Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सलुद्धरण- शल्योद्धरणम्। ओघ० २२५१
सल्ला- भुजपरिसर्पविशेषः। प्रज्ञा० ४६। सलेडुग-समूलः। आव० २१२।
सल्लीपति-शल्लीपतिः-पाटलीपुत्रे नन्दः। आव०४३३। सलेड्डुवाय- भग०६६५
सल्लुद्धरण- शल्योद्धरणं यन्त्रप्रयोजकः-कष्टकोद्धारः। सलेसमिस्स-श्लेषमिश्र-श्लेषद्रव्यविमिश्रतम्। जीवा० विपा. ८११ २६॥
सल्लूद्धरणी- शल्योद्धरणी-औषधीविशेषः। आव० ३४८१ सलोग-समानो लोकोऽस्येति सलोकः। उत्त. २५१। सवंगसुन्दरी- सर्वाङ्गसुन्दरी मायायां सलोद्द- सहोढं-सलोद्धम्। राज० १४०|
वैकल्पिकदृष्टान्तः। आव० ३९३। सर्वाङ्गसुन्दरी सलोमहत्थ- लोममयप्रभाजनकयुक्तम्। औप. ११॥ मायोदाहरणे पूर्वभवे धनश्री-गंजपुरनगरे सल्ल- शल्यं-पापानुष्ठानम्, तज्जनितं वा कर्म। सूत्र० इभ्यश्रावकशङ्खस्य दुहिता। आव० ३९४। २६१। शल्यते-बध्यते अनेनीत शल्यम्। स्था० १४९। सवउहुत्तो- सपक्षम्। उत्त० १३९। शल्य-मायादि। आव०७७९। शल्यमिव शल्यं- सवक्कसुद्धि- सद्वाक्यशुद्धि स्ववाक्यशुद्धिं वा कालान्तरेऽप्यनि-ष्टफलविधानं। प्रत्यवन्ध्यतया। सवाक्यसिद्धं वा। दशवै० २२३। उत्त० २३३। शल्यम्। आव० ३४८। शल्यः आव० ७६५) सवग्ग- सर्वग्रो गुणि। व्यव० ३४८ आ। सल्लइ- गुच्छाविशेषः। प्रज्ञा० ३१ सेल्लकी-गजप्रिया। सवट्ठ- सर्वार्थविमानम्। आव० १७७ प्रज्ञा० ३१। वनस्पतिविशेषः। भग० ८०३।
सवण- एकविंशतितम नक्षत्रम्। स्था० ७७। श्रुयतेऽनेनेति सल्लइकुसुम- सल्लकीक्समम्। जीवा. १९१|
श्रवणम्। नन्दी० १७४। श्रवणः। सूर्य. १२९। श्रवणःसल्लइपत्तय- सल्लकी वृक्षविषेशस्तस्य पत्रक-दलम्। व्यक्तगणधरस्य जन्मनक्षत्रम्। आव० २५५। श्रवणंज्ञाता० ११६|
धर्मस-म्बद्धं यतिः। आव० ३४१| श्रवणम्। भग० ११५) सल्लइय- शल्यकितः-शुष्कपत्रतया सजातशलाकः। श्रवणः-तपस्वी। उत्त. १४५ ज्ञाता०११६|
सवणफल-सिद्धान्तः-श्रवणफलम्। भग० १४१| सल्लई-शल्लकी। जीवा. ३५५।
सवणया- श्रवणस्य-श्रवणशब्दस्य भावः प्रवृत्तिनिमित्तं सल्लकहत्त- शल्यहत्त्यं राज्यस्य हत्या-हननमुद्धारः शतिरेव श्रवणता श्रवणमेवेत्यर्थः। प्रज्ञा० ३९९) तत्प्र-तिपादकं शस्त्रम्। विपा० ७५
सवणा- श्रवणौ की। जम्बू. ११३। सल्लकी- गच्छविशेषः। आचा० ३०
सवणुगह- श्रवणं-धर्मसम्बद्धं अवग्रहः-धर्मावधारणं सल्लग- सल्लगः-शोभनं लगनं-संवरण-इन्द्रियसंयमरूपं श्रवणावग्रहः श्रवणः वा तपस्विनस्तेषामवग्रहः सुन्दरा सल्लगः तद्भावः सल्लगत्वं, शल्यवच्छल्यं
एत इत्यवधारणं श्रवणावग्रहः। उत्त० १४५) मायानुष्ठानमकार्यं तद्गायति कथयतीति शल्यगं सवणोग्गह- श्रवणावग्रह यत्यवग्रहः। आव० ३४१। शल्यगत्वम्। सूत्र० ३२३। शल्यकः-शल्यवान्
सवत्त- सपत्नः-विरोधी। दशवै. १९५ शूलादिशल्यभिन्न इति। प्रश्न. १६२
सवत्तग- सापत्न्यम्। आव० ४५२। सल्लगत्तण- मायादिशल्यकर्तनम्। भग०४७१। शल्यानि | सवत्तिणी- सपत्नी। आव०८२४| मायादीनि कृन्ततोति शल्ककर्तनम्। ज्ञाता०४९। सवत्तिसमाण- समानः-साधारणः-पतिरस्याः सपत्नी, कृन्त-तीति कर्तनं शल्यानि-मायादीनि तेषां कर्त्तनं- यथा सा सपत्न्या ईर्ष्यावशादपराधान् वीक्षते एवं यः भवनिब-न्धनमायादिशल्यच्छेदकमित्यर्थः। आव० साधुषु दूष-णदर्शनतत्परोऽनपकारी च स अभिधीयत
इति सपत्नी-समानः। स्था० २४३। सल्लरोहणी- शल्यरोहिणी-औषधीविशेषः। आव० ३४८१ सवन- कर्मस् प्रेरणम्। सर्य. १६९। सल्लहता- शल्यस्य हत्या-हननमुद्धारः शल्यहत्या सवनसंवत्सर- सवनं-कर्मष प्रेरणं, तत्प्रधानः। संवत्सरा तत्प्रतिपा-दकं तन्त्रमपि शल्यहत्या। स्था० ४२७ । सवनसंवत्सरः। सूर्य. १६९।
७६०
मुनि दीपरत्नसागरजी रचित
[76]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169