Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
चतुर्दशशतके तृती-योद्देशकः। भग० ६३०
प्राकृतनिषेद्धत्वात् सकलमेवेदं परिकल्पितं सरीरअणुवातो- वज्जरिसहणारायसंघयणातिगो। न० भविष्यतीति शङ्कः। दशवै. १०२ १४९ ।
सकलोऽस्तिकायजातः सर्वशङ्काः। आव०८१४। सरीरकरण- शरीरं च तत्करणं च तां तां कियां
सर्वानुभूती- वीरदेवशिष्यमुक्ता तेजोलेश्या प्रतिसाधकत-मत्वेन शरीरकरणम्। उत्त. २०११
सहकोऽणगारः। जम्बू० २२४| सरीरकाओ- शरीरकायः-औदारिकादिशरीरमाश्रित्य सलक्खण- लक्ष्यते तदन्यव्यपोहे नावधार्यते वस्त्वनेनेति कायः। आव०७६७
लक्षणं स्वं च तल्लक्षण च स्वलक्षणम्। स्था० ४९२ सरीरकुक्कुइओ-हस्तादिना प्रस्तरादिक्षेपकः। बृह० २४७ सलक्षणः-लक्षणज्ञः-कविः। दशवै० ८७ सरीरचिंता- शरीरचिन्ता। आव०४२०| शरीरचिन्ता। सलणय-शरणकम्। उत्त०१३७। उत्त० २२०
सललिय- यत्स्वरघोलनाप्रकारेण ललितीव तत् सह तेन सरीरठीइ- शरीरस्थितिः। आव०४३०|
सललितम्। यदवा श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सरीरपच्चक्खाण- शरीरस्य प्रत्याख्यानं
सूक्ष्म-मुत्पादयति सुकुमारमिव च प्रतिभासते तत् अभिष्वङ्गप्रतिवर्जत-पपरिज्ञानं शरीरप्रत्याख्यानम्। सललितम्। जीवा. १९४। सललितः-समाधूर्यः। औप० भग०७२७
५६| सरीरपरिमंडण- शरीरपरिमण्डनं-केशश्मश्रुसमारचनादि। सललियविल्लहलगई- सललिता-मृद्वी वेल्लहला-स्फीता उत्त० ४२९।
गतिर्यस्याः सा सललितवेल्लहलगतिः। आव० ५६६। सरसरबीय- शरीरबीजं-सप्तधातवः। उत्त० ४७५) सलागपडिया-आवकहिगा। निशी. ४५आ। सरीरमेत्तीओ- पुरुषमात्रो। सम० १५६)
सलागा- लोक्यत्ते केवलिना दृष्यन्त इति लोका सरीरय- शरीरकं-शरीरमेव जरादिभिरभिभूयमानतयाऽन- व्याख्यादिह वक्षमाणः शलाकापल्यरूपः। अनुयो० २३६) कम्पनीयम्। उत्त० ३३८
शलाका-कीलरूपा। प्रश्न. ५७ शलाका। आव० २२७) सरीरसक्कारपोसह- शरीरसत्कारपौषधः-पौषधस्य निशी० २५६ आ। द्वितीयो भेदः। आव० ८३५
सलागापल्ल- शलाकापल्यः-जम्बूद्वीपप्रमाणो द्वितीयः सरीराणुगए- शरीरानुगतं-अचित्तस्य चतुर्थो भेदः। ओघ० । पल्यः। अन्यो० २३७ १३३
सलागाहत्यगं-शिलाकहस्तकंसरूवि- सरूपी-संस्थानवर्णादिमान सशरीरः। स्था० ३९| सरित्पर्णादिशलाकसमुदायं-सम्मार्जनीम्। राज० २३। सरो- शरो। बृह. १७८ ।
सलाहिओ-लाधितः। आव० १९८१ सर्ज-क्षारविशेषः। भग. ३०६|
सलिंग-स्वलिङ्ग-रजोहरणादि। निशी. ९२ आ। सर्जकषाय- नोकर्मद्रव्यकषायः। आव. ३९०
स्वलिङ्गः। ओघ. २१६। सर्पच्छत्र-भूमिस्फोटकविशेषः। आचा० ५७।
सलिंगी- रजोहरणादिसाधुलिङ्गवान्। प्रज्ञा० ४०६| सर्वकाङ्क्षा- सर्वाण्येव दर्शनानि
सलिलं-सलिलं-पानीयं लावण्यम्। जम्बू. २३६। शोभनानीत्येवमनुचिन्तनम्। प्रज्ञा० ६१।
सलिलबिल- भूनिर्झरः। जम्बु. १६८। सलिलविलंभूनिसर्वजघन्य- परिहारतया मासिकम्। व्यव० १४६ अ। झरः। भग० ३०७ सर्वतोधार- शास्त्रविशेषः। दशवै० २०११
सलिला- गङ्गादिमहानदी। प्रश्न. ९६। सलिलंसर्वतोभद्र- दशषु दिक्सु प्रत्येकमहोरात्रकायोत्सर्गरूपा जलमस्या-मस्तीति नदीः। उत्त० ३५२२ अहो-रात्र दशकप्रमाणा प्रतिमा। स्था०६५
सलिलावती- विजयविशेषः। ज्ञाता० १२१। स्था० ८० अक्षभेदविशेषः। प्रज्ञा०७०
सलिलासय-विजयविशेषः। प्रश्न. १४१ सर्वशङ्का- किमस्ति आहेतो मार्गो नवेति। आचा०४३। सलिलल्ललोहिय-सलिलार्द्ररुधिरम्। मरण ।
मुनि दीपरत्नसागरजी रचित
[75]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169