________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
परार्धादि-पतिर्देवः। जीवा० ३७०
सयग्धि- शतघ्न्यः -शतानामघातकारिण्यः सम० १३८। सयंभूमरमण- सन्तकुमारमाहेन्द्रे षट्सागरोपमस्थितिको ___ शतघ्न्यो महायष्ट्यो महाशिलामय्यः याः पातिताः देवः। सम० १२
शतानि पुरुषाणां घ्नति। ज्ञाता० २१ शतघ्नी-महायष्टिः सयंभुरमणभद्र-स्वयम्भूरमणभद्र स्वयंभूरमणे द्वीपे महाशिला वा, या पतिता ता पुरुषाणां शतं घ्नति सा। पूर्वार्धाधि-पतिर्देवः। जीवा०३७०
जीवा० १६० शतघ्नन्तीति-शतघ्नयः। उत्त० ३११| सयंभू-स्वयं भवतीति-स्वयम्भूः विष्णुरन्यो वा। सूत्र शतघ्नी-महायष्टि महाशिला वा। औप. ३। शतघ्न्यो४। स्वयं भवतीति सव्यम्भूर्देवः। सूत्र. १४९।
महायष्टयो-महाशिला वा। जम्बू.७६। शतघ्न्यःसयंभूरमण-स्वयम्भूरमणः, द्वीपविशेषः
महायष्टयो महाशिला वा साः पातिताः सत्यः पुरुषाणां समुद्रविशेषश्च। जीवा० ३७०| द्वीपसमुद्रौ। जीवा. शतानि घ्नन्ति। प्रज्ञा०८६) ३२१। स्वयम्भूरमणः-स्वयम्भूरमणाभिधानः समुद्रः। सयज्जल- भरतेऽतीतायामुत्सपीण्यां प्रथम कुलकरः। उत्त० ३५३। स्वयम्भूरमणः-महासागरः। आव० ५६७। स्था०५१८ सयंभूरमणमहाभद्द-स्वयम्भूरणमहाभद्रः-स्वयम्भूरमणे सयज्जलकूड- शतज्जलकूटं विद्युत्प्रभवक्षस्कारे कूटम्। दवीपेऽपरार्धाधिपतिर्देवः। जीवा० ३७०
जम्बू० ३५५ सयंभूरुप्पुणा- स्वयम्भूरूक्पूर्णाः। चतु।
सयण- शयनं-पर्यकादि। दशवै० २१८ भग० २३८५ सयंमएल्लओ-स्वयं म्लानः-मृतः। आव० २८७
स्वजनः पितृव्यादिः। जम्बू० २७०। शयनं-संस्तारकादि। सयंवसि-स्वयंवशः। मरण।
दशवै० २८१। शयनं-शय्या। प्रश्न. १३८ शयनंसयंसंबुद्ध-स्वयंसम्बुद्धः-स्वयं-आत्मनैव नान्योपदेशतः पर्यङ्कादि। सूत्र० १०६। शयनंसम्यग्बुद्धो हेयोपादेयवस्तुतत्त्वं विद्वानिति
पर्यङ्कतूलीप्रच्छदपटोपधानयुक्तम्। सूत्र० ८७। स्वयंसम्बुद्धः। सम० ३। स्वयं-अपरोपदेशेन
स्वजनः पितृव्यादिः। जम्बू० १४९। शयनं-शय्या। प्रश्न सम्यग्वरबोधिप्राप्त्या बुद्धो
शयनं-संस्तारको वसतिर्वा। आव०७९५ शयनःमिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसम्बद्धः। जीवा० तुल्यादिशयनीयः। ज्ञाता०१२। स्वजनः २५५
मातापित्रादिकः। आव० ८२। स्वजनः-पितृव्यादिः। सय-शत-शतशब्देन अध्ययनानि उच्यन्ते। सम० ८९। आचा० १००। स्वजनः-मात्रादिकः। आव० ३६६) शतभिषक् । सूर्य० २११।
स्वजनः-पितृपितृव्यादिः। सम० १२८स्वजन:सयइ- स्वदते स्वादु प्रतिभाति, स्रवति-निर्गच्छति। सूत्र. पितृपितृव्यादिः। भग० ४८३। शयनं- संस्तारकादौ ३२६]
तिर्यक् शरीरनिवेशनम्। उत्त०६०९। स्वजनः। आव० सयइत्ति-स्वदतीति उपकारे न वर्तते। आचा० ३५६। ३६६। स्वजनः। औप० १०३। शयनं-शय्यते यस्मिनिति सयक्कऊ- शतक्रतुः शतं क्रतवः-प्रतिमा-अभिग्रहविशेषाः, शयनम्। आचा० ३०२। शयनं-आश्रयस्थानम्। आचा० श्रमणोपासकपञ्चमप्रतिमारूपः,
३०८। शयनं-पल्यङ्कादि। उत्त० २६२। शयनंकार्तिकश्रेष्ठिभवापेक्षया यस्याऽसै इन्द्रः। भग. १७४। फलकसंस्तारकादि। उत्त०४२३। शयनः-वसतिः। सयक्कतू- शतक्रतुः-इन्द्रः, शतं कृतानि
आचा० ३०७ प्रतिमानामभिग्रह-विशेषाणां
सयणविहि- शयनं-शय्या पल्यकादिस्तविधिः अथवा श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रे- शयनं स्वप्नं तद्विषयको विधिः। जम्बू. १३७। ज्ञाता० ष्ठिभवापेक्षया यस्यासौ। प्रज्ञा० १०१।
३८ सयग्गसो- शतपरिमाणः शतपृथक्कृतम्। भग० ९०५) सयणा- जे गुणदोसविहण्ण। दशवै० ११५ सयग्गह-स्वयं-आत्मना दत्तं गृह्यते-यत्तत् स्वयं सयणासण- शयनासनं-शय्याफलकादि। आचा० ३८५ ग्राह्यम्। प्रश्न. १५४१
| सयणिज्ज-शयनीयं-शय्या। आव० ५०५। शयनीयम्।
मुनि दीपरत्नसागरजी रचित
[70]
"आगम-सागर-कोषः" [१]