Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 73
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] १२ सरण्ण-शरणे साधुः शरण्यः, रागादिपरिभूताश्रितसत्वव- १३३ त्सलः रक्षको वा। आव० ५८२। सरमाण-स्मरन् चिन्तयन्। ज्ञाता० १६५ सरते- शरत्। सूर्य० २०९। सरय- शरत्-कार्तिकमार्गशीर्षो। ज्ञाता० ३। सरत्थभ-शरस्तम्बः । आव० ३५१| सरल- वलयविशेषः। प्रज्ञा० ३३वनस्पतिविशेषः। भग. सरद-शरत्-मार्गशीर्षादिः। भग०४६२१ ८०३। सरलः-देवदारुः। जम्बू० ९८१ कार्तिकमार्गशीर्षो। ज्ञाता०१६) सरलक्खण-स्वरलक्षणं कालस्वरगम्भीरस्वरादिकम्। सरदहतलायसोसणया- सरोह्रदतडागशोषणता, चतुर्दशमं सूत्र० ३१८१ कर्मादानम्। आव. २९ सरलमनस्क- औत्पातिक्यां दृष्टान्तः। नन्दी. १५७ सरदुअ-बद्धट्ठियं। निशी. १५७ आ। सरलवण- वनविशेषः। जीवा० १४५ सरदुप्फल- तरुण अवद्धट्ठियं वा जाव कोमलं वा सरवण- सन्निवेशविशेषः। आव. १९९। सन्निवेशविशेषः। सरदुप्फलं भण्णति। निशी० १४२ अ। भग०६६० सरपंति-पक्तिभिर्व्यवस्थापितानि सरांसि। अनयो । सरस- रुधिरप्रधानं पदगजचर्म। ज्ञाता० १३४१ अभिमानर१५९। स्था० ८६। एकैकपङ्क्त्या व्यवस्थितानि सरांसि सोपेतम्। ज्ञाता० १६६। सरसः-सरच्छायः। जीवा० २२७। यत्र सा सरःपक्तिः । प्रज्ञा. २६७। सरःपक्तिः । भग. रक्तचन्दनः। जम्बू०७६। शृङ्गारः रसोपेतं निरुहपतो ૨૩૮૫ वा स्वो रसो यत्र तत्। औप० ५४। उक्ट्ठो । निशी० ५५ सरपंतिओ- बहूनि केवलकेवलानि पुष्पाकीर्णकानि सरांसि आ। आर्द्रम्। प्रज्ञा. ९१। एकपङ्क्त्या व्यवस्थितानि सरःपङ्क्तिः सललितास्ता सरसपउम- सरसपद्मा-सरसमुखस्थगनकमलः। ज्ञाता० बहव्यः सरःपङ्क्त्यः , तथा येषु सरः पङ्क्त्या व्यवस्थि-तेषु कूपोदक प्रणालिकया संचरति सा सरसवहिय- सरसं-अभिमानरसोपेतं वधितो-हतो यः। सरःपङ्क्तिः । राज०७८ ज्ञाता० १६६। सरपंतिय-सरःपक्तिः । आचा० ३८२। सरसर- अनुकरणशब्दः तेन तादृशं शब्दं कुर्वाणी कपाटौ। सरपंतिया- बहनि सराणि एक पङ्क्त्या व्यवस्थितानि जम्बू. २२४१ सरःपङ्क्तिस्ता पङ्क्त्यः सरःपङ्क्त्यः । प्रज्ञा० ७२। सरसरपंतिआ- एकस्मात्सरसोऽन्यत्र ततोऽपि अन्यत्र सरः पक्तिका- सरसां पद्धतिः। ज्ञाता०६३। कपाटसञ्चारकेनोदक सञ्चरति यत्र सा सरःसरः सरपंती- एग महाप्रमाणं सरं, ताणि चेव बहणि पङ्क्तिः । अन्यो० १५९|| पंतीठियाणि पत्तेय बयुत्ताणि सरपंती। निशी. ७० | सरसरपंतिय-सरःसरःपङ्क्ति -परस्परसंलग्नसरः। आ। आचा० ३८२ सरभ- शरभः आटव्यमहाकायः। भग० ५४२। सरभः- सरसरपंतिया- यासु सरःपङ्क्तिषु परासरः। प्रश्न०२१। शरभः-अष्टापदः। जम्बू.४३। एकस्मात्सरसोऽन्यस्मिन्न-न्यस्मादन्यत्रैवं विखुरविशेषः। प्रज्ञा०४५ सरभः-परासरः । भग० सञ्चारकपाटकेनोदकं संचरति तासु बहुवि४७८। सरभः-महकाय आटव्यपविशेषः, परासरः यो धास्तरुपल्लवाः प्रचूराणि पानीयतृणानि च यस्य हस्तिनमपि पृष्ठे समारोपयति। प्रश्न०७। परासरः- भोगतया स तथा। ज्ञाता०६७। येषु सरस्स् पङ्क्त्तया विखुरश्चतुष्पदविशेषः। जीवा० ३८। सरभः व्यवस्थितेष कूपोदकं प्रणालिकया सञ्चरति सा आटव्यमहाकायपशुः। राज०३६ सरःसरःपङ्क्तिः । जीवा० १९७। सरःसरः पङ्क्तिकः - सरभस-सहर्षम्। ज्ञाता० १६५ सरःपक्तिःष एकसरसः अन्यस्मिन् अन्यस्मादन्यत्र सरमंडल-स्वरमण्डलं-षड्जादिस्वरसमूहम्। स्था० ३९७। । सर्वसंचारकपारकेनोदकं संचरति सा सरःसरः स्था० ३९४| स्वरमण्डलं-षड्जादिस्वरसमूहम्। अनुयो० | पङ्क्तिका। भग० २३८॥ येषु सरःसु षङ्क्त्या मुनि दीपरत्नसागरजी रचित [73] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169