________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सलुद्धरण- शल्योद्धरणम्। ओघ० २२५१
सल्ला- भुजपरिसर्पविशेषः। प्रज्ञा० ४६। सलेडुग-समूलः। आव० २१२।
सल्लीपति-शल्लीपतिः-पाटलीपुत्रे नन्दः। आव०४३३। सलेड्डुवाय- भग०६६५
सल्लुद्धरण- शल्योद्धरणं यन्त्रप्रयोजकः-कष्टकोद्धारः। सलेसमिस्स-श्लेषमिश्र-श्लेषद्रव्यविमिश्रतम्। जीवा० विपा. ८११ २६॥
सल्लूद्धरणी- शल्योद्धरणी-औषधीविशेषः। आव० ३४८१ सलोग-समानो लोकोऽस्येति सलोकः। उत्त. २५१। सवंगसुन्दरी- सर्वाङ्गसुन्दरी मायायां सलोद्द- सहोढं-सलोद्धम्। राज० १४०|
वैकल्पिकदृष्टान्तः। आव० ३९३। सर्वाङ्गसुन्दरी सलोमहत्थ- लोममयप्रभाजनकयुक्तम्। औप. ११॥ मायोदाहरणे पूर्वभवे धनश्री-गंजपुरनगरे सल्ल- शल्यं-पापानुष्ठानम्, तज्जनितं वा कर्म। सूत्र० इभ्यश्रावकशङ्खस्य दुहिता। आव० ३९४। २६१। शल्यते-बध्यते अनेनीत शल्यम्। स्था० १४९। सवउहुत्तो- सपक्षम्। उत्त० १३९। शल्य-मायादि। आव०७७९। शल्यमिव शल्यं- सवक्कसुद्धि- सद्वाक्यशुद्धि स्ववाक्यशुद्धिं वा कालान्तरेऽप्यनि-ष्टफलविधानं। प्रत्यवन्ध्यतया। सवाक्यसिद्धं वा। दशवै० २२३। उत्त० २३३। शल्यम्। आव० ३४८। शल्यः आव० ७६५) सवग्ग- सर्वग्रो गुणि। व्यव० ३४८ आ। सल्लइ- गुच्छाविशेषः। प्रज्ञा० ३१ सेल्लकी-गजप्रिया। सवट्ठ- सर्वार्थविमानम्। आव० १७७ प्रज्ञा० ३१। वनस्पतिविशेषः। भग० ८०३।
सवण- एकविंशतितम नक्षत्रम्। स्था० ७७। श्रुयतेऽनेनेति सल्लइकुसुम- सल्लकीक्समम्। जीवा. १९१|
श्रवणम्। नन्दी० १७४। श्रवणः। सूर्य. १२९। श्रवणःसल्लइपत्तय- सल्लकी वृक्षविषेशस्तस्य पत्रक-दलम्। व्यक्तगणधरस्य जन्मनक्षत्रम्। आव० २५५। श्रवणंज्ञाता० ११६|
धर्मस-म्बद्धं यतिः। आव० ३४१| श्रवणम्। भग० ११५) सल्लइय- शल्यकितः-शुष्कपत्रतया सजातशलाकः। श्रवणः-तपस्वी। उत्त. १४५ ज्ञाता०११६|
सवणफल-सिद्धान्तः-श्रवणफलम्। भग० १४१| सल्लई-शल्लकी। जीवा. ३५५।
सवणया- श्रवणस्य-श्रवणशब्दस्य भावः प्रवृत्तिनिमित्तं सल्लकहत्त- शल्यहत्त्यं राज्यस्य हत्या-हननमुद्धारः शतिरेव श्रवणता श्रवणमेवेत्यर्थः। प्रज्ञा० ३९९) तत्प्र-तिपादकं शस्त्रम्। विपा० ७५
सवणा- श्रवणौ की। जम्बू. ११३। सल्लकी- गच्छविशेषः। आचा० ३०
सवणुगह- श्रवणं-धर्मसम्बद्धं अवग्रहः-धर्मावधारणं सल्लग- सल्लगः-शोभनं लगनं-संवरण-इन्द्रियसंयमरूपं श्रवणावग्रहः श्रवणः वा तपस्विनस्तेषामवग्रहः सुन्दरा सल्लगः तद्भावः सल्लगत्वं, शल्यवच्छल्यं
एत इत्यवधारणं श्रवणावग्रहः। उत्त० १४५) मायानुष्ठानमकार्यं तद्गायति कथयतीति शल्यगं सवणोग्गह- श्रवणावग्रह यत्यवग्रहः। आव० ३४१। शल्यगत्वम्। सूत्र० ३२३। शल्यकः-शल्यवान्
सवत्त- सपत्नः-विरोधी। दशवै. १९५ शूलादिशल्यभिन्न इति। प्रश्न. १६२
सवत्तग- सापत्न्यम्। आव० ४५२। सल्लगत्तण- मायादिशल्यकर्तनम्। भग०४७१। शल्यानि | सवत्तिणी- सपत्नी। आव०८२४| मायादीनि कृन्ततोति शल्ककर्तनम्। ज्ञाता०४९। सवत्तिसमाण- समानः-साधारणः-पतिरस्याः सपत्नी, कृन्त-तीति कर्तनं शल्यानि-मायादीनि तेषां कर्त्तनं- यथा सा सपत्न्या ईर्ष्यावशादपराधान् वीक्षते एवं यः भवनिब-न्धनमायादिशल्यच्छेदकमित्यर्थः। आव० साधुषु दूष-णदर्शनतत्परोऽनपकारी च स अभिधीयत
इति सपत्नी-समानः। स्था० २४३। सल्लरोहणी- शल्यरोहिणी-औषधीविशेषः। आव० ३४८१ सवन- कर्मस् प्रेरणम्। सर्य. १६९। सल्लहता- शल्यस्य हत्या-हननमुद्धारः शल्यहत्या सवनसंवत्सर- सवनं-कर्मष प्रेरणं, तत्प्रधानः। संवत्सरा तत्प्रतिपा-दकं तन्त्रमपि शल्यहत्या। स्था० ४२७ । सवनसंवत्सरः। सूर्य. १६९।
७६०
मुनि दीपरत्नसागरजी रचित
[76]
"आगम-सागर-कोषः" [५]