Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text] सपगास- सपकाशं सूत्रस्पर्शिकनियुक्ति सहितम् बृह. सपिप्पलीयं- सपिप्पलीकं । १४५॥
अपरसंस्कारकद्रव्यसमन्वितम्। सूत्र० ३९९| सपच्चवाय-सप्रत्यपायं- व्याधादिप्रत्यपायबलम्। आव० | सपिराश्रवत्व- लब्धिवेशषः। स्था० ३३२ ३८४॥
सपिल्लिय-सशिशुः। उक्त० १२११ सपच्चवाया-सप्रत्यपाया सम्भाव्यमानापाया। पिण्ड. सपिसल्लय-सह पिसल्लयेन-पिशाचेन वर्तत इति १५८1
सपिसल्लयः। प्रश्न. २५ सपच्छाग-सपटलम्। औप० १७५
सपुज्ज-सत्पूज्यः-सन पूजार्हः। सती वा पूजा यस्य सः। सपच्छागा-सड वाहाया निषादयया हस्तप्रमाणया
उत्त. २५३। भवति। ओघ० २१७।
सपुरोहडं- प्रायोग्यविचारभूमिकम्। बृह. १८१ आ। सपज्जाय-स्वपर्यायः। भग. ३६३।
सपुव्वावर- सपूर्वावरं सह पूर्वेण-पूर्वाणकर्तव्येनापरेण सपडाय-सलध्वजः। जम्बू. ३७
च अपराह्णकर्तव्येन, पूर्व यत्क्रियते स्नानादिकं तथा सपडिच्छग- तेणस्स वा जो पडिच्छति। निशी० ४५ परं च यत्क्रियते विलेपनभोजनादिकं तेन सह वर्तत सपडिच्छगपडिच्छगो- पडिच्छगस्स जो पुणो अन्नो पडि- इति। सूत्र० ३२५। सह पूर्व यस्य येन वा सपूर्व, तच्च च्छाति। निशी० ४५।
तदपरं च सपू-र्वापरः- पूर्वापरसमुदायः। जीवा० २९० सपडिदिसं-सप्रतिदिक्-समानविदिक्। भग. ५७६) पूर्वापरसमुदायः। जम्बू०६०। सह पूर्वेण पदपरं तत् समानाः-प्रतिदिशो विदिशो यस्मिंस्तत्सप्रतिदिक्। सपूर्वापरसङ्ख्यानम्। जम्बू०७४। पूर्व चापरं च पूर्वापरं स्था० २५१। समानाः प्रतिदिशो-विदिशो यत्र तत्
सह तद् येन सः सपूर्वापरः। जीवा० १३७ सह पूर्वेणेति सप्रतिदिक। प्रज्ञा० १०५। प्रतिदिशो- विदिशो यत्र तत् सपूर्वं, सपूर्वं च अपरं च सपूर्वापरं पूर्वापरमीलनम्। सूर्य सप्रतिदिक्। प्रज्ञा० १०५। प्रतिदिशां-विदिशा
२६७। सपूर्वापरं-सङ्ख्यानम्। जीवा० २१५ सप्रतिदिक्। स्था० १२५। समाः-सर्वाः प्रतिदिशो यत्र तत् | सपेहा-स्वप्रेक्षा-स्वेच्छा चक्षुः पक्ष्मनिपातः। भग० १८४ सप्रतिदिक्। भग. १६७। सप्रतिदिक्। अन्त०२१। सपेहाए-सम्प्रेक्ष्य-पर्यालोच्य। आचा. १०७। सम्प्रेक्ष्य, समानप्रतिदिक्तया अत्य-र्थमभिमखादिक्। अन्त० सम्यगालोच्य। उत्त. २८१। सम्प्रेक्षया-सम्यग् बद्ध्या १४ समानाः प्रतिदिशो-विदिशो यत्र तत् सप्रतिदिन। स्वपेक्षया वा। उत्त० ३६४। जीवा० ३९११
सप्तधातु- रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणः। सपडिवक्ख-सप्रतिपक्षम्। स्था०१८४१ सप्रतिपक्षः
प्रज्ञा०२५ सापवादः। ओघ. १४७
सप्तशतार- एतदभिधान नयचक्राध्ययनम्। उत्त०६८। सपयं-पारचियं| निशी. ३९ आ।
सप्प-सर्पः इति यथोऽसावेकदृष्टिर्भवत्येवं गोचारगतेन सपरक्कमो-जो भिक्खवियारं अन्नं गामं वा गंतं
संयमैकदृष्टिता भवितव्यमित्यर्थसूचकत्वादिति, समत्थो। निशी. ५३ ।
अथवा यथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं सपरिच्छिन्नः- परिवारोपेतः। व्यव० ८८ अ।
साधुनाऽप्यनास्वादयता भोक्तव्यमिति सपरियार- सपरिचारः-परिचारणासहितः। प्रज्ञा० ५४८५ साधोरुपमानम्। दशवै०१८ सर्पः-सर्पप्रधाना विदया। सपर्या- पूजा। आव० ८४०
आव० ३१८ सपांसुलिग-सपास्थिी । प्रश्न० ५७।
सप्पएसं-सप्रदेश, प्रदेशो निकरः, शुद्धपुद्गलसमुहमयः। सपाउया-स्वकीयपाद्का। भग०४७९।
आव०६६९। सपाहडिया- ठावणलेवणादिकरणं। निशी० २३० आ। । सप्पएसो- नियतदेशाभिग्रहः। मरण०२० सपिंडरस-सपिण्डरसं अतीवरसाधिकं खर्जरादि। पिण्ड. सप्पखेल्लावग-सर्पक्रीडकः। आव. ५३५ १६4
| सप्पगती- गुंजालिया। निशी० ७० आ।
मुनि दीपरत्नसागरजी रचित
[51]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169