Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
समवतार- शास्त्रीयोपक्रमे षष्ठः । आव० ५६ ।
शास्त्रीयउपक्रमः । आचा० ३] शास्त्रोपक्रमे भेदः । स्था० ४) लागवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शितः
एव । आव ० ५२
समवया समवया । आव० ३८८
समवसरणं पर्युषणम्। बृह• २७७ आ। समवसरन्ति- अवतरन्ति । स्था० २६८
आगम-सागर- कोषः ( भाग : - ५)
समवसृता- अवष्टब्धा । उत्त० ४९३ । समवाई- समवायः संश्लेषः एकीभावेनापृथण्णमनम्।
आव० २७८
समवाए- समवायः- मेलकः । आचा० ३२८ । समवायःगोष्ठ्यादिमेलकः । आव० १२९|
समवाय समिति सम्यक् वेत्याधिकेन अयनमय:परिच्छेदो जीवाजीवादिविविधपदार्थसमार्थस्य यस्मिन्नसौ समवायः । समवयन्ति वा समवतरन्ति समिलन्ति नानाविधा आत्मा-दयो भावा अभिधेयतया यस्मिन्नसौ समवायः । सम० १| निशी० २६८ आ । समवासितक- आसन्नः । आव० ८३५ | समसंहतं समप्रमाणः सन् संहतः समसंहतः । जीवा० २७४ |
समसण्णा - समसञ्जः तुल्यबुद्धिः । आव० ७९९| समसहिया सहिताः । पिंड ४५
समहिट्ठाए- समधिष्ठाता गृहपतिना निक्षिप्तभरः । आचा० ४०३। समधिष्ठाता प्रभुनियुक्तः । आचा० ३७०। समा- समा सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिनी । प्रज्ञा० ४१२१ वरिसा। निशी० ८१ आ । संवत्सराः । व्यव० २५१) शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यः । अन्यूनाधिकाः । जम्बू. १५) आव. १६३ | सूर्य. १५ सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिती जीवा० ४२ समा उत्सर्पिणयवसर्पिणी। आव० ३८ समाइ- समानि ज्ञानादीनि । स्था० ३२३| समाइण्ण- समाचीर्णं-सामाचरितम् । भग० २१६ | समाइण्णा- समाकीर्णा व्याप्ता । उत्त० २५२ समाहिं समावृत्ताः प्रहवीभृताः । सूत्र. २८०। समान समाकुल:- सम्मिश्रः । जीवा० २०८८ समाकुलःआकीर्णः-परिबृंहितः। उत्त० ४९८ ।
-
समाएस- समादेशं विभागौद्देशिकचतुर्थभेदः । पिण्ड० ७९
मुनि दीपरत्नसागरजी रचित
[Type text]
समागम- समागमः-संयोगः- एकीभवनम् । अनुयो० १६१ | समागमः परस्परं सम्बद्धतया विशिष्टोऽकपरिणामः । अनुयो० ४२१ समागमः संयोगः- एकीभवनम् जम्बू० ९० मीलकः । उत्त० ५०० | समागम्म- समागम्य यद्यस्योचितं तत्तथैव ज्ञात्वा । उत्त० ५०३ |
समाचारी- यतिजनेतिकर्तव्यतारूपाम् । उत्त० ५३३ | समाज समूहः । उत्त० ३५१ |
समाण- समानः- सम्भोगिकः । आचा० ३५५ | दृष्टिवादेऽष्टविंशतिसूत्रभेदे षष्ठः । सम० १२८
आनतकल्पेऽष्टादशसा गरोपमस्थितिकः देवः । सम० २५ सह। उत्त० ४०७ | सन् । स्था० ११९। समानःसाधारणः । स्था० २४३ | समाधीवान् । निशी० १४६ अ समाणइत्ता समाप्य बुद्ध्यवलोकनेन समाप्तिं नित्वा ।
आव० ७८१ ।
समाणणाति परिसमाप्तिं नयतीत्यर्थः । निशी० २१० आ । समाणत्तं समाज्ञप्तम् । आव० ४०८ | समाणधमिय प्रवचनं प्रतिपन्नः। निशी. ७३ आ समाणा सन्निहिता बृह० २५१ आ
समाणितो- समानीतः समाप्तिं नीतः व्यव. ११३ आ
[60]
समाणियं समापितः । बृह० १३९ आ समापितम् । उत्तः १६० | परिसमाप्तिः । आव० २७१।
समाणेइ- समापयति निष्ठां नयति । आव० ५२७| समानयति- करोति । ओघ० २२७ |
समाणे संपूर्य । निशी० ३५१ आ ।
समाणेत्ता प्रतिपत्तिविशेषेण सन्मानयित्वा स्था० १११ |
समाणेरि समानां । व्यव० २२४ आ ।
समादाण- समादानं कर्मोपादानहेतुः । जीवा० १२१ ॥ समादीया- समादयः- समप्रारभ्भाः । सूर्य० २०८। समादेशिकं श्रमणानुदिश्यादेशं निर्यथानधिकृत्य समादेशम्। बृह॰ ८३अ ।
समाधिः- मात्रकम्। आव० २६८ \ आचा० ४०९ | समाधिप्रतिमा प्रतिमाविविशः । सम० ९६| समाधी - समाधानं समाधिः समता सामान्यतो
रागाद्यभावः । स्था० ४७३ |
समाधीतं सम्म आहितं जस्स सो चितसमाहि-समाधितं
"आगम- सागर- कोषः " [५]

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169