________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
आ।
समुव्वहन्त- समुद्वहन् कुर्वन्। अनुयो० १३१।
समवसरणं कुलगणसङ्घान्यतमस मवायः। बृह. ६१ समुसरणं-समवसरणम्। आव० १५७)
आ। पहाणं। निशी० २३९ आ। समवसरणं-सम्यग् एकत्र समुस्सय- समुच्छ्रयः-संघातः। दशवै० १९८। समुच्छ्रयं- गमनम्। ओघ० १४६। समव-सरणं-विविधमतमीलकः। शरीरकं कर्मोपययं वा। आचा. १९३।
स्था० २६८। समवसरणं-स्नात्रादि। ओघ०५४। समुस्सिणोमि- समुच्छृणोमि- आदेरारभ्यापूर्वं करोमि समवसरणः-साध्वागमः। आव० ५७७। समवसरणंसंसारं वा करोमीत्येवं प्राञ्जलिस्वनतोत्तमाङ्गः सन् सूत्रकृताङ्गाद्यश्रुतस्कन्धे द्वादशममध्य-यनम्। अनशनादिन निमन्त्रयेत्। आचा० २७१।
आव०६५१। ओघ० १६१। समवसरणः-सूत्रकृ-ताङ्गस्य समुहागय- परस्परसंमुखस्थितः। सन्मुखागतः। जीवा. द्वादशममध्ययनम्। उत्त० ६१४। साधुसमुदाय१९४१
विषयः। पिण्ड० ९१। समवसरणं-बहनामेकत्र मीलनम्। समुहिया- श्र्वमुखिका-कौलेयकः। भग० ६७३।
राज०१३३ समूलडाल- समूलशाखम्। महाप०
समोसरणा-समवसरन्ति नानापरिणामा जीवाः समूहणंग- समूषणकंत्रि कटुकं तस्याङ्ग
कथञ्चित-तुल्यतया येषु मतेषु तानि समवसरणानि, सुण्ठीपिप्पलीमरीच-द्रव्यम्। उत्त० १४२।
समवसृतयो वाऽन्योन्यभिन्नेषु कथञ्चित्तुल्यत्वेन समूसवियं- समुच्छ्रितं हर्षातिरेकादूर्वीकृतम्। प्रश्न०४९। क्वचित्केषाञ्चिदवादिनाम-वताराः समवसरणानि। समूसिय- समुच्छ्रितका उद्धर्वीकृतः। प्रश्न० ५१।
भग. ९४४१ समूहति- परिभावयति। व्यव० १५० अ।
समोसियग- प्रातिवेश्मिकः। निशी. १४ | निशी. २११ समृद्धः-चूर्णद्वारविवरणे सुस्थितसूरिशिष्यः। पिण्ड. १४३। समृद्धं-ऋद्धिविशेषकारणम्। स्था० २४७
समोसीइयं-समवसृतम्। आव० ३६७। समेमाणा- शाम्यन्तो-गायेनात्यर्थमासेवां कर्वन्तः। समोहए- समवहतः-कृतमारणान्तिकसमुद्घातः। भग० आचा० १८०१
७३० समेमाणे- समागच्छन्। आचा० २६५।
समोहणंति-सम्पहन्यते-सम्पहतो भवति सम्पहन्ति समोअर-सम्यग-अविरोधनावरणं-वर्तनं समतारोऽविरो- वा-क्षिपति प्रदेशानिति गम्यते व्यापारविशेषपरिणतो धवृत्तिता। अन्यो० ५९।
भवतीति भावः। ज्ञाता० ३१। भज्जंति। निशी. १३३ समोच्छुओ-समास्तृतः व्याप्तः। आव० ३४६। समोत्यरंत-समवस्तृणं-महीपीठमाक्रामन्। ज्ञाता० २५४ | समोहणइ- समुपहन्यते सम्पहता भवति समुपहन्ति वा समोभंगो-हीरविरहितः। निशी० १४१ अ।
प्रदे-शान् वा विक्षिपति। भग० १५४। समवहन्यते समोयार- समवतारः प्रतिद्वारमधिकृताध्ययनसमवतार- समवहतो भवति। जीवा. २४३।
लक्षणः। स्था० ५। समावतारः-योजना। पिण्ड० ७६) समोहन्नइ- समवहन्ति-समद्रघाताय प्रयतते। प्रज्ञा. समोसढ- साधूचित्तचवग्रहः। ज्ञाता० ३९। समवसृतः- ६०२
आगतः। आव० ८१९। समवसृतः-स्थितः-धर्मदेशनार्थं | समोहया- समुद्घाते वर्तमानाः कृतदण्डाः। भग० ७६४। वा प्रवृत्तः। दशवै० १९१। समवसृतः। आव० ३९२१ सम्पन्नजोव्वण- मातृपितृपरिपालनामपेक्षन्तः। सम० समोसरण-समवसरणं-वसतिः। औप०६१। जिनस्नपनर- ७० थानुयानपट्टयात्रादिषु यत्र बह्वः साधवो मिलन्ति सम्पानक- पूपः। आव० ४५८१ तत्सम-यसरणम्। सम० २३। समवसरणं
सम्पूर्ण-कृत्स्नम्। आय० ५०० आगमविचाररूपम्। सूत्र० ३४१। समवसरणं-त्रयाणां सम्बध्नति- गृह्यमाणतयैव स्पृशति। उत्त० २२६। त्रिषष्ठयधिकानां प्रवा-दिशतानां मतपिण्डनरूपम। सम्बाध- यात्रासमागतप्रभूतजननिवेशः। राज०११४| सम० ३१ सम्यग्यात्रावगाह-नान्नत्र तत्रमिलितानां | सम्बुद्धि- आमन्त्रणी। अनुयो० १३४।
आ।
मुनि दीपरत्नसागरजी रचित
[67]
"आगम-सागर-कोषः" [५]