________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
आरुहितं जहा समाहितं भारं देवदत्तो आरुहेति समावडियं-समापतितं-जातम्। आव० ८२५॥ समाहितं घडं गेण्हइ सोभणेण पगारेणेति वा। दशवै. समावडिया- समापतिता। उत्त० ८७ १४७
समावत्ती-समापत्तिः -भवितव्यता। दशवै. ३५१ समान- एकम्। आचा०५९|
समापत्तिः-भवितव्यता। उत्त०८९। समौ पत्ती। आव० समाना-समानाः जवाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे २२४। भवि-तव्यता। उत्त० ३५६) तिष्ठन्तः। आचा० ३३६।
समावन्न-समापन्नः-युक्तः। उत्त०२५१। समापन्नःसमाय-समवायः चतुर्थाङ्गम्। स्था० ४४८। समवायः- शङ्कागृहीतः। आचा० ३३२१ चतुर्थ अङ्गम्। सम०११४। समयः कालविभागलक्षणः। | समावन्नग- समापन्नकः-आश्रितः। स्था० ३९।। जम्बू. ९८ समो रागद्वेषरहितत्वाद आयोगमनं समास- समासः-लेखनकल्पः। बृह. २६८ आ। समाससमायः। समानां- ज्ञानदर्शणचारित्राणामायो-लाभः संकोचनम्। विशे०६४४। समासः-सक्षेपः। दशवै. १५ समायः। प्रज्ञा०६३ साङ्गत्येनैकीभावेन वा आयोगमनं शोभनमसनं समासः। आव० ३६४। संखेवो पिंडार्थः। प्रवर्तनं समायः समो-रागदवेषविरहितः। स चेह निशी०६३आ। प्रस्तावाच्चित्तपरिणामस्तस्मिन्नायो -गमनम्। समासअ-समासतः-सामान्येन। आचा०५१ उत्त० ५६७। समाजः-पथिकसमूहः। उत्त०६०५ समासिज्जंति-समस्यन्ते-प्रक्षिप्यन्ते। नन्दी० २२९। समानां-समस्यरागादिरहितस्याऽऽयो-गुणानां लाभः, समासेडं- संलिख्य। बृह० २७२ अ। ज्ञानादीनामायः समायः। स्था० ३२३। समायः- समासोद्देश- सङ्क्षपोद्देशः। आव० १०६। कलविभागः। स्था.७६|
समाहतः- शृङ्गादार्वाद्यन्तरवस्तुमयेनाङ्गुलीकोशकेन समायरिंसु-विपाकान्भावः। भग०९३९।
समाहतम्। अनुयो० १३२॥ समायार-समाचारः अनुष्ठानम्। आचा०६४| समाचारः- | समाहय- समाहतः-अभिभूतः। प्रश्न० ६२ शिष्ट जनसमाचरितः क्रियाकलापः। विशे०८४१। समाहरइ- समाहरति-आनयति। आचा० ३५४। समारंभ- समारम्भः-उपार्जनोपायः। आचा० १३०| समा- | समाहाण- समाधान-विषयायौत्सुक्यनिवृत्तिलक्षणं रम्भः-परितापः। भग० ३३५
स्वास्थ्यम्। अनुयो० १४०। समाधानं-स्वास्थ्यम्। आव० समारंभइ-समारम्भाते-परितापयति। भग० १८४।
५९३३ समारंभकरण-समारम्भकरणं-पृथिव्यादि उपमईनं समाहारा- द्वादशमा रात्री। जम्बू०४९१। तस्य-कृतिः-करण स एव वा
दक्षिणरूचकवास्तव्या प्रथमा दिक्कुमारी महत्तरिका। करणमित्याररम्भकरणमेव, तेषामेव सन्तापकरणण। जम्बू० ३९१। द्वादशमा रात्री। सूर्य. १४७। स्था.१०८1
दक्षिणरुचकवा-स्तव्या दिक्कुमारी। आव० १२२॥ समारंभति-समारंभते-उपद्रवयतः। भग० ३२७।
समाहि-समाधि-मरणसमाधिम्। आचा० २९०। समाधिसमारंभाविज्जा-समारंभेत-प्रवर्तयेत्। दशवे. १४७। इन्द्रियप्रणिधानम्। आचा० २५०| समाधिसमारण- आकर्षणम्। ओघ० १४४।
शरीरसमानम्। आचा०३१३। समाधानं समाधिःसमारभत- समारभतः-प्रवर्ततः। उत्त० २४४।
प्रशस्तभावलक्षणः। स्था०६५। समाधिः-समाधानं समारभिज्जा-समारभेयाः-व्यपरोपयेः। आचा० १६४। प्रशान्तता। सम०१७ समाधिः-समता सामान्यतो समालद्ध-समालभ्य-परिधायः। उत्त० २०८५
रागाद्यभावः। स्था० ४७४। समाधिः प्रशमवाहिता समालब्भ- गृहीत्वा। बृह० २५५ अ।
ज्ञानादिर्वा। स्था० १८१। समाधिः चित्तस्वास्थ्यंसमालभामो- समालभामः। आव०६५
शुभचित्तैकाग्रता। उत्त० २९६। समाधिः समाधानं समालहण- समालभनम्। दशवै० १०८1
समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यम्। समालहेति- समानलभते। आव० १२३।
दशवै. २५६। समाधिः-चेतसः स्वास्थ्यम्। उत्त०६६।
मुनि दीपरत्नसागरजी रचित
[61]
"आगम-सागर-कोषः" [१]