________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरिआगुम्मा- सरिकागुल्मा। जम्बू० ३३९) सरःसरः-पक्तिः । ता बह्वः सरःसरःपक्तियः। प्रज्ञा. | सरिओ-सृतः। आव० २९२। ७२॥ येषु सरस्सु पङ्क्त्या व्यवस्थितेषु कूपोदकं सरिक्ख- सरजस्कः । ओघ० २१५ प्रणालि-कया सञ्चरति सा। प्रज्ञा० २६७)
सरित्तए-सदृक्त्वक् सदृशच्छवी। भग० ९४१ यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र
सरित्तया- सदृशच्छवी। ज्ञाता० ३९। सञ्चारकपारकेनोदकं सञ्चरति सा सर:
सरिवन्न-तुल्यवणः। आव०४४३। सरःपङ्क्तिकाः। प्रश्न. १६०|
सरियं-सरातोऽतिसरियं। निशी० २५४ आ। मुक्तावली। सरसरपंती- ताणि चेव बहूणि अन्नोन्नकवाडसंज्जुताणि। प्रश्न०७० निशी. ७०आ।
सरिष्यति- पूर्तिर्भविष्यति। पिण्ड०८८1 सरसि-सरसी-महत्सरः। औप. ९३।
सरित- सादृश्यं लक्षणम्, अन्यघटसदृशः पाटलिपुत्रको सरसिगाल- अलर्कशृगालः। मरण।
घट इति। आव. २८१। ज्ञाता०१८५ सदृशम्। ओघ. सरस्यः - महंति सरांसि। ओघ. १५९।
१४६। सरस्वती- वापीनाम। जम्बू. ३७०| ज्ञाताधर्मकथाटीकायां | सरिसव-सर्षपः-सिद्धार्थकः। स्था०४०६। सर्षपः। आव. टीकाकर्तृकृतनमस्कारा। ज्ञाता०२५३।
८५४सर्षपः-धान्यविशेषः। अन्यो० १९२। सरस्सई- सरस्वती धनावहराज्ञी। विपा. ९४। गीतरतेः हरितविशेषः। प्रज्ञा०३३। औषधिविशेषः। प्रज्ञा० ३२ तृतीयाऽग्रमहिषी। भग०५०५।
सिद्धार्थकः। भग० २७४। वनस्पतिविशेषः। भग० ८०२। सरस्सती- गीतरतीन्द्रस्य चतुर्थाऽग्रमहिषी। स्था० २०४। निशी० १२०
धर्मकथायां पञ्चमवर्गेऽध्ययनम्। ज्ञाता० २५२। सरिसवय-सदृशवयसः। निर०२४। सरस्सर- अनुकरणशब्दः। ज्ञाता० २१९।
सरिसवया- एकत्र सदृशवयसः-समानवयसः अन्यत्र सरहस्स- सरहस्यः-ऐदम्पर्ययुक्तः। ज्ञाता० ११०|
सर्षपाः सिद्धार्थकाः। ज्ञाता०१०७५ सरा-स्वराः शब्दविशेषः। स्था० ३९४। स्वरान्। स्था० सरिसवा- एकत्र प्राकृतशैल्या सदृशवयसः समानवयसः। ३९७
अन्यत्र सर्षपाः-सिद्धार्थकाः। भग०७५८। सरागसंजय-सरागसंयतः-अक्षीणानपशान्तकषायः। | सरिसव्व-सदृग्वयः-समानयौवनः। भग. ९४| प्रज्ञा०३४०१
सरिसव्वया- सदृग्वयसाः समानकालकृतावस्थाविशेषाः। सराव- शरावम्। आचा० ३१७
ज्ञाता०३९ सरासण- शरासन-धनः। भग. १९३। शरा अत्यन्तेक्षिप्य- | सरीरंग- शरीराङ्ग-शिर-उर-उदर-पृष्ठ-बाह-ऊरू चेत्यादि न्तेऽस्मिन्निति शरासनः-इधिः। जीवा० २५९। रूपम्। उत्त० १४३। शरीराङ्ग-शरीरस्य शरासनं-इषुधिः। राज० ११८१
शिराद्याष्टाङ्गानि। उत्त. १४३। सरासणपट्टिए- शरासनपट्टिका धनुर्दण्डः। जम्बू० २१९। | सरीर- शरीरः, कौकुचिके द्वितीयो भेदः। स्था० ३७३।
शरासनपट्टिका-धनुर्दण्डो, बाहुपट्टिका। भग० ३१८१ शरीरं-बोन्दिः -तनः। प्रज्ञा० १०८। शरीरं-शरीरयोगः। सरासणपट्टिया- शरासनपट्टिका-धनुर्यष्टिः। अथवा प्रज्ञा० २१७। शरीरं-प्रज्ञापनायां दवादशमं पदम्। प्रज्ञा. शरासन-पट्टिका धनुर्धरप्रतीता। भग० १९३।
६। शरीरं- कायः। आव०७६७। शीर्यते-अनक्षणं सरासणपट्टी- शरासनपट्टिका-धनुर्यष्टिर्बाहुदण्डिका वा। चयापचयाभ्यां विनश्यतीति शरीरम्। स्था० ५५ शरीरंविपा०४७
विशीर्यते उत्पत्तिसमयतः प्रमृति सरासणवट्टिया- शरासनं-धनस्तल्लक्षणा पट्टिका, अथवा पुद्गलवचटनाविनश्यतीति शरासनपट्टिका। ज्ञाता०८५
औदारिकादिपञ्चमेदभिन्नम्। उत्त. १६७। शरीरंसरासन- इषुधिः । जीवा० ३५९।
तृतीयाप-रिज्ञा। व्यव० ३९१ अ। भगवत्यां
मुनि दीपरत्नसागरजी रचित
[74]
"आगम-सागर-कोषः" [१]