Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
कायकी। निशी. १९४ | समाधानं समाधिः। आव० ५०७। समाधिः-अनाकुलत्वम्। दशवै० २७६) समाहिए- समाहितमनः-विस्रोतसिकारहितः। आचा०
३०७। सम्यगाहितं-व्यवस्थापितम्। आचा. २९२२ समाहिओ- उपधानादिषु सदभिप्रायः। व्यव० २३६। समाहिगय-समाधिगतः। उत्त० ८९। समाहिजोग-समाहियोगो समाधिः-चित्तस्वास्थ्य तत्प्रधानो योगः-शुभमनोवाक्कायव्यापारः समाधियोगः, समाधिर्वा शुभचित्तैकाग्रता योगःप्रथमेव प्रत्युपेक्षादिको व्यापारः समाधियोगः। उत्त.
२९६। समाधियोगः-ध्यानविशेषः। दशवै० २४६। समाहिज्जइ- समाधीयते सम्यगाख्यायते। सूत्र० ३२७। समाहिठाण-समाधिस्थानं-उत्तराध्ययनेषु षोडशममध्यय-नम्। उत्त०६। उत्तराध्ययने षोडममध्ययनम्। सम०६४। समाहितमण- समाहितमना-समं तुल्यं रागद्वेषानाकलितं आहितं-उपनीतमात्मनि मनो येन सः। समेन वा-उपशमेन अधिकं मनो यस्य स समाधिकमनः। प्रश्न.११११ समाहिपाण- उदरमलशोधकम्। भक्तः। समाहिबहुल- समाधिबहुलः-चित्तस्वास्थ्यप्रचुरः। प्रश्न.
१२८१ समाहिय- समाहतः-गृहीतः। आचा० २८२। समाहितःउपयुक्तः। आचा० ४३०। समाहितः-समाधिप्राप्तः। भग० ९२४। समाहितः-बद्धः। उत्त० ५०७। समाहितःउपश-मितः। आचा० २८४। समाहियच्च-समाहितार्चः, सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहिताः नियमित्तकायव्यापार इत्यर्थः। अर्चा-लेश्या सम्यगाहिता-जनिता लेश्या येन स समाहिताः अतिविशुद्धाध्यवसाय इत्यर्थः। आचा० २८४। समाहियाण-सम्यगाहिताः तपःसंयम उदयुक्ताः
समाहिताः-अनन्यमनस्काः । आचा० २३३। समाहिवीरय-णाम- मणादीणं परिसंमणादि
समाहाणमप्प-ज्जति। निशी० १९ अ। समाही- समाधिः-गुर्वादीनां कार्यकरणेन स्वस्थतापादनम्। आव० ११९। समधिः
सूत्रकृताङ्गाद्यश्रुतस्कन्धे दशम-मध्ययनम्। आव. ६५१। भरते आगामिन्यामत्सर्पिण्यां सप्तदशमतीर्थकुन्नाम। सम.१५४। समाधिःसूत्रकृताङ्गस्य दशममध्ययनम्। उत्त० ६१४। समाधिः। प्रश्न १४६। समाधिः-समता। अहिंसायास्तृतीयं नाम। प्रश्न. ९९। समाधिः-चेतसः स्वास्थ्यम्। योगसङ्घहे त्रयोदशम योगः। आव०६६४। समाधानं समाधिः-चेतसः स्वास्थ्यं-मोक्षमार्गेऽवस्थितिः। आव०६५३। सूत्रकृताङ्गे दशममध्ययनम्। सम० ३१| समिति- मिलता। आव० ८४२। समिअ-समितः-सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तः।
औप० ३५ समिइ- सम-एकीभावेनेतिः समितःशोभनैकाग्रपरिणामचेष्टा। आव०६१५। समिति, मीलनम्। जम्बू० ९०। समितिः-नैरन्तर्येण मीलनम्।
अनुयो० ४२ समिइओ- समितिकः-उत्तराध्यनेष चतुर्विंशतितमम
ध्ययनम्। उत्त०९। समिइम-समितिमः भाण्डादिकः। पिण्ड०७३। समिई-समितिः-सम्यक्-सर्ववित्प्रवचनानुसारितया इतिः
आत्मनः चेष्टा समितिः, तान्त्रिकी सजा ईर्यादिचेष्टासु पञ्चस्। उत्त०५१४। समितिःईर्यासमित्यादिका प्रवि-चाररूपा। सूत्र. २४४। समितिःसम्यक्प्रवृत्तित्वः। अहिं-साया अष्टात्रिंशत्तमं नाम। प्रश्न. ९९। समितिः-सम्यक्सर्व-वित्प्रवचनानसारितया इतिः समितिः-आत्मनःचेष्टा। उत्त० ५१४। मर्यादा। व्यव० २५४ समिए- सम्यगितः-सम्यग्भावं गता समितिभिः समितो वेति। आचा० ३१० समितः-सम्यगितः-संयत इत्यर्थः। आचा० ३२६। सम्यग्वा इतो मोक्षमार्गे समितः। आचा० १६१। समितो-दत्तावधानः पुरतः युगमात्रभूभागन्यस्तदृष्टिगामी। आचा० ४२८। समितःउपयुक्तः। जम्बू. १०८। समितिः-सम्यक्प्रवृत्तिः। भग० १२२ समिओ-समितयः-प्रवीचाररूपाः पञ्च। आव० ५७२। समितः आर्यसमितः। आव०४१२
मुनि दीपरत्नसागरजी रचित
[62]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169