________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सम्भवन्तः- वर्तमानः। आचा० २५२
कर्मप्रकृतीः सप्तसप्ततिसङ्ख्या यया बध्याति सा। सम्भवानुमान-अनुमानविशेषः। आचा. २३।
सूत्र० ३०४१ सम्भोग-सं-एकीभूय समानसमाचारणां साधूनां भोजन सम्मत्तपज्जव-सम्यक्त्वपर्यवःसम्भोगः। सम०२२
सम्यक्त्वरूपपरिणामविशेषः। ज्ञाता० १७६। सम्भोगार्थ-नाम यत्रोपसम्पन्नस्ततोऽपि
सम्मत्तवेदणिज्ज-जिनप्रणीततत्त्वश्रद्धानात्मकेन विसम्भोगकारणे सदनलक्षणे सत्यप्रकामतीति। स्था० सम्यक्त्व-रूपेण यद्वेद्यते तत्सम्यक्त्ववेदनीयम्। ૨૮રા.
प्रज्ञा०४६८1 सम्म- वीतरागोक्तेन विधिना सम्यग। दशवै. २५७। | सम्मत्तसद्दहण-सम्यक्तत्त्वश्रद्धानं सम्यग-प्रशंसार्थः। समञ्चति
परमार्थसंस्तवादिभिः सम्यक्त्वमस्तीति श्रद्धीयत जीवादीनवैपरित्येनावगच्छतीति सम्यक्। उत्त० १५१। इत्यर्थः। प्रज्ञा०६० सम्यग्भावं विनयमित्यर्थः स्था० ३९९। सम्यग्- सम्मत्ताभिगमी- सम्यक्त्वाधिगामीयथौचित्यम्। स्था० ३३२ समञ्चतीति सम्यक्
सम्यक्त्वप्राप्तवान्। प्रज्ञा० ५४७। अविपरीतम्। मोक्ष-सिद्धि प्रतीत्यानुगुणमित्यर्थः। सम्मत्ताराहणा- अहिंसायाश्चत्दृशं नाम, सम्यक्त्वंस्था० १५९। शर्मः। अन्यो० १४६। सम्यक्
सम्यग्बो-धिरूपमाराध्यते यया सा सम्यक्त्वाराधना। अविपरीत्तम्। नन्दी० १०६|
प्रश्न. ९९। सम्म उवउत्त- सम्यगुपयुक्तः-यः
सम्मदिही- सम्यग्दृष्टिः सम्यग्दर्शनशुद्धिः, सम्यग् पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् अविपरीता दृष्टिः। योगसङ्ग्रहे वादशसमयोगः। भाषते स। प्रज्ञा० २५२।
आव०६६४। सम्यग्-अविपरिता दृष्टिःसम्म बुद्ध-सम्यग्बुद्धः-अविपरीतबोधवान्। उत्त०४४६| जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः। सम्मइ-स्वकीयमतिः-स्वमतिः। आचा. २००
जीवा० १८१ सम्मओ-सन्मृतः। महाप०
सम्मइंसण-सम्यग्दर्शनंसम्मट्ठ- कचवरापनयनेन समृष्टम्। जीवा० २४६। मिथ्यात्वमोहनीयकर्माणवेदनोपश-मक्षयोपशमसमुत्थ सम्मत-आधायाः प्रामित्यदवारविवरणे देवराजपत्रः। आत्मपरिणामः। भग० ३५० पिण्ड. ९८१
सम्मद्दिहिया- सम्यग्-अविपरीता दृष्टिः-दर्शनं-रूचिस्तसम्मति- आधायाः प्रामित्यदवारविवरणे देवराजदारिका। | त्त्वानि प्रति येषां ते सम्यग्दृष्टिः। स्था० ३०| पिण्ड० ९९।
सम्मद्दिट्ठी- सम्यक्-अविपरीता दृष्टिःसम्मत्त- सम्यक्त्वं-सामायिक-दवितीयपर्यायः। आव. जिनप्रणीतवस्तुप्रति-पत्तिर्येषा ते सम्यग्दृष्टी। नन्दी. ४७४१ सम्यक्त्वं
१०५। सम्यग्-अविपरिता दृष्टिःमिथ्यात्वमोहनीयक्षयोपशमादिसमत्थो जीवप
जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स रिणामः। प्रश्न. १३२। सम्यक्त्वं-सम्यग्बोधिरूपम्। सम्यग्दृष्टिः,स चान्तरकरणकालभाविना प्रश्न. १०३। सम्यकत्वसमत्वम्। आचा. २७८।
औपशकिसम्यक्त्वेन सास्वादन-सम्यक्त्वेन सम्यक्त्व-प्रज्ञापनायामेकोनविंशतिमं पदम्। प्रज्ञा०६। | विशुद्धदर्शनमोहपुञ्जोदयसम्भवति क्षयोपशमिकसम्यक्त्वं-आचाराङ्गस्य चर्थमध्ययनम्। उत्त. सम्यक्त्वेन ६१६। सम्यक्त्वं अचलं विधेयं, न तापसादीनां
सकलदर्शनमोहनीयक्षयसमत्थक्षायिकसम्य-क्त्वेन वा कष्टतपःसेविनामष्टगणैश्वर्य-मदवीक्ष्य दृष्टिमोहकार्य द्रष्टव्यः। प्रज्ञा० ३८७ इति प्रतिपादनपरं सम्यक्त्वम्। स्था०४४४।
सम्ममणुप्पवातित्ता- सम्यगनप्रवाचयिता पाठयति। समत्तकिरिया- सम्यक्त्वक्रिया-सम्यग्दर्शनयोग्याः स्था० ३०११
मुनि दीपरत्नसागरजी रचित
[68]
"आगम-सागर-कोषः" [५]