Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 70
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] परार्धादि-पतिर्देवः। जीवा० ३७० सयग्धि- शतघ्न्यः -शतानामघातकारिण्यः सम० १३८। सयंभूमरमण- सन्तकुमारमाहेन्द्रे षट्सागरोपमस्थितिको ___ शतघ्न्यो महायष्ट्यो महाशिलामय्यः याः पातिताः देवः। सम० १२ शतानि पुरुषाणां घ्नति। ज्ञाता० २१ शतघ्नी-महायष्टिः सयंभुरमणभद्र-स्वयम्भूरमणभद्र स्वयंभूरमणे द्वीपे महाशिला वा, या पतिता ता पुरुषाणां शतं घ्नति सा। पूर्वार्धाधि-पतिर्देवः। जीवा०३७० जीवा० १६० शतघ्नन्तीति-शतघ्नयः। उत्त० ३११| सयंभू-स्वयं भवतीति-स्वयम्भूः विष्णुरन्यो वा। सूत्र शतघ्नी-महायष्टि महाशिला वा। औप. ३। शतघ्न्यो४। स्वयं भवतीति सव्यम्भूर्देवः। सूत्र. १४९। महायष्टयो-महाशिला वा। जम्बू.७६। शतघ्न्यःसयंभूरमण-स्वयम्भूरमणः, द्वीपविशेषः महायष्टयो महाशिला वा साः पातिताः सत्यः पुरुषाणां समुद्रविशेषश्च। जीवा० ३७०| द्वीपसमुद्रौ। जीवा. शतानि घ्नन्ति। प्रज्ञा०८६) ३२१। स्वयम्भूरमणः-स्वयम्भूरमणाभिधानः समुद्रः। सयज्जल- भरतेऽतीतायामुत्सपीण्यां प्रथम कुलकरः। उत्त० ३५३। स्वयम्भूरमणः-महासागरः। आव० ५६७। स्था०५१८ सयंभूरमणमहाभद्द-स्वयम्भूरणमहाभद्रः-स्वयम्भूरमणे सयज्जलकूड- शतज्जलकूटं विद्युत्प्रभवक्षस्कारे कूटम्। दवीपेऽपरार्धाधिपतिर्देवः। जीवा० ३७० जम्बू० ३५५ सयंभूरुप्पुणा- स्वयम्भूरूक्पूर्णाः। चतु। सयण- शयनं-पर्यकादि। दशवै० २१८ भग० २३८५ सयंमएल्लओ-स्वयं म्लानः-मृतः। आव० २८७ स्वजनः पितृव्यादिः। जम्बू० २७०। शयनं-संस्तारकादि। सयंवसि-स्वयंवशः। मरण। दशवै० २८१। शयनं-शय्या। प्रश्न. १३८ शयनंसयंसंबुद्ध-स्वयंसम्बुद्धः-स्वयं-आत्मनैव नान्योपदेशतः पर्यङ्कादि। सूत्र० १०६। शयनंसम्यग्बुद्धो हेयोपादेयवस्तुतत्त्वं विद्वानिति पर्यङ्कतूलीप्रच्छदपटोपधानयुक्तम्। सूत्र० ८७। स्वयंसम्बुद्धः। सम० ३। स्वयं-अपरोपदेशेन स्वजनः पितृव्यादिः। जम्बू० १४९। शयनं-शय्या। प्रश्न सम्यग्वरबोधिप्राप्त्या बुद्धो शयनं-संस्तारको वसतिर्वा। आव०७९५ शयनःमिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसम्बद्धः। जीवा० तुल्यादिशयनीयः। ज्ञाता०१२। स्वजनः २५५ मातापित्रादिकः। आव० ८२। स्वजनः-पितृव्यादिः। सय-शत-शतशब्देन अध्ययनानि उच्यन्ते। सम० ८९। आचा० १००। स्वजनः-मात्रादिकः। आव० ३६६) शतभिषक् । सूर्य० २११। स्वजनः-पितृपितृव्यादिः। सम० १२८स्वजन:सयइ- स्वदते स्वादु प्रतिभाति, स्रवति-निर्गच्छति। सूत्र. पितृपितृव्यादिः। भग० ४८३। शयनं- संस्तारकादौ ३२६] तिर्यक् शरीरनिवेशनम्। उत्त०६०९। स्वजनः। आव० सयइत्ति-स्वदतीति उपकारे न वर्तते। आचा० ३५६। ३६६। स्वजनः। औप० १०३। शयनं-शय्यते यस्मिनिति सयक्कऊ- शतक्रतुः शतं क्रतवः-प्रतिमा-अभिग्रहविशेषाः, शयनम्। आचा० ३०२। शयनं-आश्रयस्थानम्। आचा० श्रमणोपासकपञ्चमप्रतिमारूपः, ३०८। शयनं-पल्यङ्कादि। उत्त० २६२। शयनंकार्तिकश्रेष्ठिभवापेक्षया यस्याऽसै इन्द्रः। भग. १७४। फलकसंस्तारकादि। उत्त०४२३। शयनः-वसतिः। सयक्कतू- शतक्रतुः-इन्द्रः, शतं कृतानि आचा० ३०७ प्रतिमानामभिग्रह-विशेषाणां सयणविहि- शयनं-शय्या पल्यकादिस्तविधिः अथवा श्रमणोपासकपञ्चमप्रतिमारूपाणां वा कार्तिकश्रे- शयनं स्वप्नं तद्विषयको विधिः। जम्बू. १३७। ज्ञाता० ष्ठिभवापेक्षया यस्यासौ। प्रज्ञा० १०१। ३८ सयग्गसो- शतपरिमाणः शतपृथक्कृतम्। भग० ९०५) सयणा- जे गुणदोसविहण्ण। दशवै० ११५ सयग्गह-स्वयं-आत्मना दत्तं गृह्यते-यत्तत् स्वयं सयणासण- शयनासनं-शय्याफलकादि। आचा० ३८५ ग्राह्यम्। प्रश्न. १५४१ | सयणिज्ज-शयनीयं-शय्या। आव० ५०५। शयनीयम्। मुनि दीपरत्नसागरजी रचित [70] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169