________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सममागच्छइ-सम-अविषमं आगच्छति-निष्क्रामति पिण्ड०४१
सममागच्छति अविषमं निष्क्रामति। भग. ९० समयक्खित्त- समयक्षेत्रं-समयः-कालस्तद्पलक्षितं समय- राजसमयः-नीतिशास्त्रः। व्यव. १६९ आ। समयः- समक्षेत्रं मनुष्यक्षेत्रमित्यर्थः। स्था० २५१। अवसरः। ज्ञाता० १८ समयः- निर्द्धर्मप्रणीतः। पिण्ड. समयखेत्त-कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रम्। सम०६९। ७१। समयः-कालद्रव्यम्। प्रज्ञा० ४२९। समयः-अवसरः सूर्यादिक्रियाव्यङ्ग्यः समयो नाम कालद्रव्यमस्ति भिन्नमुहर्तावशेषकालः। प्रज्ञा०६०६। समयः
तत्स-मयक्षेत्रं मानुष्यक्षेत्रम्। प्रज्ञा० ४२९। अहोरात्रादि-कालस्य-निर्विभाग भावः। सूर्य. २९२ समयनिबद्धं- मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया समयः-सिद्धान्तः। ओघ० ३६। समयः-अवसरः। स्था. वयं परस्परेणेति, समकनिबद्धां वा सहितैर्वा उपात्ता २१३। समयः-सिद्धान्तः। ओघ० १२८। समयः
जातिस्तां देवाः अनुत्तरेणेति, समकनिबद्धां वा सांख्यादीनां सिद्धान्तः। स्था० १५१। समयः-सिद्धान्तः। सहितैर्वा उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः। सम० ११०। समयः परमनिकृष्टकालः। आव. २५७ ज्ञाता०१४७ समय-क्षणः। भग० १५१। समयः-कालविभागः। भग. समयपरन्ना-समयप्रतिज्ञा समाचाराभ्यपगम ८१। समयः-कालः। भग० १४६। समयः
सिद्धान्ताभ्यू-वगमः वाउ ११५ तरङ्गवल्यादिकः। दशवै०११४समताः-माध्यस्थम्। | समयविरुद्ध- स्वसिद्धान्तविरुद्धम्। अन्यो० २६२१ उत्त०६३। कालः। भग०६६। पदातिसमाचारः। भग० स्वसिद्धा-न्तविरुद्धम् सूत्रे चतुर्विंशतितमो दोषविशेषः। १९४१ समयप्रसिद्ध
आव. ३७४। पटशाटिकापाटनदृष्टान्तप्रज्ञापनीयस्वरूपः।
समयशास्त्र- जैनबौद्धादिसिद्धान्तशास्त्रम। प्रश्न०६४। परमनिकृष्टका-लविशेषः। समयः। जम्बू. ९०| समयः- समयसब्भाव-समयसद्धावं सिद्धान्तार्थमिति हृदमम्। परमनिरुद्वका-ललक्षणः। उत्त०६५७। समयः
आव०६०२ जैनादिसिद्धान्तः। स्था० १७४। समयः-अवसरः। आचा० | समया- समता रागद्वेषाकरणलक्षणा। आचा० ३८६) २८४। अवसरवाचकता। जम्बू. १५२। समयः-विवक्षितः समता-सामायिकप्रथमपर्यायः। आव०४७४। विशिष्टः कालः। आचा० ४२५। समयः
समयासी-समदर्शी। गच्छा। सूत्रकृताङ्गाद्यश्रुतस्कन्धे प्रथममध्ययनम्। आव० | समर-समरः-जनमरकयुक्तो यः सङ्ग्रामः-रणः। प्रश्न. ६५११ सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो ४३। समरः-सममरिभिर्वर्तत इति समरः द्रव्यतः निरवयव उत्पलपत्रशतव्यतिभेदादयदाहरणोपलक्षेतः जनसंहारकारी सङ्ग्रामः, भावतः भावत्त् समयः। स्था० ८५। समकं-सममेव समकं
स्त्रीणामरिभूतत्वाद् ज्ञानादिजीव-स्वतत्त्वघातिनः। सरसविरसादिष्वङ्गा-दिविशेषरहितम्। उत्त०६१। उत्त०५७। समरं सम एव तदगणनया सामान्यतः कालः। प्रज्ञा०४४५। समयः-आचारः। राज. सृष्टास्पृष्टावस्थयोरसुलभा एव समन्तादरयः शत्रवो ११३। समयः-सिद्धान्तः समाचारः। प्रश्न. ११८
यस्मिन्निति संग्रामशिरोविशेषणम्। उत्त. ९१। समयः-सिद्धान्तार्थः। प्रश्न० ८६। समकं एककालम्। खरकुटी। उत्त० ५७। समरः-संग्रामः। आव० ५५७। ओघ० २०५स्वभावः-समता। समयः। आचा० १६६ समरकणग-समरकणकः संग्रामवाद्यविशेषः। जम्बू. समता-समभावः समशमित्रता। आव० १५३। समयः- ၃၃ आचारः- अनुष्ठानम्। आचा०१५३। समयः-संकेतः समरवहिय-सङ्ग्रामे हतः। भग. ३२२१ प्रस्तुतभङ्गकरचनव्यवस्था। अनुयो० ७६सभक- समर्थना- भजना सेवना च। आव० ३३९। युगपत्-एककालम्। दशवै० १२८।
समल्लीण- सम्यगए लीनस्तदासन्नः। राज०९। समयओ-समयतः-आचारतः आचरेण। जीवा. २६०। समवगूढ-समवगाढः संश्लिष्टः। जम्बू० ३०० नन्दी. समयकय-समयज-अन्वर्थरहित समय एव प्रसिद्धम्। १०३
मुनि दीपरत्नसागरजी रचित
[59]
"आगम-सागर-कोषः" [५]