Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
साणसन्निगास स्वं आत्मीयं स्थानं पर्यवाणामाश्रयः स्वस्थानं पुलाकादेः पुलाकादिरेव तस्य सन्निकर्ष:संयोजन स्वस्थानसन्निकर्षः। भगः ९००| स- संजमे सेट्ठा जस्स सा सही निशी. २०० अ सहिआ षष्टिकाः-शालिभेदः । दशवै० १९३ सट्ठिग- षष्टिकाः षष्ठ्यहोरात्रैः परिपच्यमानास्तन्दुलाः । जम्बू० २४३१
सतत- कापिलीय शास्त्रम् । भग० ११२| षष्ठितन्त्रंसाङ्ख्य-मतम् । ज्ञाता० १०५ |
सडण- शटनं कुष्टादिनाङ्गुल्यादिः। भग० ४६९। सडणपडणविद्धंसणधमम्मक
शटनपटनविध्वंसनधर्मकः । उत्त ३२९|
सडसडिंत शटितशटितम् आव० ६८० | सडिण वनस्पतिविशेषः । भग. ८०२ सडिय शाटितः वाधिविशेषाच्छीर्णतां गतः। जाता० ११५ सडियपडियं- शटितपटितम्। आव० ३४५॥
सड्ढ- श्राद्धः । औप० ९० श्राद्धः । भग० ५१९ । श्राद्धःतापसविशेषः । निर० २५| श्राद्धः श्रद्धा श्रद्धानं यस्मिन् अस्ति स श्रद्धेयवचनः । स्था० १३९|
आगम- सागर - कोषः (भाग:-५)
सड्ढर- आरजालम् । बृह० ११७ आ । सड्ढा- श्रद्धा-धम्र्मेच्छा। आचा० २२३३ श्रद्धा तत्त्वश्रद्धानं सदनुष्ठानचिकीर्षा भग० ५५० श्रद्धा इच्छा। राज० ५८१ श्रद्धा इच्छा। भग० १३ श्रद्धा-इच्छा निर० ३ सूर्य०
५|
सड्ढावं- श्रद्धानम्। आव० ८१५|
- श्रद्धा श्रद्धानम् । भग० ९० श्रद्धा-अस्याऽस्तीति श्रद्धी-गिट्टी, अण्णतित्थि उ वा निशी० १८३ आ श्रद्धावन्तिः । अध० ९६|
सढिकिडी अविरतसम्यग्दृष्टिका यथाभद्रिका व्यव०
२५०|
सड्ढियर अतिश्राद्ध श्रीगुप्तस्थविरशिष्यों रोहगुप्ताभिधः आव• ३१८०
सड्ढी- शैक्षः । उत्त० १६८ | श्रद्धा
मोक्षमार्गोद्यमेच्छाविद्यते यस्यासौ श्रद्धावान्। आचा १७३ | श्रद्धा-रुचिरस्यास्तीति श्रद्धावान्। उत्त० २५१| श्रावकः । निशी० १४७ अ ।
सढ- सढः-तदवयवरूपः केशरिस्कन्धसटावद् । भग० ६७२।
मुनि दीपरत्नसागरजी रचित
[42]
[Type text] सशस्य मायिनः कर्मत्वात् । अधर्मद्वारस्य द्वितीयं नाम । प्रश्न० २६ | शढं यत् साठयेन विश्राम्भार्थ वन्दते । ग्लानि व्यपदेशं वा कृत्वा न सम्यग् वन्दते। कृतिकर्मणि विंशतितमो दोषः । आव ० १४४॥ शढ: संयमयोगेष्वनादृतः। दशवै० २४७॥ शठः । दशकै० ८९ । शढः- तत्तन्नेपथ्यादिकरणतोऽन्यथाभूतमात्मानमन्यथा दर्शयति । उत्तः २४५। शढः-वक्राचारः। उत्त० २७४ | शाढ्ययोगाच्छढःविश्वस्तजनवञ्चकः। उत्तः २८०१ शठः मायावी आव० ५३७ शद- अन्तः सद्भावशून्यं वन्दनम्। बृह. १२ आ सदओ स्तम्बः बृह० २६८ आ । सणंकुमार- सनत्कुमार-कल्पोपगवैमानिकभेदविशेषः।
प्रज्ञा० ६९। सनत्कुमारः चातुन्तचक्रवर्ती राजा, प्रथमा अन्तकि-रियावस्तु । उत्तः ५८२ सनत्कुमारःचतुर्थचक्रवर्ती समः १५२ सनत्कुमार:नारायणवासुदेवागमनदेवलोकः । आव० १६३। सणंकुमारवडिंसग- सप्तसागरोपमस्थितिकदेवविमानम् ।
सम० १३ |
सणकुमारावडिंसए सनत्कुमारावतंसकः सनत्कुमारस्य मध्येऽवतंसकः । जीवा. १९१६
सणंदिघोस द्वादशविधतूर्यनिनादोपेतः । जम्बू० ३राण सण- सनः त्वक्प्रधानो धान्यविशेषः । स्था० ४०६ | त्वक्प्रधाननालो धान्यविशेषः । भग० २७४ | वल्कप्रधानो वनस्पतिविशेषः। ज्ञाता० १६०। गुच्छाविशेषः । प्रज्ञा० ३२ वनस्पतिविशेषः । भग० ८०२ शणं त्वक्प्रधाननालो धान्यविशेषः जम्बू. १२४॥ शणः आव० १३०१ औषधिविशेषः। प्रज्ञा० ३३ | धान्यविशेषः । उत्त० ६५३। सणपल्ली पल्लीविशेषः व्यव० ३१२अ
सणफ सह नखैः नखरात्मकैर्वर्तत इति सनखम्। उत्तः
६९९|
सणप्फदा सनखानि दीर्घनखपरिकलितानि पदानि येषां ते सनखपदाः श्वादयः । प्रज्ञा० ४५ | सणप्फय- सनखपदः नाखरः सिंहादिः । स्था० २७३ | सनखपदः दीर्घनखपरिकलितं पदं यस्य स आश्वादिः । जीवा० ३८८
सणबंधण सनबन्धनं सनपुष्पवृन्तम् । ज्ञाता० ६। सणवण सणवनं- वनविशेषः । आव० १८६ | भग० ३६ ।
"आगम- सागर-कोषः " (५)

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169