Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 39
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सङ्ग्रामरथः- | जीवा० १८९। वा। बह०१६२आ। वाक्कभंणोरविसंवादिता। बह. ३१३ सङ्घात-संपीडनम्। उत्त०६३१। सङ्घातः। नन्दी०४३। अ। सत्यं-सम्य-ग्वादः। औप० ३३। सद्भ्यो-मुनिभ्यो सङ्घातकरणं- करणस्य तृतीयभेदः। आव० ४५८ गुणेभ्यः पदार्थेभ्यो गुणेभ्यः पदार्थोभ्यो वा हितं सङ्घातपरिशाटकरण- करणस्य तृतीयभेदः। आव० ४५८ सत्यम्। प्रश्न. ११४। सत्त्यं-सद्भूतार्थम्। प्रश्न० १२० सचमक्कारया- सचमत्कारता साशङ्कता। बृह. २१२ सत्यं-षष्ठं पूर्वम्। स्था० १९९। संयमः शौचं। च आव. आ। ७०५। सद्भ्यो हितं, परमार्थो यथावस्थितपदार्थ सचिट्ठ-सचेष्टः- सक्रियः। दशवै० १०९। यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तद्पायभूतो वा सचित्त- पृथिव्यादि। आव. २२८। सचित्तं-अण्डकादि। संयमः सत्यम्। सूत्र. २१४। सत्यो वा संयमः, सन्तःदशवै०१५५ प्राणिनस्तेभ्यो हितत्वात्। सूत्र. २५५। सत्यःसचित्तद्रव्यपरियूनः- जीर्णशरीरः स्थविरका जीर्णवृक्षो अविसंवादी। उत्त. २८१। तदादेशनामवितथत्त्वात्। वा। आचा० ३५ ज्ञाता० १३०| सत्यं-वचनविषयम्। ज्ञाता०७ सचित्तनिक्खेवण-सचित्तनिक्षेपण सच्चइ- सत्यकिः-विद्याधर। दशवे. १०७। आगामिन्यां व्रीह्यादिष्वन्नादेर्निक्षेपणम्। आव० ८३८1 चतुर्विंशत्याकेकादशमतीर्थकृत्पूर्व भवनाम। सम० १५४| सचित्तपडिबद्धाहार- सचित्तप्रपितबद्धाहारः वृक्ष सच्चई-सत्यकी-प्रधानर्शनवतोऽपि चारित्रेण विनाऽघर प्रतिबद्धा-हारः। आव० ८२८१ गतिप्राप्तौ दृष्टान्तः। आव० ४३२। सचित्तपरिणाए-सचेनाहारः परिज्ञातः सच्चग-सत्यका-लौकिकमदारणम्। उत्त०११८। तत्स्वरूपादिपरिज्ञा-नात्प्रत्याख्यातो येन स सच्चती- सत्यकीनिर्ग्रन्थीपुत्रः। स्था० ४५७। सचित्ताहारपरिज्ञातः श्रावकः। सप्तमी प्रतिमा। सम० सच्चतीय- सत्यकिः-वेटकदुहितुर्ब्रह्मचारिण्याः पुत्रः, १९| भावी वहेश्वरः। आव० ६८६) सचितरए- सचित्तरजः-अरण्ये वातोद्भूतपृथिवीरजः। सच्चनेमी- सत्यनेमिः-अन्तकृद्दशानां चतुर्थवर्गस्य आव०७३२ नवमम-ध्ययनम्। अन्त०१४। सत्यनेमिःसचितसंयिस्साहारः- सचितसंयिसाहारः समुद्रविजयस्य तृतीयः सुतः। उत्त०५९६) सचित्तपुष्पवल्ल-यादिमिश्राहारः। आव० ८२८। | सच्चपरक्कम- सत्यः-अवितथस्तात्त्विकत्वेन परेसचित्ताणं दव्वाणंविउसरणया- सचित्तानां द्रव्याणां- भावशत्र-वस्तुषामाक्रमणं आक्रमः-अभिभव यस्यासौ पुष्प-ताम्बूलादीनां व्यवसरणं व्युत्सर्जनम्। ज्ञाता० सत्यपराक्रमः। उत्त० ४४४। सच्चप्पवाय-सत्यप्रवादं सत्यं-संयमो वचनं वा सत्सत्यं सचिल्लय- सर्वापचक्षुः। प्रश्न० २५१ संयमं वचनं वा प्रकर्णेण स प्रवञ्चं वदतीति सचिव- सचिवः-वस्त्रः। व्यव० १२५आ। सत्यप्रवादम्, षष्ठमपूर्वम्। नन्दी० २४१। सत्यप्रवादः सची- शक्रदेवेन्द्रस्याग्रमहिषी। जीवा० २६५। पूर्वविशेषः। दशवै. १३ सच्च-सत्थः-आगमः। आचा० १६९। सत्यं-ऋतं तपः | सच्चप्पवायपुव्वं- षष्ठं पूर्वम् यत्र सत्यः-संयमः सत्यं संयमो वा। आचा० १६५। सत्यं-अविसंवादनयोगाद्या- वचनं वा सभेद सप्रतिपक्षं च प्रोच्यते त्मकम्। उत्त० १६५। सत्यं-सद्धयो-जीवेभ्यो हितताया सत्सत्यप्रवादपूर्वम्। सम० २६) प्रतिज्ञातशूरतया वा। स्था० ३५३। सत्त्यः -संयमः सच्चभामा- सत्यभामा-अन्तकृद्दशानां सदागमो वा। उत्त. २६४। सद्भ्यो-जीवेभ्यो हितः पच्चमवर्गेऽध्ययनम्। अन्त०१५, १८ सस्य-संयमः। स्था० ९९। सत्यः-संयमः। सम० २७५ | सच्चभासय- यः सम्यग्पयुज्ह सर्वज्ञमतानुसारेण सदभ्यो हितः सत्त्यः संयमः। आचा. १६२ सदभ्यो ठानबुध्य भाषते स सत्यभाषकः। प्रज्ञा० हितं सत्थं समेभूतं वा। ज्ञाता०४९। सद्भावसारं संयमो રકા ४६। 11. वस्तुप्रति-ब मुनि दीपरत्नसागरजी रचित [39] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169