________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
चतुर्दशशतके तृती-योद्देशकः। भग० ६३०
प्राकृतनिषेद्धत्वात् सकलमेवेदं परिकल्पितं सरीरअणुवातो- वज्जरिसहणारायसंघयणातिगो। न० भविष्यतीति शङ्कः। दशवै. १०२ १४९ ।
सकलोऽस्तिकायजातः सर्वशङ्काः। आव०८१४। सरीरकरण- शरीरं च तत्करणं च तां तां कियां
सर्वानुभूती- वीरदेवशिष्यमुक्ता तेजोलेश्या प्रतिसाधकत-मत्वेन शरीरकरणम्। उत्त. २०११
सहकोऽणगारः। जम्बू० २२४| सरीरकाओ- शरीरकायः-औदारिकादिशरीरमाश्रित्य सलक्खण- लक्ष्यते तदन्यव्यपोहे नावधार्यते वस्त्वनेनेति कायः। आव०७६७
लक्षणं स्वं च तल्लक्षण च स्वलक्षणम्। स्था० ४९२ सरीरकुक्कुइओ-हस्तादिना प्रस्तरादिक्षेपकः। बृह० २४७ सलक्षणः-लक्षणज्ञः-कविः। दशवै० ८७ सरीरचिंता- शरीरचिन्ता। आव०४२०| शरीरचिन्ता। सलणय-शरणकम्। उत्त०१३७। उत्त० २२०
सललिय- यत्स्वरघोलनाप्रकारेण ललितीव तत् सह तेन सरीरठीइ- शरीरस्थितिः। आव०४३०|
सललितम्। यदवा श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सरीरपच्चक्खाण- शरीरस्य प्रत्याख्यानं
सूक्ष्म-मुत्पादयति सुकुमारमिव च प्रतिभासते तत् अभिष्वङ्गप्रतिवर्जत-पपरिज्ञानं शरीरप्रत्याख्यानम्। सललितम्। जीवा. १९४। सललितः-समाधूर्यः। औप० भग०७२७
५६| सरीरपरिमंडण- शरीरपरिमण्डनं-केशश्मश्रुसमारचनादि। सललियविल्लहलगई- सललिता-मृद्वी वेल्लहला-स्फीता उत्त० ४२९।
गतिर्यस्याः सा सललितवेल्लहलगतिः। आव० ५६६। सरसरबीय- शरीरबीजं-सप्तधातवः। उत्त० ४७५) सलागपडिया-आवकहिगा। निशी. ४५आ। सरीरमेत्तीओ- पुरुषमात्रो। सम० १५६)
सलागा- लोक्यत्ते केवलिना दृष्यन्त इति लोका सरीरय- शरीरकं-शरीरमेव जरादिभिरभिभूयमानतयाऽन- व्याख्यादिह वक्षमाणः शलाकापल्यरूपः। अनुयो० २३६) कम्पनीयम्। उत्त० ३३८
शलाका-कीलरूपा। प्रश्न. ५७ शलाका। आव० २२७) सरीरसक्कारपोसह- शरीरसत्कारपौषधः-पौषधस्य निशी० २५६ आ। द्वितीयो भेदः। आव० ८३५
सलागापल्ल- शलाकापल्यः-जम्बूद्वीपप्रमाणो द्वितीयः सरीराणुगए- शरीरानुगतं-अचित्तस्य चतुर्थो भेदः। ओघ० । पल्यः। अन्यो० २३७ १३३
सलागाहत्यगं-शिलाकहस्तकंसरूवि- सरूपी-संस्थानवर्णादिमान सशरीरः। स्था० ३९| सरित्पर्णादिशलाकसमुदायं-सम्मार्जनीम्। राज० २३। सरो- शरो। बृह. १७८ ।
सलाहिओ-लाधितः। आव० १९८१ सर्ज-क्षारविशेषः। भग. ३०६|
सलिंग-स्वलिङ्ग-रजोहरणादि। निशी. ९२ आ। सर्जकषाय- नोकर्मद्रव्यकषायः। आव. ३९०
स्वलिङ्गः। ओघ. २१६। सर्पच्छत्र-भूमिस्फोटकविशेषः। आचा० ५७।
सलिंगी- रजोहरणादिसाधुलिङ्गवान्। प्रज्ञा० ४०६| सर्वकाङ्क्षा- सर्वाण्येव दर्शनानि
सलिलं-सलिलं-पानीयं लावण्यम्। जम्बू. २३६। शोभनानीत्येवमनुचिन्तनम्। प्रज्ञा० ६१।
सलिलबिल- भूनिर्झरः। जम्बु. १६८। सलिलविलंभूनिसर्वजघन्य- परिहारतया मासिकम्। व्यव० १४६ अ। झरः। भग० ३०७ सर्वतोधार- शास्त्रविशेषः। दशवै० २०११
सलिला- गङ्गादिमहानदी। प्रश्न. ९६। सलिलंसर्वतोभद्र- दशषु दिक्सु प्रत्येकमहोरात्रकायोत्सर्गरूपा जलमस्या-मस्तीति नदीः। उत्त० ३५२२ अहो-रात्र दशकप्रमाणा प्रतिमा। स्था०६५
सलिलावती- विजयविशेषः। ज्ञाता० १२१। स्था० ८० अक्षभेदविशेषः। प्रज्ञा०७०
सलिलासय-विजयविशेषः। प्रश्न. १४१ सर्वशङ्का- किमस्ति आहेतो मार्गो नवेति। आचा०४३। सलिलल्ललोहिय-सलिलार्द्ररुधिरम्। मरण ।
मुनि दीपरत्नसागरजी रचित
[75]
"आगम-सागर-कोषः" [५]