Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 69
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] सम्ममिच्छदिहि-सम्यक् च मिथ्या च दृष्टिर्येषां ते | सम्मावात- सम्यग-अविपरीतो वादः-सम्यग्वादः। स्था. सम्यग्मि-थ्यादृष्टयः, येषामेकस्मिन्नपि च वस्तुनि ४९१। सम्यग्-अविपरीततत्त्वानां वादः सम्यग्वादःतत्पर्याये वा मति-दोर्बल्यादिना एकान्तेन सम्यक अस्तित्त्वम्। अविपरीततत्त्वानां वादः सम्यग्वादःपरिज्ञानमिथ्याज्ञानाभावतो न सम्यक्श्रद्धानं अस्ति-त्त्वम्। स्था० २१११ नाप्येकान्ततो विप्रतिपत्तिः ते सम्यग्मिथ्या -दृष्टयः। सम्मावाद-सम्यग्वादः। दशवै० १११| नन्दी . १०६। सम्मेय-सम्मेतः-सम्मेतशिखरम्। आव०८२७। सम्ममिच्छदिही-सम्यग्मिथ्यादृष्टिः-सम्यक्त्वं सम्मोहणंति-समवघ्नन्ति-आत्मप्रदेशान्विक्षिपन्ति। प्रतिपद्यमानः प्रायः सजाततत्त्वरूचिः, भूतग्रामस्य जम्बू० २४१| तृतीयं गुणस्थानम्। आव०६५०| सम्यक्त्व- देशकालसंहननरूपं यथाशक्तियथावदनुष्ठानं सम्मय- सम्मतम्। स्था० ४८९। सम्यक्त्वम्। पिण्ड०६९। सम्मयसच्चा-सम्मतसत्या या सकललोकसाम्मत्येन | सम्यग्निर्याण- मारणान्तिकोपसर्गनिपाते सति सत्य-तया प्रसिद्धा। प्रज्ञा० २६५। अदिनमनस्केन सम्यग्निर्याणम्। आचा० २५९। सम्मसुय- सम्यक्श्रुतं-भावश्रुतम्। उत्त० ३४३। सयं-स्वयमात्मनालिङ्गानपेक्षम्। भग० ४५५। स्वयंसम्मा- तेहिं वंदणादीहि वत्थपत्तादी य जो सव्वपगारेण | आत्मना स्वरूपेण। ज्ञाता० १३१| सकृत्-एकवारम्। कीरइ सो वा। दशवै० ८८1 सन्मानः-पादप्रक्षालनादिकः। | ओघ० १८१। सकृत्-एकैकं वारम्। सूर्य. ११| ओघ०७० सन्मानः-अभ्युत्थानादिः। उत्त०६६८१ सयंजए- शतञ्जयः-त्रयोदशमदिवसनाम। जम्बू०४९० सन्मानः-वस्त्रपात्रादिपूजनम्। स्था० ४०८। सन्मानः- संजल-द्वितीय इन्द्रलोकपालस्य वरुणस्यविमानम्। वस्त्रादिपूजनम्। सम०६५ सन्मानः-मानसः भग. १९४१ अतीतायामवसर्पिण्यां प्रथमकलगरः (भारहे प्रीतिविशेषः। जम्बू० ३९८। सन्मानः वा०) सम० १५० स्तुत्यादिभिर्गुणोन्निकरणम्। मानसः-प्रीतिविशेषो वा। | सयंपभ-आगामिन्यामत्सर्णिण्यां भारतवर्षे आव० ७८७। सन्मानः-वस्त्रपा-त्रादिलाभनिमित्तः। चतुर्थकुलकरः। सम० १५३। जम्बूभरते दशवै.१८७ आगामिन्यामुत्सर्पिण्यां चतुर्थती-र्थकरः। सम० १५३। सम्माणणिज्ज- बहमानविषयतया सम्माननीयः। औप० । स्वयंप्रभः चतुषष्ठितममहाग्रहः। जम्बू. ५३५ ५। सन्माननीयः। आव. २६७। अतीतायामुत्सर्पिण्यां चतुर्थकुलकरः (भारहे वासे) सम. सम्माणवत्तिया- सन्मानप्रत्ययं १५०। आगामिन्यामुत्सीण्यां चतुर्थकुलकरः। स्था० स्तुत्यादिभिर्गुणोन्नतिकरण-निमित्तम्।आव० ७८६। ३९८। अतीतायामुत्सपीण्यां चतुर्थकुलकरः। स्था० ३९८१ सम्मणेमो- उचितप्रतिपत्तिभिः सन्मानयामः। भग. रत्नबहलतया स्वयमादित्यादिनिरपेक्षा प्रभा-प्रकाशो ११५ यस्याऽसौ स्वयम्प्रभः मेरुः। जम्बू. ३७५) सम्मामिच्छदिहिया- सम्यग्मिथ्यादृष्टिकाः षष्ठषष्ठीतममहाग्रहः। स्था०७९। स्वयम्प्रभा। सूर्य. जिनोक्तभावान् प्रत्यदासीनाः। स्था० ३१| ७८1 सम्मामिच्छाकिरिया- सम्यग्मित्थ्यात्वक्रिया सयंपभा- स्वयंप्रभा निर्नामिका या पूर्वभवः श्रेयांसजीवः, तद्योग्याः प्रकृ-तीश्चतुःसप्ततिसङ्ख्य्यासख्या यया | इशाने श्रीप्रभविमाने ललिताङ्गपत्नी। आव० १४६| क्रियया बध्नाति सा। सूत्र० ३०४। सयंभु-स्वयम्भूः, तृतीयवासुदेवः। सम० ९४। स्वयम्भुःसम्मामिच्छादिही- एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्ति- | तृतीयवासुदेवः। आव० १५९। कुन्थनाथप्रथमशिष्यः। विकलः सम्यग्मिथ्यादृष्टिः। जीवा० १८१ सम० १५२। सनत्कुमारमाहेन्द्रे षट्सागरोपमस्थितको सम्मावाओ- सम्यग्वादः-एकादिविरहेण यथावद वदनम्। देवः। सम० १२ आव० ३६४। | सयंभूमहावर-स्वयम्भूमहावरः स्वयम्भूरमणे समुद्रे मुनि दीपरत्नसागरजी रचित [69] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169