Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 41
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सज्झंतिए- सहाध्यायि। व्यव० १३६ अ। सज्झंलिओ-सब्रह्मचारी। बृह. १३६ आ। सज्झं- सह्यम्। आव० ४०८१ सज्झगिरिसिद्धओ-सह्यगिरिसिद्धकः क्रमसिद्धोदाहरणे सिद्धविशेषः। आव०४०८। सज्झयनिमित्त-स्वाध्यायनिमित्तं प्रतिपृच्छानिमित्तम्। व्यव० ४५अ। सज्झाए- कुहणविशेषः। प्रज्ञा० ३३॥ सज्झाओ-स्वाध्यायः-वाचनादिनि। आव० ४४९। अभ्य न्तरतपसि चतुर्थो भेदः। भग. ९२२ सज्झादी-सज्झिकाः-प्रतिवेशिर्मकाः। ब्रह० ४९ अ। सज्झाय-स्वाध्यायः- अन्प्रेक्षणादिः। उत्त० ४३८ सष्ठ आ-मर्यादया अधीयत इति स्वाध्यायः अङ्गादि तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवम्पदेष्टम्। स्था० ५७ स्वाध्यायः-वाचनादिरूपः, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्मः। दशवैः २३। शोभना अध्यायः स्वाध्यायः। आव०७३१॥ स्वाध्यायः-सूत्रपौरुषीलक्षणः। आव०५७६) स्वाध्यायः-अधीतगुणनरूपः। प्रश्न. १११। स्वाध्यायःनन्दयादिसूत्रविषयो वाचनादिः। स्था० २१३। स्वाध्यायः- शोभनं आ-मर्यादया अध्ययनंश्रुतस्याधिकमनुसरणं स्वाध्यायः। स्था० ३४९। सज्झायपोरुसि-स्वाध्यायपौरुषी। आव. ३१३। सज्झायभूमि-स्वाध्यायभूमिः सा चागाढयोगमधिकृत्योत्क-र्षतः षण्मासा। व्यव० ७८ अ। सज्झायमंगल-स्वाध्यायमङ्गलं-स्वाध्याय एव मङ्गलम्। ओघ०१८४ सज्झायसज्झाण-स्वाध्याय एव सध्यानं स्वाध्यायस ध्यानम्। दशवै. २३८१ सज्झिग- सहवासी। बृह. २१५आ। सज्झिया- सज्झिका-प्रातिवेश्मिकी। बृह. १३९ अ। सज्झिलग-लघुभ्राता। व्यव. १९४ आ। भ्राता। पिण्ड. १००। सहोदरः। बृह० ५५अ। सखायौ। ओघ. १७२। भगिनी। पिण्ड० ९८१ सज्झोरुवा- सज्झोरूपा। व्यव. १२४ आ। सज्वलन- क्रोधादिभेदवान्। आचा०९१| सञ्जवलनत्व- प्रतिक्षणरोषणत्वम्। अष्टममसमाधिस्थानम्। प्रश्न. १४४। सञ्झा- सन्ध्या । ओप० २०२। सज्ञाक्षर- सज्ञाक्षरं-अक्षराऽऽकारविशेषः, यथा घटिकासंस्थानो धकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि। आव. २४१ सञ्झिभूता- विशिष्टावधिज्ञान्यादयः। भग० ४७२। सज्ञास्कन्धः-सज्ञानिमित्तोदग्राहणात्मकः प्रतययः। सूत्र. २७१ सती-सडवल्लो। निशी. ५१ अ। सट्टियर- बन्धुः। निशी. २४३ अ। सट्टक-सङ्घातवन्तः। व्यव० १६९ आ। सहगा- सालिभेओ। दशवै. ९२। सहाणंतर-स्वस्थानं-परमाणोः परमाणभाव एव, तत्र वर्तमा-नस्य यदन्तरं-चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं सत्स्वस्थानान्तरम्। भग. ८८६) सहाण- स्वस्थानं-यत्रासते बादरपृथिवीकायिकाः पर्याप्ताः आसीनाश्च वर्णादिविभागेनोदेष्टुंशक्यन्ते तत्स्वस्थानम्। प्रज्ञा०७३। स्वस्थानम्। ज्ञाता० १६९। स्वस्थानं-चुल्य-वचुल्यादिकम्। पिण्ड० ८९। सुत्ते णिबद्धं तं। निशी. १४७ अ। मलवसहग्गामोघरं। निशी. १८३ । सहाणवाणंतराणं- शीर्षप्रहेलिकापर्यवसानानि तेषां स्वस्था-नात्-पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्ति-स्थानात् संख्याविशेषलक्षणात् गणनीयादित्यर्थः, स्थाना-न्तराणि-स्थानान्तराण्यपि अनन्तस्थानान्यव्यवहितस-ङ्ख्याविषया गुणाकारनिष्पन्ना येषु तानि स्वस्थानस्थाना-न्तराणि क्रमव्यवस्थितसङ्ख्यानविशेषा इत्यर्थः, अथवा स्वस्थानानि च-पूर्वस्थानानि स्थानान्तराणि चअन्तर-स्थानानि स्वस्थानस्थानान्तराणि, अथवा स्वस्थानात् प्रथमस्थानात् पूर्वाङ्गलक्षणात् स्थानान्तराणि-विवक्षित-स्थानानि स्वस्थानस्थानान्तराणि। सम०९११ सहाणवट्ठो-तिण्णिवारा मासलहुं चउत्थवाराए तमेव मासगुरु एवं चउलहुओ चउगुरुं छल्लहुओ छग्गुरुं। निशी० २३४ आ। मुनि दीपरत्नसागरजी रचित [41] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169