Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
૨૬૮૧.
सव्वतोभद्द-सर्वतोभद्रं नगरम्। विपा० ८९। सर्वतोभद्रं सव्वधम्माइक्कमणा- प्रवचनमातृणां लङ्घनं यस्यां सा जितशत्रुराजधानी। विपा०६५
सर्वधर्मातिक्रमणा, आशातनाभेदः। आव० ५४८१ दिग्दशकाभिमुखस्याहोरा-त्रप्रमाणः कायोत्सर्गः सा सव्वन्नू-सर्वस्य-वस्तुस्तोमस्य विशेषरूपतया सर्वतोभद्रा। स्था० १९५१
ज्ञायकत्वेन सर्वज्ञः। भग०७ सर्वज्ञः। जीवा० २५६) सव्वतुय- सर्वतुकं सर्वर्तुभावि। जीवा० १७२। सव्वपाणभूयजीवसत्तसुहावहा- सर्वप्राणभूतजीवसत्वः सव्वत्थ- सर्वार्थः-रूचके द्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा. सुखा-वहा, सर्वेषां प्राणभूतजीवसत्वानां सुखावहा
उपद्रवकारि-त्वाभावत्, इषत्प्राग्भाराय द्वादशमं नाम। सव्वदंसो- सर्व समस्तं गम्यमानत्वात्प्राणिगणं पश्यति प्रज्ञा० १०७
आत्म-वत्प्रेक्षत इत्येव शीलः अभिभूय रागद्वेषौ सर्वं । सव्वपरिन्नाचारी- सर्वपरिज्ञाचारी विशिष्टज्ञानान्वितः वस्तु समतया पश्यतीत्येवं शीलो वा सर्वदर्शी, सर्वदंशी सर्वसंव-रचारित्रोपेतः। आचा० १४७। सर्वदर्शी, सर्व दशति-भक्षयतीत्येवं शीलो वा। उत्त. सव्वप्पग- सर्वत्राप्यात्मा यस्यासौ सर्वात्मको लोभः। ४१४१
सूत्र० ३४१ सव्वदरिसणावरणिज्ज-सर्वदर्शनावरणीयं-निद्रापञ्चक सव्वप्पणया- सर्वात्मना सर्वैरात्मप्रदेशैः। प्रज्ञा० ५०३। केवलदर्शनावरणीयम्। स्था० ९७१
सर्वात्मना-सर्वात्मप्रदेशैः। भग० २२। भग०७६२। सव्वदरिसी- सर्वस्य वस्तुस्तोमस्य सामान्यरूपतया सव्वपभा-सर्वप्रभा उत्तररुचकवास्तव्या षष्ठी
ज्ञायकत्वेन सर्वदर्शी। भग०७। सर्वदर्शी। जीवा० २५६। दिक्कुमारी महत्तरिका। आव० १२२ सव्वदुक्ख- सर्वदुःखं आध्यात्मिकाधिभौतिकाधिदैविक- सव्वप्पाणभूतजीवसत्तसुहावह- सर्वे-विश्वे ते च ते लक्षणम्। उत्त० २६६। सर्वदुःखः-नरकादिगतिभाविः प्राणाश्च द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्चशरीरमानसः क्लेशः। उत्त० २९२
पञ्चेद्रियाः सत्त्वाश्च-पृथिव्यादया इति, तेषां सुखं, सव्वदुक्खप्पहीण- सर्वदुःखप्रक्षीणः-मोक्षगतः। भग० शुभं वा आहतीति सर्वप्राण-भूतजीवसत्वसुखावहः स्था०
१११। सर्वदुःखप्रहीणः-मोक्षः तत्कारणम्। आव० ७६१।। ४९१। सव्वदुक्खप्पहोणट्ठा- प्रकर्षण हानिं गताति-क्षीणानि वा | सव्वफालितामए-सर्वं निरवशेषं स्फटिकविशेषमणिमयं सर्वदुःखानि यस्मिन् यदि वा सर्वदुःखानां प्रहीणं-पक्षीणं | सर्वस्फटिकमयम्। जीवा० ३७९। वा यस्मिन् यच्च सिद्धक्षेत्रमेव सदर्थयन्त इवार्थयन्ते | सव्वकालियामए- सर्वं निरवशेष स्फटिकविशेषमणिमयं सर्वार्थे-च्छोपरमेऽपि तगामितया ये ते तथाविधाः। सर्वस्फटिकमयं चन्द्रविमानम्। सूर्य. २६२। प्रहीणानि वा सर्वदुःखान्याश्च-प्रयोजनानि तेषां ते सव्वफालियामय- सर्वसफटिकमयं सर्वात्मना यथाविधाः। उत्त. १६९।
स्फटिकमयम्। जीवा. १७४। सव्वदुक्खप्पहिणमग्ग- सर्वदुःखप्रक्षीणमार्गः-सकलाकर्म- | सव्वफालिहमय- सर्वस्फटिकमयं सर्वात्मना क्षयोपायः। ज्ञाता०४९।
स्फटिकमयम्। प्रज्ञा० ९९। सव्वद्धा-सर्वाद्धा-अतीतानागतवर्तमानकालस्वरूपा। सव्वबंध- जीवो यदा प्राक्तनं शरीरकं विहायान्यद अनुयो० १००
गृह्णाति तदा प्रथमसमये उत्पत्तिस्थानगतान् सव्दध- सर्वं दधातीति सर्वध-निरविशेषवचनम्। आव० शरीरप्रायोग्यपुद्गलान् गृह्णात्येवेत्यं सर्वबन्धः। भग.
४०० सव्वधत्ता- सर्व-जीवाजीवारव्यं वस्तु धत्तं निहितमस्यां सव्वबल-सर्वबलं-सामास्त्यः स्वस्वहस्त्यादिसैन्यम्। विवक्षायामिति सा सर्वधं-निरविशेषवचनं सर्वध्मातं- जीवा० २४५
आगृहीतं यस्यां विवक्षायां सा सर्वधत्ता। आव०४७७) सव्वबाहिरिया-सर्वबाह्या। सर्य०६७। सव्वधम्मा- सर्वधर्मा-अष्टै प्रवचनमातरः। आव० ५४८५ | सव्वब्भंतर- सर्वाभ्यन्तरः। सूर्य. ११|
اواوا
मुनि दीपरत्नसागरजी रचित
[79]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169