Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 61
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] आरुहितं जहा समाहितं भारं देवदत्तो आरुहेति समावडियं-समापतितं-जातम्। आव० ८२५॥ समाहितं घडं गेण्हइ सोभणेण पगारेणेति वा। दशवै. समावडिया- समापतिता। उत्त० ८७ १४७ समावत्ती-समापत्तिः -भवितव्यता। दशवै. ३५१ समान- एकम्। आचा०५९| समापत्तिः-भवितव्यता। उत्त०८९। समौ पत्ती। आव० समाना-समानाः जवाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे २२४। भवि-तव्यता। उत्त० ३५६) तिष्ठन्तः। आचा० ३३६। समावन्न-समापन्नः-युक्तः। उत्त०२५१। समापन्नःसमाय-समवायः चतुर्थाङ्गम्। स्था० ४४८। समवायः- शङ्कागृहीतः। आचा० ३३२१ चतुर्थ अङ्गम्। सम०११४। समयः कालविभागलक्षणः। | समावन्नग- समापन्नकः-आश्रितः। स्था० ३९।। जम्बू. ९८ समो रागद्वेषरहितत्वाद आयोगमनं समास- समासः-लेखनकल्पः। बृह. २६८ आ। समाससमायः। समानां- ज्ञानदर्शणचारित्राणामायो-लाभः संकोचनम्। विशे०६४४। समासः-सक्षेपः। दशवै. १५ समायः। प्रज्ञा०६३ साङ्गत्येनैकीभावेन वा आयोगमनं शोभनमसनं समासः। आव० ३६४। संखेवो पिंडार्थः। प्रवर्तनं समायः समो-रागदवेषविरहितः। स चेह निशी०६३आ। प्रस्तावाच्चित्तपरिणामस्तस्मिन्नायो -गमनम्। समासअ-समासतः-सामान्येन। आचा०५१ उत्त० ५६७। समाजः-पथिकसमूहः। उत्त०६०५ समासिज्जंति-समस्यन्ते-प्रक्षिप्यन्ते। नन्दी० २२९। समानां-समस्यरागादिरहितस्याऽऽयो-गुणानां लाभः, समासेडं- संलिख्य। बृह० २७२ अ। ज्ञानादीनामायः समायः। स्था० ३२३। समायः- समासोद्देश- सङ्क्षपोद्देशः। आव० १०६। कलविभागः। स्था.७६| समाहतः- शृङ्गादार्वाद्यन्तरवस्तुमयेनाङ्गुलीकोशकेन समायरिंसु-विपाकान्भावः। भग०९३९। समाहतम्। अनुयो० १३२॥ समायार-समाचारः अनुष्ठानम्। आचा०६४| समाचारः- | समाहय- समाहतः-अभिभूतः। प्रश्न० ६२ शिष्ट जनसमाचरितः क्रियाकलापः। विशे०८४१। समाहरइ- समाहरति-आनयति। आचा० ३५४। समारंभ- समारम्भः-उपार्जनोपायः। आचा० १३०| समा- | समाहाण- समाधान-विषयायौत्सुक्यनिवृत्तिलक्षणं रम्भः-परितापः। भग० ३३५ स्वास्थ्यम्। अनुयो० १४०। समाधानं-स्वास्थ्यम्। आव० समारंभइ-समारम्भाते-परितापयति। भग० १८४। ५९३३ समारंभकरण-समारम्भकरणं-पृथिव्यादि उपमईनं समाहारा- द्वादशमा रात्री। जम्बू०४९१। तस्य-कृतिः-करण स एव वा दक्षिणरूचकवास्तव्या प्रथमा दिक्कुमारी महत्तरिका। करणमित्याररम्भकरणमेव, तेषामेव सन्तापकरणण। जम्बू० ३९१। द्वादशमा रात्री। सूर्य. १४७। स्था.१०८1 दक्षिणरुचकवा-स्तव्या दिक्कुमारी। आव० १२२॥ समारंभति-समारंभते-उपद्रवयतः। भग० ३२७। समाहि-समाधि-मरणसमाधिम्। आचा० २९०। समाधिसमारंभाविज्जा-समारंभेत-प्रवर्तयेत्। दशवे. १४७। इन्द्रियप्रणिधानम्। आचा० २५०| समाधिसमारण- आकर्षणम्। ओघ० १४४। शरीरसमानम्। आचा०३१३। समाधानं समाधिःसमारभत- समारभतः-प्रवर्ततः। उत्त० २४४। प्रशस्तभावलक्षणः। स्था०६५। समाधिः-समाधानं समारभिज्जा-समारभेयाः-व्यपरोपयेः। आचा० १६४। प्रशान्तता। सम०१७ समाधिः-समता सामान्यतो समालद्ध-समालभ्य-परिधायः। उत्त० २०८५ रागाद्यभावः। स्था० ४७४। समाधिः प्रशमवाहिता समालब्भ- गृहीत्वा। बृह० २५५ अ। ज्ञानादिर्वा। स्था० १८१। समाधिः चित्तस्वास्थ्यंसमालभामो- समालभामः। आव०६५ शुभचित्तैकाग्रता। उत्त० २९६। समाधिः समाधानं समालहण- समालभनम्। दशवै० १०८1 समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यम्। समालहेति- समानलभते। आव० १२३। दशवै. २५६। समाधिः-चेतसः स्वास्थ्यम्। उत्त०६६। मुनि दीपरत्नसागरजी रचित [61] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169