________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text]] सस्सामिवयण- स्वं च स्वामी च स्वस्वामीनौ तयोर्वचनं | सहवढिया- सहवृद्धौ समेतयोवृद्धिमुपगतत्वात्। ज्ञाता० प्रतिपादनं तत्र स्वस्वामिवचनः-स्वस्वामिसम्बन्धः। ९१ स्था०४२८
सहवासिय- सहवासिकं-प्रतिवेश्मिकम्। सूत्र. ३२० सस्साविणी- साश्राविणी सहाश्राविः जलप्रवेशान्वितः। सहसंबवर्ण- सहस्रामवनम्। आव० १३७। हस्तिनागपुर प्रक्रमात्सन्धिः । उत्त०५०९।
उद्यानम्। भग० ५३५। हस्तिनागरे वायव्यकोण सस्सिओ- सास्यकः-कृषीबलः। ब्रह. २३२ अ।
उद्यानम्। भग०५१४| सहस्रामवनंसस्सिरिए- सश्रीकं-सशोभम्। भग० १२५
काकन्दीनगर्यामुद्यानविशेषः। उत्त० २। सस्सिरिय- शोभायुक्तः। भग० ४८२
हस्तकल्पायामुद्यानम्। ज्ञाता० २२६। नागपुर सस्सिरीय-स्वश्रीः आत्मसम्पद्। भग० ४८२।
उद्यानम्। ज्ञाता० २५२ सश्रीकसशोभन्। सूर्य २६४
सहसंबद्ध-सह आत्मनैव सार्द्ध अनन्योपदेशतः। सह-सहः-सहिष्णः, भारते वर्षे पञ्चमो मनुष्यभेदः। भग० सहआत्मा नैव सम्यग्-यथावद् बुद्धो २७६। युक्तः। उत्त० ३६४। स्वयमात्मनैव। उत्त. ३०६) हेयोपादेयोपेक्षणीयवस्तु तत्त्वं विदितवानिति सम्बन्धवाची। आचा० २०| युगपदेव। सम० ११७) सहसम्बुद्धः। भग०७। सहसम्बुद्धः-स्वयमेव स्वयमेव सहकारिकारण- चक्रचीवरायनेकधा कारणम्। स्था० सम्यग्बोद्धव्यस्य बोधात्। औप० १४॥ ४९४॥
सहसंमइयाए-सहसा तत्क्षणमेव मत्यासहजातग- सहजातः। आव० ३४३|
प्रातिभबोधावध्या-दिज्ञानेन सह वा ज्ञानेन ज्ञेयं सहजायया-सहजातौ जन्मदिनस्यैकत्वात्। ज्ञाता०९१। सच्छोभनया मित्थात्वकलका-करहितया मत्या। सहज्जिय-सखी। आव०४१९|
आचा० २२७ सहते-स्थानाविचलनतः क्षमते। भग० ४९८
सहसंमुइय-सहात्मन या संगता मतिः स सहसम्मतिः सहत्थपाणाइवायकिरिया-स्वहस्तेन स्वप्राणान्
परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया। निर्वेदादिना परप्राणान्। वा क्रोधादिना अतिपातयः उत्त०५६४१ स्वहस्तप्राणातिपात-क्रिया। स्था०४१।
सहसक्करणं-जाणमाणस्य परायत्तत्वेत्यर्थः। निशी. सहत्थपारियावणिया-स्वहस्तेन स्वदेहस्य परदेहस्य वा ३० ।
पारितापनं कुर्वतः स्वहस्तपरितापनिकी। स्था०९११ । सहसक्कार-सहसाकारः-असमीक्षितपूर्वापरदोषः सहदारदरिसिणो- सह दारान् पश्यन्तीत्वेवंशीलाः सहदार- सहसाक-रणम्। आचा० १०२। सहसाकार:दर्शिनः, एककालकृतकलत्रस्वीकाराः समानवयस इति। अकस्मात्करणः। स्था०४८४। सहसाकारःउत्त० ३७७
आकस्मिकक्रिया। भग. ९१९। सहदारदरसी- सहदारदर्शिनौ समानयौवनारम्भत्वात्। सहसक्खे-सहस्रमणं यस्यासौ इन्द्रः सहस्राक्षः। प्रज्ञा. ज्ञाता०९१।
१०१ सहदेव- पाण्डुराजपञ्चमपुत्रः। ज्ञाता० २०८।
सहसदाण-अप्रतर्कितदानम्। ओघ. १९५। सहदेवि- सहदेवी-सनत्कुमारमाता। आव० १६१। सहसम्मइ- सहसम्मत्या सह-आत्मना या सगता मतिः सहदेवी-औषधिविशेषः। उत्त० ४१७। चतुर्थचक्रीमाता। सा सहसम्मतिः। प्रज्ञा० १६६। सम० १५२
सहसख्या- सूलविसूइया। निशी० ५२। सहपंसुकीलिया-सहपांशुक्रीडितको समानबालभावात्वात्। | सहसलाह- सहसलाभः-विशिष्टस्य कथञ्चिल्लाभः। ज्ञाता०९१
आव०६४ सहभाव- इंदियाणं पत्तेयं जो जस्स विसयो सो सहभावो। सहसा- प्रकाण्ड एव। आव०७८४| सहसा-तत्क्षणम्। दशवै०७६|
दशवै०४४। एककालम्। जीवा० २६७। पवावरं
मुनि दीपरत्नसागरजी रचित
[82]
"आगम-सागर-कोषः" [१]