SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] सम्ममिच्छदिहि-सम्यक् च मिथ्या च दृष्टिर्येषां ते | सम्मावात- सम्यग-अविपरीतो वादः-सम्यग्वादः। स्था. सम्यग्मि-थ्यादृष्टयः, येषामेकस्मिन्नपि च वस्तुनि ४९१। सम्यग्-अविपरीततत्त्वानां वादः सम्यग्वादःतत्पर्याये वा मति-दोर्बल्यादिना एकान्तेन सम्यक अस्तित्त्वम्। अविपरीततत्त्वानां वादः सम्यग्वादःपरिज्ञानमिथ्याज्ञानाभावतो न सम्यक्श्रद्धानं अस्ति-त्त्वम्। स्था० २१११ नाप्येकान्ततो विप्रतिपत्तिः ते सम्यग्मिथ्या -दृष्टयः। सम्मावाद-सम्यग्वादः। दशवै० १११| नन्दी . १०६। सम्मेय-सम्मेतः-सम्मेतशिखरम्। आव०८२७। सम्ममिच्छदिही-सम्यग्मिथ्यादृष्टिः-सम्यक्त्वं सम्मोहणंति-समवघ्नन्ति-आत्मप्रदेशान्विक्षिपन्ति। प्रतिपद्यमानः प्रायः सजाततत्त्वरूचिः, भूतग्रामस्य जम्बू० २४१| तृतीयं गुणस्थानम्। आव०६५०| सम्यक्त्व- देशकालसंहननरूपं यथाशक्तियथावदनुष्ठानं सम्मय- सम्मतम्। स्था० ४८९। सम्यक्त्वम्। पिण्ड०६९। सम्मयसच्चा-सम्मतसत्या या सकललोकसाम्मत्येन | सम्यग्निर्याण- मारणान्तिकोपसर्गनिपाते सति सत्य-तया प्रसिद्धा। प्रज्ञा० २६५। अदिनमनस्केन सम्यग्निर्याणम्। आचा० २५९। सम्मसुय- सम्यक्श्रुतं-भावश्रुतम्। उत्त० ३४३। सयं-स्वयमात्मनालिङ्गानपेक्षम्। भग० ४५५। स्वयंसम्मा- तेहिं वंदणादीहि वत्थपत्तादी य जो सव्वपगारेण | आत्मना स्वरूपेण। ज्ञाता० १३१| सकृत्-एकवारम्। कीरइ सो वा। दशवै० ८८1 सन्मानः-पादप्रक्षालनादिकः। | ओघ० १८१। सकृत्-एकैकं वारम्। सूर्य. ११| ओघ०७० सन्मानः-अभ्युत्थानादिः। उत्त०६६८१ सयंजए- शतञ्जयः-त्रयोदशमदिवसनाम। जम्बू०४९० सन्मानः-वस्त्रपात्रादिपूजनम्। स्था० ४०८। सन्मानः- संजल-द्वितीय इन्द्रलोकपालस्य वरुणस्यविमानम्। वस्त्रादिपूजनम्। सम०६५ सन्मानः-मानसः भग. १९४१ अतीतायामवसर्पिण्यां प्रथमकलगरः (भारहे प्रीतिविशेषः। जम्बू० ३९८। सन्मानः वा०) सम० १५० स्तुत्यादिभिर्गुणोन्निकरणम्। मानसः-प्रीतिविशेषो वा। | सयंपभ-आगामिन्यामत्सर्णिण्यां भारतवर्षे आव० ७८७। सन्मानः-वस्त्रपा-त्रादिलाभनिमित्तः। चतुर्थकुलकरः। सम० १५३। जम्बूभरते दशवै.१८७ आगामिन्यामुत्सर्पिण्यां चतुर्थती-र्थकरः। सम० १५३। सम्माणणिज्ज- बहमानविषयतया सम्माननीयः। औप० । स्वयंप्रभः चतुषष्ठितममहाग्रहः। जम्बू. ५३५ ५। सन्माननीयः। आव. २६७। अतीतायामुत्सर्पिण्यां चतुर्थकुलकरः (भारहे वासे) सम. सम्माणवत्तिया- सन्मानप्रत्ययं १५०। आगामिन्यामुत्सीण्यां चतुर्थकुलकरः। स्था० स्तुत्यादिभिर्गुणोन्नतिकरण-निमित्तम्।आव० ७८६। ३९८। अतीतायामुत्सपीण्यां चतुर्थकुलकरः। स्था० ३९८१ सम्मणेमो- उचितप्रतिपत्तिभिः सन्मानयामः। भग. रत्नबहलतया स्वयमादित्यादिनिरपेक्षा प्रभा-प्रकाशो ११५ यस्याऽसौ स्वयम्प्रभः मेरुः। जम्बू. ३७५) सम्मामिच्छदिहिया- सम्यग्मिथ्यादृष्टिकाः षष्ठषष्ठीतममहाग्रहः। स्था०७९। स्वयम्प्रभा। सूर्य. जिनोक्तभावान् प्रत्यदासीनाः। स्था० ३१| ७८1 सम्मामिच्छाकिरिया- सम्यग्मित्थ्यात्वक्रिया सयंपभा- स्वयंप्रभा निर्नामिका या पूर्वभवः श्रेयांसजीवः, तद्योग्याः प्रकृ-तीश्चतुःसप्ततिसङ्ख्य्यासख्या यया | इशाने श्रीप्रभविमाने ललिताङ्गपत्नी। आव० १४६| क्रियया बध्नाति सा। सूत्र० ३०४। सयंभु-स्वयम्भूः, तृतीयवासुदेवः। सम० ९४। स्वयम्भुःसम्मामिच्छादिही- एकान्तसम्यग्रूपमिथ्यारूपप्रतिपत्ति- | तृतीयवासुदेवः। आव० १५९। कुन्थनाथप्रथमशिष्यः। विकलः सम्यग्मिथ्यादृष्टिः। जीवा० १८१ सम० १५२। सनत्कुमारमाहेन्द्रे षट्सागरोपमस्थितको सम्मावाओ- सम्यग्वादः-एकादिविरहेण यथावद वदनम्। देवः। सम० १२ आव० ३६४। | सयंभूमहावर-स्वयम्भूमहावरः स्वयम्भूरमणे समुद्रे मुनि दीपरत्नसागरजी रचित [69] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy