________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
१२
सरण्ण-शरणे साधुः शरण्यः, रागादिपरिभूताश्रितसत्वव- १३३ त्सलः रक्षको वा। आव० ५८२।
सरमाण-स्मरन् चिन्तयन्। ज्ञाता० १६५ सरते- शरत्। सूर्य० २०९।
सरय- शरत्-कार्तिकमार्गशीर्षो। ज्ञाता० ३। सरत्थभ-शरस्तम्बः । आव० ३५१|
सरल- वलयविशेषः। प्रज्ञा० ३३वनस्पतिविशेषः। भग. सरद-शरत्-मार्गशीर्षादिः। भग०४६२१
८०३। सरलः-देवदारुः। जम्बू० ९८१ कार्तिकमार्गशीर्षो। ज्ञाता०१६)
सरलक्खण-स्वरलक्षणं कालस्वरगम्भीरस्वरादिकम्। सरदहतलायसोसणया- सरोह्रदतडागशोषणता, चतुर्दशमं सूत्र० ३१८१ कर्मादानम्। आव. २९
सरलमनस्क- औत्पातिक्यां दृष्टान्तः। नन्दी. १५७ सरदुअ-बद्धट्ठियं। निशी. १५७ आ।
सरलवण- वनविशेषः। जीवा० १४५ सरदुप्फल- तरुण अवद्धट्ठियं वा जाव कोमलं वा
सरवण- सन्निवेशविशेषः। आव. १९९। सन्निवेशविशेषः। सरदुप्फलं भण्णति। निशी० १४२ अ।
भग०६६० सरपंति-पक्तिभिर्व्यवस्थापितानि सरांसि। अनयो । सरस- रुधिरप्रधानं पदगजचर्म। ज्ञाता० १३४१ अभिमानर१५९। स्था० ८६। एकैकपङ्क्त्या व्यवस्थितानि सरांसि सोपेतम्। ज्ञाता० १६६। सरसः-सरच्छायः। जीवा० २२७। यत्र सा सरःपक्तिः । प्रज्ञा. २६७। सरःपक्तिः । भग. रक्तचन्दनः। जम्बू०७६। शृङ्गारः रसोपेतं निरुहपतो ૨૩૮૫
वा स्वो रसो यत्र तत्। औप० ५४। उक्ट्ठो । निशी० ५५ सरपंतिओ- बहूनि केवलकेवलानि पुष्पाकीर्णकानि सरांसि आ। आर्द्रम्। प्रज्ञा. ९१। एकपङ्क्त्या व्यवस्थितानि सरःपङ्क्तिः सललितास्ता सरसपउम- सरसपद्मा-सरसमुखस्थगनकमलः। ज्ञाता० बहव्यः सरःपङ्क्त्यः , तथा येषु सरः पङ्क्त्या व्यवस्थि-तेषु कूपोदक प्रणालिकया संचरति सा सरसवहिय- सरसं-अभिमानरसोपेतं वधितो-हतो यः। सरःपङ्क्तिः । राज०७८
ज्ञाता० १६६। सरपंतिय-सरःपक्तिः । आचा० ३८२।
सरसर- अनुकरणशब्दः तेन तादृशं शब्दं कुर्वाणी कपाटौ। सरपंतिया- बहनि सराणि एक पङ्क्त्या व्यवस्थितानि
जम्बू. २२४१ सरःपङ्क्तिस्ता पङ्क्त्यः सरःपङ्क्त्यः । प्रज्ञा० ७२। सरसरपंतिआ- एकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र सरः पक्तिका- सरसां पद्धतिः। ज्ञाता०६३।
कपाटसञ्चारकेनोदक सञ्चरति यत्र सा सरःसरः सरपंती- एग महाप्रमाणं सरं, ताणि चेव बहणि
पङ्क्तिः । अन्यो० १५९|| पंतीठियाणि पत्तेय बयुत्ताणि सरपंती। निशी. ७० | सरसरपंतिय-सरःसरःपङ्क्ति -परस्परसंलग्नसरः। आ।
आचा० ३८२ सरभ- शरभः आटव्यमहाकायः। भग० ५४२। सरभः- सरसरपंतिया- यासु सरःपङ्क्तिषु परासरः। प्रश्न०२१। शरभः-अष्टापदः। जम्बू.४३।
एकस्मात्सरसोऽन्यस्मिन्न-न्यस्मादन्यत्रैवं विखुरविशेषः। प्रज्ञा०४५ सरभः-परासरः । भग० सञ्चारकपाटकेनोदकं संचरति तासु बहुवि४७८। सरभः-महकाय आटव्यपविशेषः, परासरः यो धास्तरुपल्लवाः प्रचूराणि पानीयतृणानि च यस्य हस्तिनमपि पृष्ठे समारोपयति। प्रश्न०७। परासरः- भोगतया स तथा। ज्ञाता०६७। येषु सरस्स् पङ्क्त्तया विखुरश्चतुष्पदविशेषः। जीवा० ३८। सरभः
व्यवस्थितेष कूपोदकं प्रणालिकया सञ्चरति सा आटव्यमहाकायपशुः। राज०३६
सरःसरःपङ्क्तिः । जीवा० १९७। सरःसरः पङ्क्तिकः - सरभस-सहर्षम्। ज्ञाता० १६५
सरःपक्तिःष एकसरसः अन्यस्मिन् अन्यस्मादन्यत्र सरमंडल-स्वरमण्डलं-षड्जादिस्वरसमूहम्। स्था० ३९७। । सर्वसंचारकपारकेनोदकं संचरति सा सरःसरः स्था० ३९४| स्वरमण्डलं-षड्जादिस्वरसमूहम्। अनुयो० | पङ्क्तिका। भग० २३८॥ येषु सरःसु षङ्क्त्या
मुनि दीपरत्नसागरजी रचित
[73]
"आगम-सागर-कोषः" [५]