________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
४७६।
सजाता वा यत्र तत् सर्वकाम-गुणिकं सर्वकामगुणितं सव्वग- सर्वाग्रं उत्सेधः। जीवा० ३२५ वा। ज्ञाता० १५३। सर्वे कामग्णा-अभिलषणीया । सव्वगुणाधाण-सर्वगुणाधान-अशेषगणस्थानम। आव रसादिगुणाः सजाता यस्मिन् तत्तथा सर्व-रसोपेतम्। अन्त०२६। सर्वकामगुणितं-सकलसौन्दर्य-संस्कृतम्। सव्वजणिगा-सर्वजननी। मरण। प्रज्ञा० ११२। सर्वे कामगुणाअभिलषणीया रसादिगुणाः ।। सव्वजस- सर्वयशः-वैश्रमणस्य पुत्रस्थानीयो देवः। भग. सजाता यस्मिन् तत् सर्वरसोपेतम्। अन्त०५६। २०० सव्वकामविरत्तया- सर्वकामविकरक्तता, योगसङ्ग्रहे सव्वजिणसासाणगाई-सर्वैजै३ः शिष्यन्ते-प्रतिपाद्यन्ते द्वाविं-तितमो योगः। आव०६६४।
यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सव्वकामसमिद्ध- सर्वकामसमृद्ध, षष्ठो दिवसः जम्बू । सर्वजिनशासन-कानि। प्रश्न. १०२
४९०। सर्वकामसमृद्धः, षष्ठमदिवसनाम। सूर्य. १४७। | सव्वजुइ- सर्वद्युतिः-यथाशक्तिविस्फारितं शरीरतेजः। सव्वकामिय-सर्वकामैर्निवृत्तं तत्प्रयोजनं वा सर्वकामिकं जीवा० २४५ षडू -सोपेतम्। उत्त० ५२३। सर्वाणि कामानि- | सव्वजुइए- आभरणादिसम्बन्धिन्या सर्वयुक्त्याअभिलषणी-यवस्तूनि यस्मिंस्तत् सर्वकाम्यम्। उत्त. उचितचेष्टा-वस्तृघटनालक्षणया सर्वदयुत्या। भग ४२३ सव्वक्खरसन्निवाइ- सर्वाक्षरसन्निपातो सर्वे च सव्वजोणिया-सर्वयोनिकाः-सर्वगतिभाजः। आचा० ३०४। तेऽक्षरसन्नि-पाताश्च-तत्संयोगाः सर्वेषां वाऽक्षराणां सव्वज्जु-सर्वर्जुः संयमः, सद्धर्मो वा, तं सर्वर्जुकं सत्यम्। सन्निपाताः सर्वाक्षर-सन्निपातास्ते यस्यं ज्ञेयतया
। सूत्र० ३६ सन्ति। भग० १२॥ श्रव्याणि श्रवणसुखकारीणि सव्वज्जुणसुवन्नमयी- सर्वात्मना श्वेतसुवर्णमयी। प्रज्ञा० अक्षराणि साङ्गत्येन नितरां वदितुं शीलं यस्य सः श्रव्याक्षरसन्निवादी। भग०१२
सव्वट्ठ- सर्वार्थाः सर्वे तेऽर्थाश्च सर्वार्थाः-पञ्चप्रकाराः सव्वक्खरसन्निवाइणो- सर्वाणि-समस्तानि
कामगुणास्तत्सम्पादकाः वा द्रव्यनिचयाः। आचा० यान्यक्षराणिअ-कारादीनि तेषां सन्निपातनं
२९५। सर्वार्थः-एकोनत्रिंशत्तममुहूर्तनाम सर्वार्थः। तत्तदर्थाभिधायकतया साङ्गत्येन घटनाकरणं एकोनत्रिंशत्तम-मुहूर्तनाम। सूर्य. १४६। जम्बू. ४९१। सर्वाक्षरसन्निपातः स विदयते-अधिगमविषयतया येषां सर्वे-शयना-दिभिरर्थः प्रयोजनमस्येति सर्वार्थ:-क्षत्रियः तेऽमी सर्वाक्षरसान्निपात्तिनः। उत्त० ३४४।
भ्रष्टराजाः। उत्त. १८३। सव्वक्खरसन्निवाई- अक्षराणां सन्निपाताः-संयोगाः सर्वे सव्वद्वसिद्ध-अनुत्तरोपपातिके भेदविशेषः। सर्वार्थसिद्धः। च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपाताः ते यस्य प्रज्ञा०६९। सर्वार्थसिद्धः-विमानविशेषः। आव० १२० ज्ञेयानि। सूर्य. सर्वेषामक्षराणां अकारादीनां सव्वड्ढी- सर्वर्द्धिः परिवारादिका। जीवा. २४५) सन्निपातां-द्वयादि संयोगाः। अनन्तत्वादनन्ता अपि सव्वणाणावरणिज्ज-सर्वं ज्ञानं-केवलाख्यमावृणोतीति ज्ञेयानि। सूर्य | सर्वेषामक्षराणां अकारादीनां
सर्व-ज्ञानावरणीयम, केवलावरणं हि आदित्यलक्षणस्य सन्निपातां-द्वयादिसंयोगाः। अनन्तत्वादनन्ता अपि केवल-ज्ञानरूपस्य जीवस्याच्छादकतया ज्ञेयतया विद्यन्ते येषां ते। जम्बू. १५४।
सान्र्द्रमेघवृन्दकल्पमिति। स्था० ९७। सव्वक्खरसन्निवात-सर्वे-अकारादि अक्षरसन्तिपाताः- सव्वणुभई- जम्बूभरते आगामिन्यामुत्सर्पिण्यां अकारादिसंयोगा विद्यन्ते ते तथा
पञ्चमतीर्थकृत्। सम० १५३ विदितसकलवाङ्मयः। स्था० १७८।
सव्वणोज्जुत्तो- श्रामण्योदयक्तः। मरण० सव्वखुड्डागा-सर्वदीपसमद्रेभ्यः क्षुल्लको
सव्वण्णाण- सर्वज्ञानम्। स्था० १५४| लघुरायमविष्क-म्भाभ्यां सर्वाक्षुल्लकः। सूर्य. १३ | सव्वतो- सर्वतः-सर्वासु दिक्षु। जीवा० ३२७।
اواهم
मुनि दीपरत्नसागरजी रचित
[78]
"आगम-सागर-कोषः" [१]