४७। सर्वदर्शी, सर्व दशति-भक्षयतीत्येवं शीलो वा। उत्त. सव्वप्पग- सर्वत्राप्यात्मा यस्यासौ सर्वात्मको लोभः। ४१४१
सूत्र० ३४१ सव्वदरिसणावरणिज्ज-सर्वदर्शनावरणीयं-निद्रापञ्चक सव्वप्पणया- सर्वात्मना सर्वैरात्मप्रदेशैः। प्रज्ञा० ५०३। केवलदर्शनावरणीयम्। स्था० ९७१
सर्वात्मना-सर्वात्मप्रदेशैः। भग० २२। भग०७६२। सव्वदरिसी- सर्वस्य वस्तुस्तोमस्य सामान्यरूपतया सव्वपभा-सर्वप्रभा उत्तररुचकवास्तव्या षष्ठी
ज्ञायकत्वेन सर्वदर्शी। भग०७। सर्वदर्शी। जीवा० २५६। दिक्कुमारी महत्तरिका। आव० १२२ सव्वदुक्ख- सर्वदुःखं आध्यात्मिकाधिभौतिकाधिदैविक- सव्वप्पाणभूतजीवसत्तसुहावह- सर्वे-विश्वे ते च ते लक्षणम्। उत्त० २६६। सर्वदुःखः-नरकादिगतिभाविः प्राणाश्च द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्चशरीरमानसः क्लेशः। उत्त० २९२
पञ्चेद्रियाः सत्त्वाश्च-पृथिव्यादया इति, तेषां सुखं, सव्वदुक्खप्पहीण- सर्वदुःखप्रक्षीणः-मोक्षगतः। भग० शुभं वा आहतीति सर्वप्राण-भूतजीवसत्वसुखावहः स्था०
१११। सर्वदुःखप्रहीणः-मोक्षः तत्कारणम्। आव० ७६१।। ४९१। सव्वदुक्खप्पहोणट्ठा- प्रकर्षण हानिं गताति-क्षीणानि वा | सव्वफालितामए-सर्वं निरवशेषं स्फटिकविशेषमणिमयं सर्वदुःखानि यस्मिन् यदि वा सर्वदुःखानां प्रहीणं-पक्षीणं | सर्वस्फटिकमयम्। जीवा० ३७९। वा यस्मिन् यच्च सिद्धक्षेत्रमेव सदर्थयन्त इवार्थयन्ते | सव्वकालियामए- सर्वं निरवशेष स्फटिकविशेषमणिमयं सर्वार्थे-च्छोपरमेऽपि तगामितया ये ते तथाविधाः। सर्वस्फटिकमयं चन्द्रविमानम्। सूर्य. २६२। प्रहीणानि वा सर्वदुःखान्याश्च-प्रयोजनानि तेषां ते सव्वफालियामय- सर्वसफटिकमयं सर्वात्मना यथाविधाः। उत्त. १६९।
स्फटिकमयम्। जीवा. १७४। सव्वदुक्खप्पहिणमग्ग- सर्वदुःखप्रक्षीणमार्गः-सकलाकर्म- | सव्वफालिहमय- सर्वस्फटिकमयं सर्वात्मना क्षयोपायः। ज्ञाता०४९।
स्फटिकमयम्। प्रज्ञा० ९९। सव्वद्धा-सर्वाद्धा-अतीतानागतवर्तमानकालस्वरूपा। सव्वबंध- जीवो यदा प्राक्तनं शरीरकं विहायान्यद अनुयो० १००
गृह्णाति तदा प्रथमसमये उत्पत्तिस्थानगतान् सव्दध- सर्वं दधातीति सर्वध-निरविशेषवचनम्। आव० शरीरप्रायोग्यपुद्गलान् गृह्णात्येवेत्यं सर्वबन्धः। भग.
४०० सव्वधत्ता- सर्व-जीवाजीवारव्यं वस्तु धत्तं निहितमस्यां सव्वबल-सर्वबलं-सामास्त्यः स्वस्वहस्त्यादिसैन्यम्। विवक्षायामिति सा सर्वधं-निरविशेषवचनं सर्वध्मातं- जीवा० २४५
आगृहीतं यस्यां विवक्षायां सा सर्वधत्ता। आव०४७७) सव्वबाहिरिया-सर्वबाह्या। सर्य०६७। सव्वधम्मा- सर्वधर्मा-अष्टै प्रवचनमातरः। आव० ५४८५ | सव्वब्भंतर- सर्वाभ्यन्तरः। सूर्य. ११|
اواوا
मुनि दीपरत्नसागरजी रचित
[79]
"आगम-सागर-कोषः" [१]