Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 77
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] सवन्न-सवणः-सदशीकरणम्। स्था० ४९७) भग०४। सर्व-समस्तः । भग० १४९। सर्वतन्त्रः । ब्रह. ३१ सवरि- शबरी वस्त्ररहिता। भिल्ली, कायोत्सर्गे षष्ठो आ। सर्वशब्दोऽपरिशेषवाची। प्रज्ञा० ३८५ दोषः। आव०७९८१ सव्वउत्तरगुणपच्चक्खाण- सर्वोत्तरगुणप्रत्याख्यानं सवलद्धा-आश्वस्तः। आव०६६५॥ दशविधम-नागतमतिक्रान्तम्। आव० ८०४। सवह- शपथः। ज्ञाता० २९। सव्वओ-सर्वतः-समन्तादथवा दिक्षु विदिक्षु च। स्था० सहसाविया- सपथशापिता। आव २१३। १७७। सर्वतः दिक्षुः। जीवा० १८१। सर्वतः-सर्वदिक्षु। सवाय-स चायं भगवान्। सह वादेन सवाद, सदवाचं वा, भग० ७७। सर्वतः-सर्वासु दिक्षु। जम्बू० १६। सर्वादिक्षु। शोभनभारतीकं वा। सूत्र०४०९। विपा० ५०| सर्वासु दिग्विदिक्षु। नन्दी० ८५। सर्वतः। सवास-स्वकीय सहवासः। बृह. १९२ आ। सर्वासु दिक्षु। प्रज्ञा० ३५६। सर्वतः-सर्वदिक्षु। औप०६। सवि- सर्वे। बृह० ८५आ। सर्वः-सर्वात्मप्रदेशः। भग. २२। सर्वतः-सर्वप्रकारेण सविज्जा-स्वविद्या परलोकोपकारिणी केवलश्रुतरूपा। द्रव्यादिना। आचा० १७२। दशवै. २०७४ सव्वओधार- सर्वतः-सर्वासु दिक्षु धारेव धारा-जीवनासिसविज्जुए- सविद्युत्कः। ज्ञाता० २४१ काशक्तिरस्येति सर्वतोधारम्। उत्त०६६६) सविट्ठा- श्रविष्ठा-धनिष्ठ। सूर्य. ११११ श्रविष्ठा-धनिष्ठा। | सव्वओभद्द-महाशुक्रे षोडशसागरोपमस्थिकदेवविमानम्। जम्बू०५०६| सम० ३२दृष्टिवादे सूत्रभेदे विंशतितमो भेदः। सम० सविभव- समृद्धियुक्तं-महाधनम्। ज्ञाता० २३२। १२८। सर्वतोभद्र-ईशानेन्द्रलोकपालस्य यमस्य तृतीयं सविम्हओ- सविस्मयः-साश्वर्यः। आव० ५८७ विमानम्। भग० २०३। सर्वतोभद्रः। औप० ५२। सवियार- सविचारं चेष्ठात्मकविचारसहितं सर्वतोभद्रः। जम्बू०४०५। सर्वतोभद्रा प्रतिमाविशेषाः। मरणानशनतपः। उत्त०६०१। बद्धस्य च हस्ताद् आव. २१५ गृह्यते यदि स सविचारो भवति-परिष्वषित्तुं शक्नोति। । सव्वओभद्दसण्णिवेस- सर्वतोभद्रसन्निवेशः। जम्बू. २०९। ओघ १६५। सपराक्रमसं-लेखनावतः। भक्त सव्वओभद्दा- सर्वतोभद्रा यस्यां दशस् दिक्षु विच्छिन्नो-सविस्तरः। बृह. ३०६। प्रत्येकमहोरात्रं कायोत्सर्ग करोति। ओप० ३० सविलियं- सव्रीडम्। ज्ञाता० १६५ सर्वतोभद्रा प्रतिमाविशेषः। आव० २१५ सविसए-स्वः-स्वकीयो विषयः स्पृष्टावगाढानन्तरावगा- | सव्वकंखा-सर्वकाक्षा सर्वाण्येव दर्शनानि काइक्षति। ढाख्यः स्वविषयः। भग० २१। स्वविषयं-स्वोचिताहार- दशवै. १०२ योग्यम्। जीवा. २०१ सव्वकज्ज-सर्वकार्यः सन्धिविग्रहादिः। ज्ञाता० १११ सविसयनियय-स्वविषयनियतत्त्वं-असहायत्वम्। आव० | सव्वकाम-सर्वकामः वैश्रणस्य पुत्रस्थानीयो देवः। भग. ५३१| २०० सविसेसं-सादरं-साहिगयरं। निशी. १४ आ। सव्वकामगुणिों- सकलसौन्दर्यसंस्कृतम्। आव० ४४७। सविसेसयरं- सविशेषतरं-अतिरिक्ततरम्। ओघ. २१०।। सव्वकामगुणिय- सर्वे कामगुणा- अभिलाषविषयभूता सवीरिए-सवीर्यः उत्थानादिक्रियावान्। भग० ९५१ रसादयः सजाता यत्र तत्सर्वलाभगणितम्। भग. सवेंटया- सवृन्तिका तुम्बोच्चत्वमानदण्डयत्तां ६६२। प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिकं, सर्वे पात्रकेसरिका। बृह. २०२ आ। काम-गुणाः-कमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र सवेला- संजता। निशी० ५० अ। तत्तथा, दवितीयायां निर्विकृतं तृतीयायामलेपकादि सव्वंति-सर्वतः-सर्वास् दिक्षु। भग० ७८१ चतर्थ्यामाचा-म्लमिति, प्रथमपरिपाटीप्रमाणं चतर्गणं सव्व-सर्व-कात्स्नम्। आचा० १३१॥ सर्व क्षेत्रम्। भग०७८५ सर्वप्रमाणं भवतीति। ज्ञाता० १२२। सर्वे कामगणासर्वः, सार्वः-अर्हन, श्रव्यः-श्रवणार्हः, सव्यः-दक्षिणम्। । अभिलषणीयपर्याया रूपर-सगन्धस्पर्शलक्षणाः सन्ति मुनि दीपरत्नसागरजी रचित [77] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169