________________
[Type text]
सागरखमण- सागरक्षपणः । उत्त० १२६ | प्रज्ञादृष्टान्तः । मरण |
सागरचंद- सागरचन्द्रः चन्द्रावतंसकस्य सुदर्शनाराज्या ज्येष्ठपुत्रः युवराजा आव० ३६६| सागरचन्द्रनिषधपुत्रः । आव० ९४१ बारवर्ती बलदेवपुत्तस्य पुत्तो । बृह ३० अ सूच्युपसर्गसहः । मरण० । सागरचंदा- मुनिचन्द्रगुरवः-सागरचन्द्राः आचार्याः। उत्त॰
३७५ |
सागरचित्तकूड- सागरचित्रकूट- नन्दनवने कूटः । जम्बू०
३६७ |
आगम- सागर - कोषः ( भाग : - ५ )
सागरतरङ्ग- नाट्यविशेषः । जम्बू० ४१४ ।
सागरदत्त- सागरदत्तः भद्रबलदेवपूर्वभवः आव० १६३३ सागरदत्तः- पाटलखण्डनगरे सार्थवाहः। विपा. ७४ सागरदत्तः ब्रह्मदत्तपत्न्या दीर्घशिखायाः पिता । उत्त० ३७९ ॥ तृतीयबलदेवपूर्वभवनाम सम० १५३| चम्पायां सार्थवाहः । ज्ञाता० २००१ गोचरविषयोपयुक्ततायां गुणाल-यपुरे श्रेष्ठी । पिण्ड
६८|
सागरदत्ता कुन्थुनाथशीबिका। सम० १५१| सागरप्रविभक्ति द्वादशमो नाट्यभेदः । जम्बू- ४१६। सागरप्रविभक्तिनागप्रविभक्त्यभिनयात्मक:
सागरनाग-प्रविभक्तिनामा द्वादशमो नाट्यविधिः ।
जीवा० २४६ |
सागरबोद- सागरपोतः परलोकफलविषये सार्थवाहः ।
आव० ८६३ |
सागरमह- उत्सवविशेषः । आचा० ३२८
सागरवर- स्वयम्भूरमणः । आव० ५१०। सागरवूह- सागरव्यूहः सागराकारः सैन्यविन्न्यासः । प्रश्न० ४७। सागरव्यूहः- चेटकस्य व्युहरचना आव० ६८४ | सागरसरिनामधेज्जा सागरसदृशनामधेयः । सागरोपमः । आव० १७१।
सागरोवम कालमानविशेषः । स्था० ८६ | सागरेणोपमा यस्मिंस्तत्सागरोपमः । ठाणा । ९० पल्योपमानां दशभिः कोटाकोटाभिरेकं व्यावहारिकं सागरोपमम्। अनुयो० १८०१ सागरोपमं कालमानविशेषः । अनुयो. १०० | सागरोपमः । भग० २७५१ सागरोपमः
मुनि दीपरत्नसागरजी रचित
[86]
कालमानविशेषः । भग० २१० सागरोपमः दुर्लभपारत्वात् सागरेण समुद्रेणोपमा यस्य तत्सागरोपमं, असङ्ख्यकालत्वम् जम्बू० १२१ कालविशेषः । भग० ८८८ सागरोपमं पल्योपमानां दशकोटीकोटयः । जीवा० ३४५
[Type text]
सागर- आक्रियन्त इत्यकाराः
प्रत्याख्यानापवादहेतवोऽना-भोगाद्यास्तैराकारैः सहेि साकारम्। स्था० ४९८ । साकार:- विशेषग्राहकः । भग० ३५५| प्रत्याख्यानापवाद-हेतवोऽनाभोगादय आकारास्तैः सह साकारः । आव० ८४० | सागारःसागारिकः ओघ० ५०
सागारठवंति सविकल्पं कुर्वन्ति । ओघ० ६९ ॥ सागारपासणया साकारपश्यता । ओघ० १५५| सागारिकः शय्यातरः । पिण्ड० ९७|
सागारिअ - सागारिकं मेहनम् । आव० २२० सागारिकःशय्यातरः । ओघ० ७२
सागारिअसंघट्टण सागारिकसंस्पर्शः ओघ० ९० १ सागारिए - सागारिको वसतिस्वामी । बृह० १८३ आ । सागारिकः सागारयुक्तः गृह ३९ अ सागारिकःशय्यातरः ओघ १३८ सागारिकः स्तेनादिकः ओघ०
११२
सागारिओ - सेज्जातरो । निशी० १५२ आ । सेज्जा-तरो । निशी० २२५ आ । सेज्जायरो | निशी० ७३ आ । सागारिक- शय्यातरः। आव० १५६ | मैथुनम् । बृह० २०१ अ। मैथुनम्। बृह॰ ५१।
सागारकड सागारकृतं यस्त्वनात्मार्थीकतम् । व्यव २७१। बृह० ८८ आ ।
सागारिकावग्रह- शय्यातरावग्रहः तृतीयोऽवग्रहः आव० १५६|
सागारिगा - सद्दपडिबद्धा वसहीए ठिता। निशी० ६७अ । जत्थवसही ठियाणं मेहणुब्भवो भवति सा सागारिगा, अहवा जत्थ इत्थी पुरिसा वसंति से सागारिका । निशी०
१ अ
सागारित- अगारं गृहं सह तेन वर्त्तत इति सागारः, स एव सागारिकः - शय्यातरः । स्था० ३११ ।
सामारिय सागारिकं मैथुनम्। आचा० ३०२१ सागारिकःशय्यातरः । सूत्र. १८१| मैथुनम्। आचा० २०० सागा
-
1
"आगम- सागर-कोष :" [५]