SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सम्यक्त्वदर्शिनः वा सम्यक् तत्त्वं सम्यक्त्वं तद्दर्शिनः | आयातेसु समपादद्वितौ जुञ्झति तन्दु । निशी. ९० परमार्थदृशः। आचा० १४४१ आ। समत्तपारायण- समस्तपारायणः। आव० ३०० | समपादपुता- उपवेशनविशेषः। बृह. २०० अ। यस्यां समौ समत्तमाउह-समाप्तायुधः पादौ पुतौ च स्पृशतः सा। स्था०२९९। समौ-समतया संपूर्णतपःप्रभृतिखङ्गायायुधः। दशवै० २३८। भूलग्नौ पादौ च पुतौ च यस्यां सा। स्था० ३०२। समत्थ-समर्थः। ओघ०६६। सङ्गतप्रयोजनः। भग० १७६] | समपेज्जा- समाप्नुयात्। आव० २९२१ व्यव.२६१ आ। समप्पउ- समाप्यताम्। आव० ३२२। सरतु-समाप्यताम्। समत्थखल्लगा-उपानदसम्पूर्णे पादं स्थगयति सा आव०७२३॥ समस्तख-ल्लका। बृह. २२२ आ। समप्पभ- यत्र सप्तसागरोपमस्थितिकः देवः। सम० १३॥ समत्थसद्दो- युक्तवाचकः-वीर्ययुक्त इत्यर्थः। निशी. समप्पेंति- समाप्नुतः प्रविशतः। जम्बू० २५६। १७३ आ। समभर- अविषमः जलसमुदायो यत्र स समभरः सर्वथा समनुज्ञा- अतः केषाञ्चिद् गुणानामभावेऽप्यनुज्ञा भृतं वा समभरः। भग० ८३। समग्रहगुण-भावे तु समनुज्ञा। अथवा स्वस्य मनोज्ञा- | समभरघड- सम-परिपूर्णो भरो-भरणं यस्य सः समभरः समानसमाचारी-कतया अभिरुचिता स्वमनोज्ञाः सह वा | परिपूर्णभूतः सञ्चासौ घटश्च समभरघटः। जीवा. मनोजैर्ज्ञानाभिरिति समनोज्ञः-एकसम्मोगिकाः ૩રરા. साधवः। स्था० १४० समभिगच्छति- भवनिस्तरणकारणतया प्राप्नोति। स्था० समन्तादनुपतन्ति- प्रमत्तसंयतानामन्नपानं प्रति ३०६। अनाच्छादिते सम्पातिमाः सत्वा विनश्यन्ति। आव. समभिजाणमाण- सम्यगभियानं आसेवनापरिज्ञया ६१३ आसेवमानः। आचा० २८२। समन्नावए- समन्वागतः उद्युक्तविहारी। आचा० ३५४।। समभिजाणहि-समभिजानीहि-आसेवनापरिज्ञा समन्वागतः-समन्प्राप्तः। जीवा० १२२ समनुतिष्ठ, गुरुसाक्षिगुहितप्रतिज्ञानिर्वाहकोवः। आचा० समन्नागय-समन्वागतः गहाप्राप्तः। जम्बू. ३९| १६९। समन्नेइ- समन्वेति समन्गच्छति। आव० ३२१| समभिजाणिज्जा-समभियानीयात् आसेवनपरिज्ञया समपज्जवसिए- समपर्यवसितः-समपर्यवसानः। सूर्य आसेवेति। आचा० २७८१ ર૦૮ समभिपडित्तते- समभिपतितू-आक्रमितम्। अन्त०२१| समपद- यत्र दवावपि पादौ समौ नैरन्तर्येण स्थापयति समभियति- समागच्छन्ति। बृह. ९१ आ। तत् स्थानम्। उत्त० २०५१ समभिरुढ- समभिरूढः-वाचकं वाचक प्रति वाच्यभेदं समपय- समपादं-वावपि पादौ समं निरन्तरं स्थापयति, सम-भिरोहयतिआश्रयति यः सः समभिरूढः। स्था० लोकप्रवहे पञ्चमं स्थानम्। आव०४६५) १५३। समभिरूढः। -दृष्टिवादे स्त्रे एकोनविंशतितम समपाइया-समपादिका। स्था० २९९। समपादं-योधानां भेदः। सम० १२८ समभिरूढ-नानार्थेष नानासंज्ञा चतुर्थं स्थानम्। द्वावपि पादौ समौ दक्षिणवामतो सभमिरोहणात् समभिरूढ। स्था० ३९० समभिरूढःपसार्य ऊरुपसारयति यथा मध्ये मंडलं भवति अन्तरा नयविशेषः। प्रज्ञा० ३२७। समभिरूढः नानाऽर्थेष् चत्वारः पादास्तत्मंडलं द्वावपि पादौ समौ निरंतरं नानासंज्ञा समभिरोहणात् समभिरूढः। स्था० ३९२। यतस्स्थापयति। जानुनीउरू चातिसरले करोति तत् समभिरूढः-शब्दनयस्य द्वितीयो भेदः। उत्त०७७ समपादम्। व्यव० ४६ आ। समभिलति- वसहिमागच्छति। निशी. १७५आ। समपाद- शरीरन्यासविशेषः। स्था० ३। ओघस्थाने समभूभाग-संकक्तादिदोषरहितः सुखविहारः क्षेत्रः समो पञ्चमः। आचा० ८९। जं पुण तेसु चेव जाणूरुसु वा। आचा. २२११ मनि दीपरत्नसागरजी रचित [58] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy