Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
समिल्ल-द्रव्यपूतिनिरूपणे नगरम्। पिण्ड० ८३।
समुद्गकवत् पक्षौ येषां ते समुद्गकपक्षिणः। स्था० समिह-समिधः अश्वत्थादिवृक्षाणां प्रतिशाखाखण्डम्। २७३ पिण्ड० १२९।
समुग्गय- समुद्गकः-भाजनविशेषः। सम० ६४। समिहाउ- इन्धनभूताः काष्ठिकाः। अन्त०११|
समुद्गकं-संपुटरूपभाण्डम्। जम्बू०५३३। समुद्गकःसमिहाओ-समिधः काष्ठिकाः। भग. ५२०
सूतिका-गृहम्। जीवा० २०४। समुद्गकः पक्षिविशेषः। समिहाकट्ठ-समित्काष्ठं हवनोपयोगीनीन्धनानि
जीवा० २७०| समुद्गकः शूचिकागृहम्। राज०६२। समिधस्तद्रूपं काष्ठम्। जम्बू० ३९२१
समुग्घात- समुद्घातः शरीरादबहिर्जीवप्रदेशप्रक्षेपः। स्था० समीकरणया-समकरणाय। प्रज्ञा०६०२।
૨૮૮ समीरिअ-समीरितं प्रेरितम्। दशवै. २३८५
समुग्घाय- हननं-घातः सम्-एकीभावेन उत्-प्राबल्येन समीहिए- समीहितः कल्पितः। उत्त० २७४।
ततश्चैकीभावेन प्राबल्येन च घातः। समघातः। भग० समआण- समदानं भावभैक्ष्यम्। दशवै०१८६। समदान- १२९। समुद्घातः-प्रज्ञापनायाः षट्त्रिंशत्तमं पदम्। उचितभिक्षालब्धम्। दशवै० २५३।।
प्रज्ञा०६। सम्-एकीभावेन उत्-प्राबल्येन घातः समुआणचारिया- समुदानचर्या अनेकत्र
समुद्घातः। जीवा० १७ समुद्घातः-जीवव्यापारः। याचितभिक्षाचरणम्। दशवै. २८०
ज्ञाता० ३४। मारणान्तिकस-मुद्घातः। भग० ९६३। समुइ- प्रकृतिः। बृह. २९५आ।
त्रयोदशशतके समुदघातप्रतिपादनार्थो दशमोद्देशकः। समुइ-देशीवचनत्वादभ्यासः। बृह. २२० आ। स्वभावः। भग० ५९६। व्यव० २१६आ।
समुग्घायपद-समुद्घातपदं, प्रज्ञापनायाः षट्त्रिंशत्तमं समुइओ- व्याप्तः। महाप्र०
पदम्। भग० १२९ समुइय-समुदितं, सम्यक्प्रकारेण उदयं आप्तम्। जम्बू. | समुच्चयबंध-सङ्गतः-उच्चयापेक्षया विशिष्टतर उच्चयः १७५
समुच्चयः स एव बन्धः समुच्चयबन्धः। भग० ३९५) समुक्कसति- समुत्कर्षति समुत्कर्ष याति। आव० ३६५। | समुच्छद- समिति सामस्त्येन निरन्वयात् उदिति-उर्द्ध समुक्कसे- समुत्कर्षति गर्वमायाति। दशवै० २६८१ क्षणा-दुपरी भवनात् छेदो-नाशः समुच्छेदस्तं वेत्ति समुक्कसेज्जा- समुत्कर्षयेत्-धनदानादिनोत्कृष्टं कुर्यात्। | तत्त्वधियेति समुच्छेदः। उत्त० १५२॥ स्था० ११७
समुच्छय-समच्छ्रयं-अन्तः कार्मणशरीरं बहिरौदारिकम्। समुक्खित्त- समुत्क्षिप्तः निसर्गार्थमाकृष्टः। शरधिः। । उत्त० २५४। ज्ञाता०२३७
समुच्छा-प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः विनाशः। समुग्ग- समुद्गकंतत्पिधानयः सन्धिः। प्रश्न० ८०| सम्- आव० ३११ द्गकः- पक्षिविशेषः। जम्बू. ११०| समुद्गः एतदभि- समुच्छिन्नकिरिए- समुच्छिन्ना क्षीणा क्रियाधानभाजनविशेषः। औप० २०। समुद्गः अविद्यमानम्- कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन
द्गोऽपि कर्पूराद्याधारविशेषः। समुद्गः। अनुयो० १४१। यस्मिंस्तत्तथा समुच्छिन्नक्रिया। औप०४४। समुग्गका- समुद्गकाः चूलिकागृहाणि। जम्बू० ४८। समच्छिन्ना-क्षीणा कायिक्यादिका क्रिया शैलेशीकरणे समुग्गपक्खि- समुद्गपक्षी समुद्गकारपक्षवान् निरुद्धयोगत्येन अस्मिंस्तत्तथा। स्था० १९११ पक्षिविशेषः। उत्त०६९९।।
समुच्छिया- समुक्षिका- प्रातर्गृहाङ्गणे समग्गपक्खो- गच्छतामपि समदगकवत स्थितौ पक्षौ । जलच्छटकदायिका। ज्ञाता० ११७। उत्त० ४९२॥ समगकपक्षौ तद्वन्तः समगकपक्षिणः। प्रज्ञा०४९। समुच्छिहिति- समच्छेत्स्यति सम्यग-निरवशेषतया गच्छतामपि समदगकवस्थितौ पक्षौ तदवान्
उच्छे-त्स्यति-उच्छेदं यास्यति-क्षयं प्राप्स्यतीति समगकपक्षी। जीवा०४१। समगकवत् पक्षौ येषां ते सामस्त्येनोत्-प्राबल्येन सेत्स्यति वा सिद्धिं यास्यति।
मुनि दीपरत्नसागरजी रचित
[64]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169