Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
वसन्तपुरे जिनदत्तसार्थवाहपुत्रः। आव० ३९९। समणुबद्ध- समनुबद्धः-अविरहितः। प्रश्न० ४१। समणसमयकेउ- श्रमणसमयकेतुः,
समणुवासिज्जासि- समनुवासयेद्-भावयेञ्जयेत् साधुसिद्धान्तचिह्नभूतः। आव० ८४७।
सम्यग्अपु-नरागमनेनान्वितिसमणसेज्ज- श्रमणशय्या-साध्वसतिः। आव०७९५) यथोक्तानुष्ठानात्याश्चादात्मना समनुवास-येसमणा-सह मनसा शोभनेन
अधिष्ठापयेद। आचा० १११| निदानपरिणामलक्षणपापरहितेन च चेतसा वतत इति | समणोवास- श्रमणोवाश्रयः साधुवसतिः। भग० २८१। समनसः, तया समानं-नमो येषां ते समनसः। स्था० समणोवासओ- श्रमणोपासकः-श्रावकः। आव०८१८ २८२। समना समं मनोऽस्येति भवति समं मनोऽस्येति | समणोवासग-श्रमणान-साधूनपास्ते इति श्रमणोपासकःनिरुक्तविधिना समना। अन्यो० २५६। श्रमणाः
श्रावकः। स्था० २३६] पञ्चधाः, निर्ग्रन्थाः शाक्यास्तपसा गैरिका आजी- समणोवासय- विरिष्टोपदेशार्थं श्रमणानपासते-सेवते इति विकाश्चेति। स्था० ३४२। शक्रदेवेन्द्रस्याग्रमहिषीनां श्रमणोपासकः। सूत्र. ३३६। राज-धानी। स्था० २३१॥
समण्णागत-समन्वागतः-समन्प्राप्तः समागमनं समणाणुकया- श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा। समन्वाहारः। स्था० १८८ दशवै०६७
समण्णेइ- समन्वेति समनुच्छति। ज्ञाता० १६५। समणी- प्रशमनः। आव० २३९।
समतलपत्तिया- समतले द्वयोरपि भूवि विन्यस्तत्वात् समणुगम्ममाण-समनुगम्यमानः-जात्यन्तर्भावेन स्वत | पदेपादौ यस्याः सा। ज्ञाता० २०९। एव सूत्रतः। जीवा० १३६।
समता- समशत्रुमित्रता क्वचिदरक्तद्विष्टता वा। उत्त. समणुगाहि- समनुग्राह्यभावः परेण सूत्रत एव। जीवा०
२२५१ १३६
समताल-समास्ताला-हस्तताला उपचारात् तद्रवो समणुचिंत्तिज्जमाण- समनुचिन्त्यमानः-तथा तथा यस्मिस्तत्समतालम्। स्था० ३१६। समतालम्। ज्ञाता०
तन्त्र-यक्तिभिः। जीवा० १३६] समणुचिन्ना- समनुचीर्णा-आसेविता। प्रश्न० १०७ समतालपडुक्खेवसमणण्ण- संभोतितो। निशी. २३७ अ। समनोज्ञः- मुरजर्कासिकादिगीतोपकारकातोद्यानां ध्वनिः एकसामाचारीप्रतिबद्धः। ओघ. १५६। अणभती। निशी प्रत्युत्क्षेपः नर्तकीपदप्रक्षेपलक्षणो वा प्रत्यत्क्षेपः, समौ ६९ आ।
गीतश्वरेण तालप्रत्युत्क्षेपौ यत्र तत् समणुण्णा- पुरः कर्मकृतं गृह्णतामपकायविराधना । समतालप्रत्युत्क्षेपम्। अनुयो० १२२॥ अनुमतिः। बृह. २८७ आ। उज्जयविहारी। निशी. १५१ | समतिच्छमाणी- समतिक्रामन्ती। ज्ञाता०१३३| आ। समनोज्ञाः एकसम्भोगिका आचार्याः। व्यव० ४८ समतिक्रान्ती। ज्ञाता०२१२।
आ। समनुज्ञा-तस्यैव साधोरन्ज्ञा। ओघ०४४। समतुरंगेमाण- समाश्लिष्यन् अन्योन्यमन्प्रविष्यन्। समणन्न-समनोज्ञः-साम्भोगिकः। ओघ०५४। समनोज्ञः- भग० १६७। समौ-तुल्यौ तुरङ्गस्य अश्वस्य उद्युक्तविहारी। आचा०४०३१
समोत्क्षेपणं कुर्वन् समतुरंगायमानः। भग० ६२। जीवा. समणुन्ना- समनोज्ञा-लोकसम्मताः उद्युक्तविहारिणः।। ११७ आश्लिष्यन्तः। ज्ञाता० १३४। आचा० २५०। समनोज्ञाः। आचा० ३५२। समिति-सङ्गता | समतुल्ल- समतुल्यः-सदृशः। स्था०६८। औत्स-र्गिकगुणयुक्तत्वेनोचिता आचार्यादितया समत्त-समस्तः-सर्वः। औप०६५। सम्यक्त्वं- आचारअनुज्ञासमनुज्ञा। स्था० १३९।
प्रकल्पे प्रथमश्रुतस्कन्धस्य चतुर्थमध्ययनम्। प्रश्न. समणुपेहिज्जमाण- समनुप्रेक्ष्यमाणः अनुप्रेक्षया १४५। आचाराङ्गस्य चतुर्थममध्ययनम्। सम०४४| अर्थालोचन-रूपया। जीवा. २३६।
समत्तदंसिणो- समत्वदर्शिनः-रागदवेषरहिताः
૨૮ી.
मुनि दीपरत्नसागरजी रचित
[57]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169