Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सूत्र० ३७३
स्पृष्टनिधत्तनिकाचिताव-स्थया च स्वीकरणं सम्दानं समुच्छे- समुच्छिन्द्यात् अपनयेत। सूत्र०६५
तदेव कर्म समुदानकर्म। आचा० ९४। समुच्छेदवाती- समुच्छेदं-प्रतिक्षणं निरन्वयनाशं वदति | समुदाणकिरिया- समुदानक्रिया-यत्कर्म प्रयोगगृहीतं यः स समुच्छेदवादी। स्था० ४२५)
समुदा-यावस्थं सत्प्रकृतिस्थित्यनभावप्रदेशरूपतया समुज्जया- समुद्यता-उत्पादिता। व्यव० ३५२ अ। यया व्यव-स्थाप्यते सा। सूत्र० ३०४। समुदानक्रियासमुज्झुतो- समुदयुक्तो-अप्रमादी। व्यव० १३१ आ। कर्मोपादानम्। स्था० ३१७। प्रयोगक्रिययैकरूपतया समुहाई- समतिष्ठते अभ्युद्यतमनुष्ठानं करोति। आचा० गृहीतानां कर्मवर्ग-णानां समिति सम्यक् १०१|
प्रकृतिबन्धादिभेदेन देशसर्वोपघाति-रूपतया च आदानं समुट्ठाण- सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानम्। स्वीकरणं समुदानं निपातनात्तदेव क्रिया-कर्मेति आव० ३७८१
समदानक्रिया। स्था० १५३ समुट्ठाणसुय- समुपस्थानं-भूयस्तत्रैव वासनं तहेतुः श्रुतं समुदाणितो- भिक्षयन्-भिक्षां भ्राम्यन्। आव० ४३४। समुपस्थानश्रुतम्। नन्दी० २०७१
समुदाणिय- समुदानानि-भिक्षास्तेषां समुहःसमुट्ठाय- सम्यगुत्थाय-अभ्युपगम्य। आचा० ५४। समुदानिकम्। उत्त०४३६) समुत्था-यप्रतिपद्य। आचा० ११३।
समुदान- भिक्षणः। स्था० २१३। व्यव० ३३० अ। समुट्टिए- सम्यक् सततं सङ्गतं वा
समुदायाणिज्जइ- थोवंथोवं पडिवज्जइ। दशवै० ८६। संयमानुष्ठानेनोत्थितः,
समुदायार- समुदाचारः-आचारः। आव० ७१०। समुदानानाविधशस्त्रकर्मसमारम्भोपरतः समुत्थितः। चारः-यत्किञ्चननुष्ठानम्। सूत्र० ३२९। आचा० १३०
समुदगपक्षी-खचरतिर्यञ्चपञ्चेन्द्रिये तृतीयो भेदः। सम. समुट्ठिय- समुत्थितः-सञ्जातः। उत्त० १४३। समुद्धतंउत्क्षिप्तम्। प्रश्न. ७६। समवस्थितः-आश्रितः। जीवा. समुद्घात- सम्यक्-समन्ततः उत्-प्राबल्येन हननं-इत २०७। समवस्थितः-आश्रितः। जम्बू०५२
श्वेतश्चात्मप्रदेशानां प्रक्षेपणं सम्रातः। आचा० ८५ समुता- मंडवगोत्रे द्वितीयो भेदः। स्था० ३९०
शरीराद्वहिर्जीवप्रदेशप्रक्षेपलक्षणम्। भग० ३९९। सम्समुत्तइओ- गार्वितः। पिण्ड० १३४।
एकी-भावेनोत्-प्राबल्येन च घातं-निर्जरणं समदघातः। समुत्थाय- उत्पद्य, कथञ्चिद्भूत्वा वा। आव० २४२। सम०१२ समुदय- समुदयः-समुदायः, उदयवर्तित्वं वा। प्रश्न०६३। | समुद्घोषाः- जैनाचार्याः। पिण्ड० ९९। समुदयः, सम्यगुदयः। जम्बू. १८४। समुदायः वृन्दम्। | समुद्द- समुद्रः नागादिनामासमुद्रः। जीवा० ३२१। समुद्रःभग० २७६। समुदयः वृन्दम्। जम्बू० ९०
अन्तकृद्दशानां प्रथमवर्गस्य द्वितीयमध्ययनम्। समुदाचार- समुदाचारः-समाचारः स प्रमोदो वाऽऽचारः। अन्त० १। समुद्रः अन्तकृद्दशानां द्वितीयवर्गस्य
भग० ५६०। समुदाचारः-समाचारः। विपा० ४८१ तृतीयमध्ययनम्। अन्त० ३। समुद्रः। प्रज्ञा० ७१। स्था० समुदाण- समुदान समग्रमुपादानं। आव० ६१४। समुदानं भैक्ष्यम्। अनुत्त० ४। समुदानं-भैक्षम्। भग० १३९। समुद्दगंभीरसमा- गाम्भीर्येण-अलब्धामध्यात्मकेन गुणेन समदान-भैक्ष्यम्। प्रश्न. १०६। स्लभप्रायोग्यद्रव्यम्। समा गाम्भीर्यसमाः सम्द्रस्य गाम्भीर्यसमाः बृह. २आ। भिक्खा। निशी. ११४आ।
समुद्रगाम्भीर्यसमाः। उत्त० ३५३। समुदाणकम्म- प्रयोगकर्मणैकरूपतया गृहितानां | समुद्ददत्त- चतुर्थवासुदेवपूर्वभवनाम। सम० १५३| कर्मवर्गणानां
समुद्रदत्तः मायोदाहरणे पूर्वभवे धनपतिः। सम्यग्मूलोत्तरपकृतिस्थित्यनभागप्रदेशबन्धभेदेनाङ्- साकेतपुरेऽशोकदत्तेभ्युपुत्रः। आव० ३९४| समुद्रदत्तःमर्या-दया देशसर्वोपघातिरूपतया तथा
| पुरुषोत्तमवासुदेवपूर्वभवः। आव० १६३॥ समुद्रदत्तः
उक्त
१३५१
८६|
मुनि दीपरत्नसागरजी रचित
[65]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169