________________
[Type text]
समवतार- शास्त्रीयोपक्रमे षष्ठः । आव० ५६ ।
शास्त्रीयउपक्रमः । आचा० ३] शास्त्रोपक्रमे भेदः । स्था० ४) लागवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शितः
एव । आव ० ५२
समवया समवया । आव० ३८८
समवसरणं पर्युषणम्। बृह• २७७ आ। समवसरन्ति- अवतरन्ति । स्था० २६८
आगम-सागर- कोषः ( भाग : - ५)
समवसृता- अवष्टब्धा । उत्त० ४९३ । समवाई- समवायः संश्लेषः एकीभावेनापृथण्णमनम्।
आव० २७८
समवाए- समवायः- मेलकः । आचा० ३२८ । समवायःगोष्ठ्यादिमेलकः । आव० १२९|
समवाय समिति सम्यक् वेत्याधिकेन अयनमय:परिच्छेदो जीवाजीवादिविविधपदार्थसमार्थस्य यस्मिन्नसौ समवायः । समवयन्ति वा समवतरन्ति समिलन्ति नानाविधा आत्मा-दयो भावा अभिधेयतया यस्मिन्नसौ समवायः । सम० १| निशी० २६८ आ । समवासितक- आसन्नः । आव० ८३५ | समसंहतं समप्रमाणः सन् संहतः समसंहतः । जीवा० २७४ |
समसण्णा - समसञ्जः तुल्यबुद्धिः । आव० ७९९| समसहिया सहिताः । पिंड ४५
समहिट्ठाए- समधिष्ठाता गृहपतिना निक्षिप्तभरः । आचा० ४०३। समधिष्ठाता प्रभुनियुक्तः । आचा० ३७०। समा- समा सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिनी । प्रज्ञा० ४१२१ वरिसा। निशी० ८१ आ । संवत्सराः । व्यव० २५१) शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यः । अन्यूनाधिकाः । जम्बू. १५) आव. १६३ | सूर्य. १५ सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिती जीवा० ४२ समा उत्सर्पिणयवसर्पिणी। आव० ३८ समाइ- समानि ज्ञानादीनि । स्था० ३२३| समाइण्ण- समाचीर्णं-सामाचरितम् । भग० २१६ | समाइण्णा- समाकीर्णा व्याप्ता । उत्त० २५२ समाहिं समावृत्ताः प्रहवीभृताः । सूत्र. २८०। समान समाकुल:- सम्मिश्रः । जीवा० २०८८ समाकुलःआकीर्णः-परिबृंहितः। उत्त० ४९८ ।
-
समाएस- समादेशं विभागौद्देशिकचतुर्थभेदः । पिण्ड० ७९
मुनि दीपरत्नसागरजी रचित
[Type text]
समागम- समागमः-संयोगः- एकीभवनम् । अनुयो० १६१ | समागमः परस्परं सम्बद्धतया विशिष्टोऽकपरिणामः । अनुयो० ४२१ समागमः संयोगः- एकीभवनम् जम्बू० ९० मीलकः । उत्त० ५०० | समागम्म- समागम्य यद्यस्योचितं तत्तथैव ज्ञात्वा । उत्त० ५०३ |
समाचारी- यतिजनेतिकर्तव्यतारूपाम् । उत्त० ५३३ | समाज समूहः । उत्त० ३५१ |
समाण- समानः- सम्भोगिकः । आचा० ३५५ | दृष्टिवादेऽष्टविंशतिसूत्रभेदे षष्ठः । सम० १२८
आनतकल्पेऽष्टादशसा गरोपमस्थितिकः देवः । सम० २५ सह। उत्त० ४०७ | सन् । स्था० ११९। समानःसाधारणः । स्था० २४३ | समाधीवान् । निशी० १४६ अ समाणइत्ता समाप्य बुद्ध्यवलोकनेन समाप्तिं नित्वा ।
आव० ७८१ ।
समाणणाति परिसमाप्तिं नयतीत्यर्थः । निशी० २१० आ । समाणत्तं समाज्ञप्तम् । आव० ४०८ | समाणधमिय प्रवचनं प्रतिपन्नः। निशी. ७३ आ समाणा सन्निहिता बृह० २५१ आ
समाणितो- समानीतः समाप्तिं नीतः व्यव. ११३ आ
[60]
समाणियं समापितः । बृह० १३९ आ समापितम् । उत्तः १६० | परिसमाप्तिः । आव० २७१।
समाणेइ- समापयति निष्ठां नयति । आव० ५२७| समानयति- करोति । ओघ० २२७ |
समाणे संपूर्य । निशी० ३५१ आ ।
समाणेत्ता प्रतिपत्तिविशेषेण सन्मानयित्वा स्था० १११ |
समाणेरि समानां । व्यव० २२४ आ ।
समादाण- समादानं कर्मोपादानहेतुः । जीवा० १२१ ॥ समादीया- समादयः- समप्रारभ्भाः । सूर्य० २०८। समादेशिकं श्रमणानुदिश्यादेशं निर्यथानधिकृत्य समादेशम्। बृह॰ ८३अ ।
समाधिः- मात्रकम्। आव० २६८ \ आचा० ४०९ | समाधिप्रतिमा प्रतिमाविविशः । सम० ९६| समाधी - समाधानं समाधिः समता सामान्यतो
रागाद्यभावः । स्था० ४७३ |
समाधीतं सम्म आहितं जस्स सो चितसमाहि-समाधितं
"आगम- सागर- कोषः " [५]