SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सूत्र० ३७३ स्पृष्टनिधत्तनिकाचिताव-स्थया च स्वीकरणं सम्दानं समुच्छे- समुच्छिन्द्यात् अपनयेत। सूत्र०६५ तदेव कर्म समुदानकर्म। आचा० ९४। समुच्छेदवाती- समुच्छेदं-प्रतिक्षणं निरन्वयनाशं वदति | समुदाणकिरिया- समुदानक्रिया-यत्कर्म प्रयोगगृहीतं यः स समुच्छेदवादी। स्था० ४२५) समुदा-यावस्थं सत्प्रकृतिस्थित्यनभावप्रदेशरूपतया समुज्जया- समुद्यता-उत्पादिता। व्यव० ३५२ अ। यया व्यव-स्थाप्यते सा। सूत्र० ३०४। समुदानक्रियासमुज्झुतो- समुदयुक्तो-अप्रमादी। व्यव० १३१ आ। कर्मोपादानम्। स्था० ३१७। प्रयोगक्रिययैकरूपतया समुहाई- समतिष्ठते अभ्युद्यतमनुष्ठानं करोति। आचा० गृहीतानां कर्मवर्ग-णानां समिति सम्यक् १०१| प्रकृतिबन्धादिभेदेन देशसर्वोपघाति-रूपतया च आदानं समुट्ठाण- सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानम्। स्वीकरणं समुदानं निपातनात्तदेव क्रिया-कर्मेति आव० ३७८१ समदानक्रिया। स्था० १५३ समुट्ठाणसुय- समुपस्थानं-भूयस्तत्रैव वासनं तहेतुः श्रुतं समुदाणितो- भिक्षयन्-भिक्षां भ्राम्यन्। आव० ४३४। समुपस्थानश्रुतम्। नन्दी० २०७१ समुदाणिय- समुदानानि-भिक्षास्तेषां समुहःसमुट्ठाय- सम्यगुत्थाय-अभ्युपगम्य। आचा० ५४। समुदानिकम्। उत्त०४३६) समुत्था-यप्रतिपद्य। आचा० ११३। समुदान- भिक्षणः। स्था० २१३। व्यव० ३३० अ। समुट्टिए- सम्यक् सततं सङ्गतं वा समुदायाणिज्जइ- थोवंथोवं पडिवज्जइ। दशवै० ८६। संयमानुष्ठानेनोत्थितः, समुदायार- समुदाचारः-आचारः। आव० ७१०। समुदानानाविधशस्त्रकर्मसमारम्भोपरतः समुत्थितः। चारः-यत्किञ्चननुष्ठानम्। सूत्र० ३२९। आचा० १३० समुदगपक्षी-खचरतिर्यञ्चपञ्चेन्द्रिये तृतीयो भेदः। सम. समुट्ठिय- समुत्थितः-सञ्जातः। उत्त० १४३। समुद्धतंउत्क्षिप्तम्। प्रश्न. ७६। समवस्थितः-आश्रितः। जीवा. समुद्घात- सम्यक्-समन्ततः उत्-प्राबल्येन हननं-इत २०७। समवस्थितः-आश्रितः। जम्बू०५२ श्वेतश्चात्मप्रदेशानां प्रक्षेपणं सम्रातः। आचा० ८५ समुता- मंडवगोत्रे द्वितीयो भेदः। स्था० ३९० शरीराद्वहिर्जीवप्रदेशप्रक्षेपलक्षणम्। भग० ३९९। सम्समुत्तइओ- गार्वितः। पिण्ड० १३४। एकी-भावेनोत्-प्राबल्येन च घातं-निर्जरणं समदघातः। समुत्थाय- उत्पद्य, कथञ्चिद्भूत्वा वा। आव० २४२। सम०१२ समुदय- समुदयः-समुदायः, उदयवर्तित्वं वा। प्रश्न०६३। | समुद्घोषाः- जैनाचार्याः। पिण्ड० ९९। समुदयः, सम्यगुदयः। जम्बू. १८४। समुदायः वृन्दम्। | समुद्द- समुद्रः नागादिनामासमुद्रः। जीवा० ३२१। समुद्रःभग० २७६। समुदयः वृन्दम्। जम्बू० ९० अन्तकृद्दशानां प्रथमवर्गस्य द्वितीयमध्ययनम्। समुदाचार- समुदाचारः-समाचारः स प्रमोदो वाऽऽचारः। अन्त० १। समुद्रः अन्तकृद्दशानां द्वितीयवर्गस्य भग० ५६०। समुदाचारः-समाचारः। विपा० ४८१ तृतीयमध्ययनम्। अन्त० ३। समुद्रः। प्रज्ञा० ७१। स्था० समुदाण- समुदान समग्रमुपादानं। आव० ६१४। समुदानं भैक्ष्यम्। अनुत्त० ४। समुदानं-भैक्षम्। भग० १३९। समुद्दगंभीरसमा- गाम्भीर्येण-अलब्धामध्यात्मकेन गुणेन समदान-भैक्ष्यम्। प्रश्न. १०६। स्लभप्रायोग्यद्रव्यम्। समा गाम्भीर्यसमाः सम्द्रस्य गाम्भीर्यसमाः बृह. २आ। भिक्खा। निशी. ११४आ। समुद्रगाम्भीर्यसमाः। उत्त० ३५३। समुदाणकम्म- प्रयोगकर्मणैकरूपतया गृहितानां | समुद्ददत्त- चतुर्थवासुदेवपूर्वभवनाम। सम० १५३| कर्मवर्गणानां समुद्रदत्तः मायोदाहरणे पूर्वभवे धनपतिः। सम्यग्मूलोत्तरपकृतिस्थित्यनभागप्रदेशबन्धभेदेनाङ्- साकेतपुरेऽशोकदत्तेभ्युपुत्रः। आव० ३९४| समुद्रदत्तःमर्या-दया देशसर्वोपघातिरूपतया तथा | पुरुषोत्तमवासुदेवपूर्वभवः। आव० १६३॥ समुद्रदत्तः उक्त १३५१ ८६| मुनि दीपरत्नसागरजी रचित [65] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy